You are here: BP HOME > PT > Khuddakanikāya: Theragāthā > fulltext
Khuddakanikāya: Theragāthā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionEkanipāto
Click to Expand/Collapse OptionDukanipāto
Click to Expand/Collapse OptionTikanipāto
Click to Expand/Collapse OptionCatukkanipāto
Click to Expand/Collapse OptionPañcanipāto
Click to Expand/Collapse OptionChanipāto
Click to Expand/Collapse OptionSattanipāto
Click to Expand/Collapse OptionAṭṭhanipāto
Click to Expand/Collapse OptionNavanipāto
Click to Expand/Collapse OptionDasanipāto
Click to Expand/Collapse OptionEkādasanipāto
Click to Expand/Collapse OptionDvādasanipāto
Click to Expand/Collapse OptionTerasanipāto
Click to Expand/Collapse OptionCuddasanipāto
Click to Expand/Collapse OptionSoḷasanipāto
Click to Expand/Collapse OptionVīsatinipāto
Click to Expand/Collapse OptionTiṃsanipāto
Click to Expand/Collapse OptionCattālīsanipāto
Click to Expand/Collapse OptionPaññāsanipāto
Click to Expand/Collapse OptionSaṭṭhikanipāto
Click to Expand/Collapse OptionMahānipāto
(018) DUKANIPĀTO. 
N’ atthi koci bhavo nicco saṃkhārā vāpi sassatā, uppajjanti ca te khandhā cavanti aparāparaṃ. || Th_121 || 
etaṃ ādīnavaṃ ñatvā bhaven’ amhi anatthiko, nissaṭo sabbakāmehi, patto me āsavakkhayo 'ti. || Th_122 || 
itthaṃ sudaṃ āyasmā Uttaro thero gāthāyo abhāsitthā 'ti. 
Na idaṃ anayena jīvitaṃ, nāhāro hadayassa santiko, āhāraṭṭhitiko samussayo, iti disvāna carāmi esanaṃ. || Th_123 || 
paṅko 'ti hi naṃ avedayuṃ yāyaṃ vandanapūjanā kulesu, sukhumaṃ sallaṃ durubbahaṃ, sakkāro kāpurisena dujjaho 'ti. || Th_124 || 
itthaṃ sudaṃ āyasmā Piṇḍolabhāradvājo thero gāthāyo abhāsitthā 'ti. 
Makkaṭo pañcadvārāyaṃ kuṭikāyaṃ pasakkiya dvārena anupariyeti ghaṭṭayanto muhuṃ muhuṃ. || Th_125 || 
tiṭṭha makkaṭa mā dhāvi, na hi te taṃ yathā pure; niggahīto 'si paññāya, neto dūraṃ gamissasīti. || Th_126 || 
Valliyo thero. 
Tiṇṇaṃ me tālapattānaṃ Gaṅgātīre kuṭī katā, chavasitto va me patto, paṃsukūlañ ca cīvaraṃ. || Th_127 || 
dvinnaṃ antaravassānaṃ ekā vācā me bhāsitā; tatiye antaravassamhi tamokhandho padālito 'ti. || Th_128 || 
Gaṅgātīriyo bhikkhu. 
Api ce hoti tevijjo maccuhāyī anāsavo, appaññāto 'ti naṃ bālā avajānanti ajānatā. || Th_129 || 
(019) yo ca kho annapānassa lābhī hoti 'dha puggalo, pāpadhammo pi ce hoti, so nesaṃ hoti sakkato 'ti. || 
Th_130 || 
Ajino thero. 
Yadāhaṃ dhammam assosiṃ bhāsamānassa satthuno, na kaṅkham abhijānāmi sabbaññu aparājite || Th_131 || 
satthavāhe mahāvīre sārathīnaṃ varuttame: magge paṭipadāyaṃ vā kaṅkhā mayhaṃ na vijjatīti. || Th_132 || 
Meḷajino thero. 
Yathā agāraṃ ducchannaṃ vuṭṭhi samativijjhati, evaṃ abhāvitaṃ cittaṃ rāgo samativijjhati. || Th_133 || 
yathā agāraṃ succhannaṃ vuṭṭhi na samativijjhati, evaṃ subhāvitaṃ cittaṃ rāgo na samativijjhati. || Th_134 || 
Rādho thero. 
Khīṇā hi mayhaṃ jāti, vusitaṃ jinasāsanaṃ, pahīno jālasaṃkhāto, bhavanetti samūhatā. || Th_135 || 
yass’ atthāya pabbajito agārasmā anagāriyaṃ, so me attho anuppatto sabbasaṃyojanakkhayo. || Th_136 || 
Surādho thero. 
