You are here: BP HOME > PT > Khuddakanikāya: Theragāthā > fulltext
Khuddakanikāya: Theragāthā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionEkanipāto
Click to Expand/Collapse OptionDukanipāto
Click to Expand/Collapse OptionTikanipāto
Click to Expand/Collapse OptionCatukkanipāto
Click to Expand/Collapse OptionPañcanipāto
Click to Expand/Collapse OptionChanipāto
Click to Expand/Collapse OptionSattanipāto
Click to Expand/Collapse OptionAṭṭhanipāto
Click to Expand/Collapse OptionNavanipāto
Click to Expand/Collapse OptionDasanipāto
Click to Expand/Collapse OptionEkādasanipāto
Click to Expand/Collapse OptionDvādasanipāto
Click to Expand/Collapse OptionTerasanipāto
Click to Expand/Collapse OptionCuddasanipāto
Click to Expand/Collapse OptionSoḷasanipāto
Click to Expand/Collapse OptionVīsatinipāto
Click to Expand/Collapse OptionTiṃsanipāto
Click to Expand/Collapse OptionCattālīsanipāto
Click to Expand/Collapse OptionPaññāsanipāto
Click to Expand/Collapse OptionSaṭṭhikanipāto
Click to Expand/Collapse OptionMahānipāto
(094) CATTĀLĪSANIPĀTO. 
Na gaṇena purakkhato care, vimano hoti, samādhi dullabho; nānājanasaṃgaho dukkho iti disvāna gaṇaṃ na roca ye. || Th_1051 || 
na kulāni upabbaje muni, vimano hoti, samādhi dullabho; so ussuko rasānugiddho atthaṃ riñcati yo sukhāvaho. || Th_1052 || 
paṅko 'ti hi naṃ avedayuṃ yāyaṃ vandanapūjanā kulesu, sukhumaṃ sallaṃ durubbahaṃ, sakkāro kāpurisena dujja ho. || Th_1053 || 
senāsanamhā oruyha nagaraṃ piṇḍāya pāvisiṃ, bhuñjantaṃ purisaṃ kuṭṭhiṃ sakkaccaṃ taṃ upaṭṭha hiṃ. || Th_1054 || 
so taṃ pakkena hattena ālopaṃ upanāmayi; ālopaṃ pakkhipantassa aṅgulī p’ ettha chijjatha. || Th_1055 || 
kuḍḍamūlañ ca nissāya ālopan taṃ abhuñjisaṃ, bhuñjamāne ca bhutte vā jegucchaṃ me na vijjati. || Th_1056 || 
uttiṭṭhapiṇḍo āhāro pūtimuttañ ca osadhaṃ senāsanaṃ rukkhamūlaṃ paṃsukūlañ ca cīvaraṃ: yass’ ete abhisambhutvā, sa ve cātuddiso naro. || Th_1057 || 
yattha eke vihaññanti āruhanto siluccayaṃ, tassa buddhassa dāyādo sampajāno patissato iddhibalen’ upatthaddho Kassapo abhirūhati. || Th_1058 || 
piṇḍapātapaṭikkanto selam āruyha Kassapo jhāyati anupādāno pahīnabhayabheravo. || Th_1059 || 
piṇḍapātapaṭikkanto selam āruyha Kassapo jhāyati anupādāno ḍayhamānesu nibbuto. || Th_1060 || 
piṇḍapātapaṭikkanto selam āruyha Kassapo jhāyati anupādāno katakicco anāsavo. || Th_1061 || 
(095) karerimālāvitatā bhūmibhāgā manoramā kuñjarābhirudā rammā te selā ramayanti maṃ. || Th_1062 || 
nīlabbhavaṇṇā rucirā vārisītā sucindharā indagopakasañchannā te selā ramayanti maṃ. || Th_1063 || 
nīlabbhakūṭasadisā kūṭāgāravarūpamā vāraṇābhirudā rammā te selā ramayanti maṃ. || Th_1064 || 
