You are here: BP HOME > PT > Khuddakanikāya: Theragāthā > fulltext
Khuddakanikāya: Theragāthā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionEkanipāto
Click to Expand/Collapse OptionDukanipāto
Click to Expand/Collapse OptionTikanipāto
Click to Expand/Collapse OptionCatukkanipāto
Click to Expand/Collapse OptionPañcanipāto
Click to Expand/Collapse OptionChanipāto
Click to Expand/Collapse OptionSattanipāto
Click to Expand/Collapse OptionAṭṭhanipāto
Click to Expand/Collapse OptionNavanipāto
Click to Expand/Collapse OptionDasanipāto
Click to Expand/Collapse OptionEkādasanipāto
Click to Expand/Collapse OptionDvādasanipāto
Click to Expand/Collapse OptionTerasanipāto
Click to Expand/Collapse OptionCuddasanipāto
Click to Expand/Collapse OptionSoḷasanipāto
Click to Expand/Collapse OptionVīsatinipāto
Click to Expand/Collapse OptionTiṃsanipāto
Click to Expand/Collapse OptionCattālīsanipāto
Click to Expand/Collapse OptionPaññāsanipāto
Click to Expand/Collapse OptionSaṭṭhikanipāto
Click to Expand/Collapse OptionMahānipāto
(104) SAṬṬHIKANIPĀTO. 
Āraññakā piṇḍapātikā uñchāpattāgate ratā dālemu Maccuno senaṃ ajjhattaṃ susamāhitā. || Th_1146 || 
āraññakā piṇḍapātikā uñchāpattāgate ratā dhunāma Maccuno senaṃ naḷāgāraṃ va kuñjaro. || Th_1147 || 
rukkhamūlikā sātatikā uñchāpattāgate ratā dālemu ... susamāhitā. || Th_1148 || 
rukkhamūlikā sāt. uñch. r. dhunāma ... kuñjaro. || Th_1149 || 
aṭṭhikaṅkalakuṭike maṃsanhāruppasibbite dhir atthu pūre duggandhe paragatte mamāyase || Th_1150 || 
gūthabhaste taconaddhe uragaṇḍapisācini nava sotāni te kāye yāni sandanti sabbadā. || Th_1151 || 
tava sarīraṃ navasotaṃ duggandhaṃ kariparibandha, bhikkhu parivajjayate taṃ mīḷhaṃ va yathā sucikā mo. || Th_1152 || 
evañ ce taṃ jano jaññā yathā jānāmi taṃ ahaṃ, ārakā parivajjeyya gūthaṭṭhānaṃ va pāvuse. || Th_1153 || 
evam etaṃ mahāvīra yathā samaṇa bhāsasi, ettha c’ eke visīdanti paṅkamhi va jaraggavo. || Th_1154 || 
ākāsamhi haliddāya yo maññetha rajetave aññena vāpi raṅgena, vighātudayam eva taṃ. || Th_1155 || 
tadākāsasamaṃ cittaṃ ajjhattaṃ susamāhitaṃ; mā pāpacitte āhari aggikkhandhaṃ va pakkhimā. || Th_1156 || 
passa cittakataṃ bimbam --pa-- || Th_1157 || 
tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ anekākārasampanne Sāriputtamhi nibbute. || Th_1158 || 
(105) aniccā vata saṃkhārā --pa-- || Th_1159 || 
sukhumaṃ paṭivijjhanti vālaggam usunā yathā ye pañca khandhe passanti parato no ca attato. || Th_1160 || 