Sukhaṃ supanti munayo ye itthīsu na bajjhare sadā ve rakkhitabbāsu yāsu saccaṃ sudullabhaṃ. || Th_137 || 
vadhaṃ carimha te kāma, anaṇā dāni te mayaṃ, gacchāma dāni nibbānaṃ yattha gantvā na socatīti. || Th_138 || 
Gotamo thero. 
Pubbe hanati attānaṃ pacchā hanati so pare; suhataṃ hanti attānaṃ vītaṃseneva pakkhimā. || Th_139 || 
na brāhmaṇo bahivaṇṇo, antovaṇṇo hi brāhmaṇo; yasmiṃ pāpāni kammāni sa ve kaṇho Sujampatīti. || Th_140 || 
Vasabho thero. 
Vaggo paṭhamo. 
uddānaṃ: Uttaro c’ eva Piṇḍolo Valliyo Tīriyo isi Ajino ca Meḷajino Rādho Surādho Gotamo Vasabhena ime honti dasa therā mahiddhikā 'ti. 
(020) Sussūsā sutavaḍḍhanī, sutaṃ paññāya vaḍḍhanaṃ, paññāya atthaṃ jānāti, ñāto attho sukhāvaho. || Th_141 || 
sevetha pantāni senāsanāni, careyya saṃyojanavippa mokkhaṃ: sace ratiṃ nādhigaccheyya tattha, saṃghe vase rakkhitatto satīmā 'ti. || Th_142 || 
Mahācundo thero. 
Ye kho te veghamissena nānatthena ca kammunā manusse uparundhanti pharusupakkamā janā, te pi tath’ eva kīranti, na hi kammaṃ panassati. || Th_143 || 
yaṃ karoti naro kammaṃ kalyāṇaṃ yadi pāpakaṃ, tassa tass’ eva dāyādo yaṃ yaṃ kammaṃ pakubbatī ti. || Th_144 || 
Jotidāsathero. 
Accayanti ahorattā, jīvitaṃ uparujjhati, āyu khīyati maccānaṃ kunnadīnaṃ va odakaṃ. || Th_145 || 
atha pāpāni kammāni karaṃ bālo na bujjhati; pacchāssa kaṭukaṃ hoti, vipāko hi 'ssa pāpako 'ti. || Th_146 || 
Heraññakāni thero. 
Parittaṃ dārum āruyha yathā sīde mahaṇṇave, evaṃ kusītam āgamma sādhujīvī pi sīdati; tasmā taṃ parivajjeyya kusītaṃ hīnavīriyaṃ. || Th_147 || 
pavivittehi ariyehi pahitattehi jhāyihi niccaṃ āraddhaviriyehi paṇḍitehi sahāvase 'ti. || Th_148 || 
Somamitto thero. 
Jano janamhi sambaddho, janam ev’ assito jano, jano janena heṭhiyati, heṭheti ca jano janaṃ. || Th_149 || 
(021) ko hi tassa janen’ attho janena janitena vā. 
janaṃ ohāya gacchan taṃ heṭhayitvā bahuṃ janan ti. || Th_150 || 
Sabbamitto thero. 
Kāḷī itthi brahatī dhaṅkarūpā satthiñ ca bhetvā aparañ ca satthiñ bāhañ ca bhetvā aparañ ca bāhuṃ sīsañ ca bhetvā dadhi thālakaṃ va esā nisinnā abhisaddahitvā. || Th_151 || 
yo ve avidvā upadhiṃ karoti punappunaṃ dukkham upeti mando. 
tasmā pajānaṃ upadhiṃ na kayirā māhaṃ puna bhinnasiro sayissan ti. || Th_152 || 
Mahākālo thero. 
Bahū sapatte labhati muṇḍo saṃghāṭipāruto lābhī annassa pānassa vatthassa sayanassa ca. || Th_153 || 
etam ādīnavaṃ ñatvā sakkāresu mahabbhayaṃ appalābho anavassuto sato bhikkhu paribbaje 'ti. || Th_154 || 
Tisso thero. 
Pācīnavaṃsadāyamhi Sakyaputtā sahāyakā pahāy’ anappake bhoge uñchāpattāgate ratā || Th_155 || 
āraddhaviriyā pahitattā niccaṃ daḷhaparakkamā ramanti dhammaratiyā hitvāna lokikaṃ ratin ti. || Th_156 || 
Kimbilo thero. 