abhivuṭṭhā rammatalā nagā isibhi sevitā abbhunnaditā sikhīhi te selā ramayanti maṃ. || Th_1065 || 
alaṃ jhāyitukāmassa pahitattassa me sato; alaṃ me atthakāmassa pahitattassa bhikkhuno; || Th_1066 || 
alaṃ me phāsukāmassa pahitattassa bhikkhuno; alaṃ me yogakāmassa pahitattassa tādino. || Th_1067 || 
ummāpupphavasamānā gaganā v’ abbhachāditā nānādijagaṇākiṇṇā te selā ramayanti maṃ. || Th_1068 || 
anākiṇṇā gahaṭṭhehi migasaṃghanisevitā nānādijagaṇākiṇṇā te selā ramayanti maṃ. || Th_1069 || 
acchodikā ... (= 113,601) || Th_1070 || 
na pañcaṅgikena turiyena rati me hoti tādisī yathā ekaggacittassa sammā dhammaṃ vipassato. || Th_1071 || 
kammaṃ bahukaṃ ... (= 494) || Th_1072 || 
kammaṃ bahukaṃ na kāraye, parivajjeyya anatthaneyyam etaṃ, kicchati kāyo kilamati, dukkhito so samathaṃ na vindati. || Th_1073 || 
oṭṭhapahatamattena attānaṃ pi na passati, patthaddhagīvo carati, ahaṃ seyyo 'ti maññati. || Th_1074 || 
aseyyo seyyasamānaṃ bālo maññati attānaṃ, na taṃ viññū pasaṃsanti patthaddhamanasaṃ naraṃ. || Th_1075 || 
yo ca seyyo 'ham asmīti, nāhaṃ seyyo 'ti vā puna, hīno 'haṃ sadiso vā ti vidhāsu na vikampati, || Th_1076 || 
(096) paññavantaṃ tathāvādiṃ sīlesu susamāhitaṃ cetosamathasaṃyuttaṃ tañ ca viññū pasaṃsare. || Th_1077 || 
yassa sabrahmacārīsu gāravo n’ ūpalabbhati, ārakā hoti saddhammā nabhaso puthavī yathā. || Th_1078 || 
yesañ ca hiriottappaṃ sadā sammā upaṭṭhitaṃ, virūḷhabrahmacariyā, tesaṃ khīṇā punabbhavā. || Th_1079 || 
uddhato capalo bhikkhu paṃsukūlena pāruto kapi va sīhacammena na so ten’ upasobhati. || Th_1080 || 
anuddhato acapalo nipako saṃvutindriyo sobhati paṃsukūlena sīho va girigabbhare. || Th_1081 || 
ete sambahulā devā iddhimanto yasassino dasa devasahassāni sabbe te brahmakāyikā || Th_1082 || 
dhammasenāpatiṃ dhīraṃ mahājhāyiṃ samāhitaṃ Sāriputtaṃ namassantā tiṭṭhantī pañjalīkatā: || Th_1083 || 
namo te purisājañña, namo te purisuttama, yassa te nāhijānāma yaṃ pi nissāya jhāyati. || Th_1084 || 
accheraṃ vata buddhānaṃ gambhīro gocaro sako, ye mayaṃ nābhijānāma vālavedhī samāgatā. || Th_1085 || 
taṃ tathā devakāyehi pūjitaṃ pūjanārahaṃ Sāriputtaṃ tadā disvā Kappinassa sitaṃ ahū. || Th_1086 || 
yāvatā buddhakhettamhi ṭhapayitvā mahāmuniṃ dhutaguṇe visiṭṭho 'haṃ, sadiso me na vijjati. || Th_1087 || 
pariciṇṇo mayā satthā --pa--. || Th_1088 || 
na cīvare na sayane bhojane n’ upalippati Gotamo anappameyyo maḷālipupphaṃ vimalaṃ va ambunā nikkhammaninno tibhavābhinissaṭo. || Th_1089 || 
satipaṭṭhānagīvo so saddhāhattho mahāmuni paññāsīso mahāñāṇī sadā carati nibbuto 'ti. || Th_1090 || 
Mahākassapo thero. 
uddānaṃ. Cattālīsanipātamhi Mahākassapasvhayo eko 'va thero, gāthāyo cattālīsa duve 'pi cā 'ti. 
Cattālīsanipāto samatto.