ye ca passanti saṃkhāre parato no ca attato, paccabyādhiṃsu nipuṇaṃ vālaggaṃ usunā yathā. || Th_1161 || 
sattiyā viya omaṭṭho ... (= 39,40.) || Th_1162-1163 || 
codito bhāvitattena sarīrantimadhārinā Migāramātu pāsādaṃ pādaṅguṭṭhena kampayiṃ. || Th_1164 || 
na yidaṃ sithilam ārabbha na yidaṃ appena thāmasā nibbānam adhigantabbaṃ sabbaganthapamocanaṃ. || Th_1165 || 
ayañ ca daharo bhikkhu, ayam uttamaporiso dhāreti antimaṃ dehaṃ jetvā Māraṃ savāhanaṃ. || Th_1166 || 
vivaram anupatanti vijjutā Vebhārassa ca Paṇḍavassa ca, nagavivaragato ca jhāyati putto appaṭimassa tādino. || Th_1167 || 
upasanto uparato pantasenāsano muni dāyādo buddhaseṭṭhassa Brahmunā abhivandito. || Th_1168 || 
upasantaṃ uparataṃ pantasenāsanaṃ muniṃ dāyādaṃ buddhaseṭṭhassa vanda brāhmaṇa Kassapaṃ. || Th_1169 || 
yo ca jātisataṃ gacche sabbā brāhmaṇajātiyo sotthiyo vedasampanno manussesu punappunaṃ, || Th_1170 || 
ajjhāyako pi ce assa tiṇṇaṃ vedāna pāragū, etassa vandanāy’ ekaṃ kalaṃ n’ agghati soḷasiṃ. || Th_1171 || 
yo so aṭṭha vimokkhāni purebhattaṃ apassayi anulomaṃ paṭilomaṃ, tato piṇḍāya gacchati: || Th_1172 || 
tādisaṃ bhikkhuṃ māhari, māttānaṃ khaṇi brāhmaṇa, abhippasādehi manaṃ arahantamhi tādine, khippaṃ pañjaliko vanda mā te vijaṭi matthakaṃ. || Th_1173 || 
na so passati saddhammaṃ saṃsārena purakkhato, acaṅkamaṃ jimhapathaṃ kumaggam anudhāvati. || Th_1174 || 
kimī va mīḷhasallitto saṃkhāre adhimucchito pagāḷho lābhasakkāre tuccho gacchati Poṭṭhilo. || Th_1175 || 
imañ ca passa āyantaṃ Sāriputtaṃ sudassanaṃ vimuttaṃ ubhatobhāge ajjhattaṃ susamāhitaṃ.’ || Th_1176 || 
(106) visallaṃ khīṇasaṃyogaṃ tevijjaṃ maccuhāyinaṃ dakkhiṇeyyaṃ manussānaṃ puññakhettam anuttaraṃ. || Th_1177 || 
ete sambahulā devā iddhimanto yasassino dasa devasahassāni sabbe brahmapurohitā Moggallānaṃ namassantā tiṭṭhantī pañjalīkatā: || Th_1178 || 
namo te purisājañña, namo te purisuttama, yassa te āsavā khīṇā, dakkhiṇeyyo 'si mārisa. || Th_1179 || 
pūjito naradevena uppanno maraṇābhibhū puṇḍarīkaṃ va toyena saṃkhāre nopalippati. || Th_1180 || 
yasse muhutte sahassadhā loko saṃvidito, sa Brahmakappo vasī iddhiguṇe cutūpapāte kāle passati devatā sa bhi kkhu. || Th_1181 || 
Sāriputto va paññāya sīlena upasamena ca, yo pi pāraṃgato bhikkhu etāvaparamo siyā. || Th_1182 || 
koṭisatasahassassa attabhāvaṃ khaṇena nimmine, ahaṃ vikubbanāsu kusalo vasībhūto 'mhi iddhiyā. || Th_1183 || 