Ayonisomanasīkārā maṇḍanaṃ anuyuñjisaṃ, uddhato capalo cāsiṃ kāmarāgena aṭṭito. || Th_157 || 
upāyakusalenāhaṃ buddhenādiccabandhunā yoniso paṭipajjitvā bhave cittaṃ udabbahin ti. || Th_158 || 
Nando thero. 
Pare ca naṃ pasaṃsanti attā ce asamāhito: moghaṃ pare pasaṃsanti, attā hi asamāhito. || Th_159 || 
pare ca naṃ garahanti attā ce susamāhito: moghaṃ pare garahanti, attā hi susamāhito. || Th_160 || 
Sirimā thero. 
(022) Vaggo dutiyo. 
uddānaṃ: Cundo ca Jotidāso ca thero Heraññakāni yo Somamitto Sabbamitto Kālo Tisso ca Kimbilo Nando ca Sirimā c’ eva dasa therā mahiddhikā 'ti. 
Khandhā mayā pariññātā, taṇhā me susamūhatā, bhāvitā mama bojjhaṅgā, patto me āsavakkhayo. || Th_161 || 
so 'haṃ khandhe pariññāya abbahitvāna jāliniṃ bhāvayitvāna bojjhaṅge nibbāyissaṃ anāsavo 'ti. || Th_162 || 
Uttaro thero. 
Panādo nāma so rājā yassa yūpo suvaṇṇayo tiriyaṃ soḷasapabbedho ubbham āhu sahassadhā. || Th_163 || 
sahassakaṇḍu satabheṇḍu dhajālu haritāmayo; anaccuṃ tattha gandhabbā cha sahassāni sattadhā 'ti. || Th_164 || 
Bhaddaji thero. 
Satimā paññavā bhikkhu āraddhabalavīriyo pañca kappasatān’ āhaṃ ekarattiṃ anussariṃ. || Th_165 || 
cattāro satipaṭṭhāne satta aṭṭha ca bhāvayaṃ pañca kappasatān’ āhaṃ ekarattiṃ anussarin ti. || Th_166 || 
Sobhito thero. 
Yaṃ kiccaṃ daḷhaviriyena yaṃ kiccaṃ boddhum icchatā karissaṃ nāvarajjhissaṃ, passa viriyaparakkamaṃ. || Th_167 || 
tvañ ca me maggam akkhāhi añjasaṃ amatogadhaṃ; ahaṃ monena monissaṃ Gaṅgāsoto va sāgaran ti. || Th_168 || 
Valliyo thero. 
Kese me olikhissan ti kappako upasaṃkami, tato ādāsaṃ ādāya sarīraṃ paccavekkhisaṃ. || Th_169 || 
(023) tuccho kāyo adissittha, andhakāre tamo byagā; sabbe coḷā samucchinnā, n’ atthi dāni punabbhavo 'ti. || Th_170 || 
Vītasoko thero. 
Pañca nīvaraṇe hitvā yogakkhemassa pattiyā dhammādāsaṃ gahetvāna ñāṇadassanam attano || Th_171 || 
paccavekkhiṃ imaṃ kāyaṃ sabbaṃ santarabāhiraṃ, ajjhattañ ca bahiddhā ca tuccho kāyo adissathā 'ti. || Th_172 || 
Puṇṇamāso thero. 
Yathāpi bhaddo ājañño khalitvā patitiṭṭhati, bhiyyo laddhāna saṃvegaṃ adīno vahate dhuraṃ, || Th_173 || 
evaṃ dassanasampannaṃ sammāsambuddhasāvakaṃ ājāniyaṃ maṃ dhāretha puttaṃ buddhassa orasan ti. || Th_174 || 
Nandako thero. 
Ehi Nandaka gacchāma upajjhāyassa santikaṃ, sīhanādaṃ nadissāma buddhaseṭṭhassa sammukhā. || Th_175 || 
yāya no anukampāya amhe pabbājayī muni, so no attho anuppatto sabbasaṃyojanakkhayo 'ti. || Th_176 || 
Bharato thero. 
Nadanti evaṃ sappaññā sīhā va girigabbhare vīrā vijitasaṃgāmā jetvā Māraṃ savāhanaṃ. || Th_177 || 
satthā ca pariciṇṇo me, dhammo saṃgho ca pūjito, ahañ ca vitto sumano puttaṃ disvā anāsavan ti. || Th_178 || 
Bhāradvājo thero. 
Upāsitā sappurisā, sutā dhammā abhiṇhaso; sutvāna paṭipajjissaṃ añjasaṃ amatogadhaṃ. || Th_179 || 
bhavarāgahatassa me sato bhavarāgo puna me na vijjati na cāhu na ca me bhavissati na ca me etarahi pi vijjatīti. || Th_180 || 
Kaṇhadinno thero. 
Vaggo tatiyo. 
uddānaṃ: Uttaro Bhaddaji thero Sobhito Valliyo isi Vītasoko ca so thero Puṇṇamāso ca Nandako Bharato Bhāradvājo ca Kaṇhadinno mahāmunīti. 
(024) Yato ahaṃ pabbajito sammāsambuddhasāsane, vimuccamāno uggacchiṃ, kāmadhātuṃ upaccagaṃ. || Th_181 || 
Brahmuno pekkhamānassa tato cittaṃ vimucci me; akuppā me vimuttīti sabbasaṃyojanakkhayā 'ti. || Th_182 || 
Migasiro thero. 
Aniccāni gahakāni tattha tattha punappunaṃ, gahakāraṃ gavesanto dukkhā jāti punappunaṃ. || Th_183 || 
gahakāraka diṭṭho 'si, puna gehaṃ na kāhasi; sabbā te pāsukā bhaggā thūṇirā ca vidālitā; vipariyādikataṃ cittaṃ idh’ eva vidhamissatīti. || Th_184 || 
Sivako thero. 
Arahaṃ sugato loke vāteh’ ābādhito muni; sace uṇhodakaṃ atthi munino dehi brāhmaṇa. || Th_185 || 
pūjito pūjaneyyānaṃ sakkareyyāna sakkato apacito apacineyyānaṃ tassa icchāmi hātave 'ti. || Th_186 || 
Upavāno thero. 
Diṭṭhā mayā dhammadharā upāsakā kāmā aniccā iti bhā samānā sārattarattā maṇikuṇḍalesu puttesu dāresu ca te apekkhā. || Th_187 || 
addhā na jānanti yathā va dhammaṃ, kāmā aniccā iti cāpi āhu, rāgañ ca tesaṃ na bal’ atthi chettuṃ, tasmā sitā puttadā raṃ dhanañ cā 'ti. || Th_188 || 
Isidinno thero. 
Devo ca vassati devo ca gaḷagaḷāyati ekako cāhaṃ bherave bile viharāmi: tassa mayhaṃ ekakassa bherave bile viharato n’ atthi bha yaṃ vā chambhitattaṃ vā lomahaṃso vā. || Th_189 || 
dhammatā mam’ esā yassa me ekakassa bherave bile viharato n’ atthi bhayaṃ vā chambhitattaṃ vā lomahaṃso vā 'ti. || Th_190 || 
Sambulakaccāno thero. 
(025) Kassa selūpamaṃ cittaṃ ṭhitaṃ nānupakampati virattaṃ rajanīyesu kuppanīye na kuppati. 
yass’ evaṃ bhāvitaṃ cittaṃ kuto taṃ dukkham essa ti. || Th_191 || 
mama selūpamaṃ cittaṃ ṭhitaṃ nānupakampati virattaṃ rajanīyesu kuppanīye na kuppati. 
mam’ evaṃ bhāvitaṃ cittaṃ, kuto maṃ dukkham essa tīti. || Th_192 || 
Khitako thero. 
Na tāva supituṃ hoti ratti nakkhattamālinī, paṭijaggitum ev’ esā ratti hoti vijānatā. || Th_193 || 
hatthikkhandhāvapatitaṃ kuñjaro ce anukkame saṃgāme me mataṃ seyyo yañ ce jīve parājito 'ti. || Th_194 || 
Soṇo Poṭiriyaputto. 
Pañca kāmaguṇe hitvā piyarūpe manorame saddhāya abhinikkhamma dukkhass’ antakaro bhave. || Th_195 || 
nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ kālañ ca paṭikaṅkhāmi sampajāno patissato 'ti. || Th_196 || 
Nisabho thero. 
Ambapallavasaṃkāsaṃ aṃse katvāna cīvaraṃ nisinno hatthigīvāyaṃ gāmaṃ piṇḍāya pāvisiṃ. || Th_197 || 
hatthikkhandhato oruyha saṃvegaṃ alabhin tadā, so 'haṃ ditto tadā santo, patto me āsavakkhayo 'ti. || Th_198 || 
Usabho thero. 
Ayaṃ iti kappaṭo Kappaṭakuro. 
acchāya atibharitāya amataghaṭikāyaṃ dhammakatamatto, katapadaṃ jhānāni ocetuṃ. || Th_199 || 
(026) mā kho tvaṃ Kappaṭa pacālesi mā taṃ upakaṇṇakamhi tāḷessaṃ; na ha tvaṃ Kappaṭa mattam aññāsi saṃghamajjhamhi pacalāyamāno 'ti. || Th_200 || 
Kappaṭakuro thero. 