samādhivijjāvasi pāramīgato Moggallānagotto asitassa sā sane dhīro samucchindi samāhitindriyo nāgo yathā pūtilataṃ va bandhanaṃ. || Th_1184 || 
pariciṇṇo ... (= 604,605) || Th_1185-1186 || 
kīdiso nirayo āsi yattha Dussī apaccatha Vidhuraṃ sāvakam āsajja Kakusandhañ ca brāhmaṇaṃ. || Th_1187 || 
satam āsi ayosaṅkū sabbe paccattavedanā: īdiso nirayo āsi yattha Dussī apaccatha Vidhuraṃ sāvakam āsajja Kakusandhañ ca brāhmaṇaṃ. || Th_1188 || 
yo etam abhijānāti bhikkhu buddhassa sāvako, tādisaṃ bhikkhum āsajja Kaṇha dukkhaṃ nigacchasi. || Th_1189 || 
(107) majjhe sāgarasmiṃ tiṭṭhanti vimānā kappaṭṭhāyino veḷuriyavaṇṇā rucirā accimanto pabhassarā, accharā tattha naccanti puthū nānattavaṇṇiyo, || Th_1190 || 
yo etam abhi- --pa-- Kaṇha dukkhaṃ nigacchasi. || Th_1191 || 
yo ve buddhena codito bhikkhusaṃghassa pekkhato Migāramātu pāsādaṃ pādaṅguṭṭhena kampayi, || Th_1192 || 
yo etam abhi- ... || Th_1193 || 
yo Vejayantapāsādaṃ pādaṅguṭṭhena kampayi iddhibalen’ upatthaddho saṃvejesi ca devatā, || Th_1194 || 
yo etam abhi- ... || Th_1195 || 
yo Vejayantapāsāde Sakkaṃ so paripucchati: api āvuso jānāsi taṇhakkhayavimuttiyo;- tassa Sakko viyākāsi pañhaṃ puṭṭho yathātathaṃ, || Th_1196 || 
yo etam abhi- ... || Th_1197 || 
yo Brahmānaṃ paripucchati Sudhammāyaṃ abhitosabhaṃ: ajjāpi te āvuso sā diṭṭhi yā te diṭṭhi pure ahū; passasi vītivattantaṃ Brahmaloke pabhassaraṃ;--|| 1198 || 
tassa Brahmā viyākāsi pañhaṃ puṭṭho yathātathaṃ: na me mārisa sā diṭṭhi yā me diṭṭhi pure ahū; || Th_1199 || 
passāmi vītivattantaṃ Brahmaloke pabhassaraṃ; so 'ham ajja kathaṃ vajjaṃ: ahaṃ nicco 'mhi sassato;-- || Th_1200 || 
yo etam abhi- ... || Th_1201 || 
yo Mahāneruno kūṭaṃ vimokkhena apassayi, vanaṃ Pubbavidehānaṃ ye ca bhūmisayā narā, --|| 1202 || 
yo etam abhi- ... || Th_1203 || 
na ve aggi cetayati ahaṃ bālaṃ dahāmīti, bālo ca jalitam aggiṃ āsajja naṃ paḍayhati; || Th_1204 || 
evam eva tuvaṃ Māra āsajja naṃ tathāgataṃ sayaṃ dahissam attānaṃ bālo aggiṃ va samphusaṃ. || Th_1205 || 
apuññaṃ pasavī Māro āsajja naṃ tathāgataṃ; kiṃ nu maññasi pāpima na me pāpaṃ vipaccati. || Th_1206 || 
karato te miyyate pāpaṃ cirarattāya Antaka; Māra nibbinda buddhamhā, āsaṃ mā kāsi bhikkhusu. || Th_1207 || 
(108) iti Māraṃ atajjesi bhikkhu Bhesakaḷāvane, tato so dummano yakkho tatth’ ev’ antaradhāyatīti. || Th_1208 || 
itthaṃ sudaṃ āyasmā Mahāmoggallāno thero gāthāyo abhāsitthā 'ti. 
uddānaṃ bhavati: Saṭṭhikamhi nipātamhi Moggallāno mahiddhiko eko 'va thero, gāthāyo aṭṭhasaṭṭhi bhavanti tā 'ti. 
Saṭṭhiko nipāto.