Vaggo catuttho. 
uddānaṃ: Migasiro Sivako ca Upavāno ca paṇḍito Isidinno ca Kaccāno Khitako ca mahāvasī Poṭiriyaputto Nisabho Usabho Kappaṭakuro 'ti. 
Aho buddhā aho dhammā aho no satthu sampadā yattha etādisaṃ dhammaṃ sāvako sacchikāhiti. || Th_201 || 
asaṃkheyyesu kappesu sakkāyādhigatā ahuṃ, tesaṃ ayaṃ pacchimako, carimo 'yaṃ samussayo jātimaraṇasaṃsāro, n’ atthi dāni punabbhavo 'ti. || Th_202 || 
Kumārakassapo thero. 
Yo have daharo bhikkhu yañjati buddhasāsane, jāgaro patisuttesu, amoghan tassa jīvitaṃ. || Th_203 || 
tasmā saddhañ ca sīlañ ca pasādaṃ dhammadassanaṃ anuyuñjetha medhāvī saraṃ buddhāna sāsanan ti. || Th_204 || 
Dhammapālo thero. 
Kass’ indriyāni samathaṃ gatāni assā yathā sārathinā sudantā, pahīnamānassa anāsavassa devāpi tassa pihayanti tā dino. || Th_205 || 
mayh’ indriyāni samathaṃ gatāni assā yathā sārathinā sudantā, pahīnamānassa anāsavassa devāpi mayhaṃ pihayanti tādino 'ti. || Th_206 || 
Brahmāli thero. 
(027) Chavipāpaka cittabhaddaka Mogharāja satataṃ samāhito, hemantikasītakālarattiyo, bhikkhu tvaṃ 'si, kathaṃ karissasi. || Th_207 || 
sampannasassā Magadhā kevalā iti me sutaṃ; palālacchannako seyyaṃ yath’ aññe sukhajīvino 'ti. || Th_208 || 
Mogharājā thero. 
Na ukkhipe no ca parikkhipe pare, na okkhipe pāragataṃ na eraye, na cattavaṇṇaṃ parisāsu byāhare anuddhato sammitabhāṇi subbato. || Th_209 || 
susukhumanipuṇatthadassinā matikusalena nivātavuttinā saṃsevitabuddhasīlinā nibbānaṃ na hi tena dullabhan ti. || Th_210 || 
Visākho Pañcālīputto thero. 
Nadanti morā susikhā supekhuṇā sunīlagīvā sumukhā sugajjino, susaddalā cāpi mahāmahī ayaṃ subyāpitambu, suvalā hakaṃ nabhaṃ. || Th_211 || 
sukallarūpo sumanassa jhāyitaṃ sunikkhamo sādhu subud dhasāsane; susukkasukkaṃ nipuṇaṃ sududdasaṃ phusāhi taṃ uttamam accutaṃ padan ti. || Th_212 || 
Cūḷako thero. 
Nandamānāgataṃ cittaṃ sūlam āropamānakaṃ, tena ten’ eva vajasi yena sūlaṃ kaliṅgaraṃ. || Th_213 || 
tāhaṃ citta kaliṃ brūmi taṃ brūmi cittadubbhakaṃ; satthā te dullabho laddho; mānatthe maṃ niyojayī ti. || Th_214 || 
Anūpamo thero. 
Saṃsaraṃ dīgham addhānaṃ gatīsu parivattisaṃ apassaṃ ariyasaccāni andhabhūto puthujjano. || Th_215 || 
(028) tassa me appamattassa saṃsārā vinalīkatā, sabbā gatī samucchinnā, n’ atthi dāni punabbhavo 'ti. || 
Th_216 || 
Vajjito thero. 
Assatthe haritobhāse saṃvirūḷhamhi pādape ekaṃ buddhagataṃ saññaṃ alabhitthaṃ patissato. || Th_217 || 
ekatiṃse ito kappe yaṃ saññaṃ alabhin tadā, tassā saññāya vāhasā patto me āsavakkhayo 'ti. || Th_218 || 
Sandhito thero. 
Pañcamo vaggo. 
uddānaṃ: Kumārakassapo thero Dhammapālo ca Brahmāli Mogharājā Visākho ca Cūḷako ca Anūpamo Vajjito Sandhito thero kilesarajavāhano 'ti. | 
gāthā Dukanipātamhi navuti c’ eva aṭṭha ca, therā ekūnapaññāsaṃ bhāsitā nayakovidā. | 
Dukanipāto.