You are here: BP HOME > PT > Khuddakanikāya: Theragāthā > fulltext
Khuddakanikāya: Theragāthā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionEkanipāto
Click to Expand/Collapse OptionDukanipāto
Click to Expand/Collapse OptionTikanipāto
Click to Expand/Collapse OptionCatukkanipāto
Click to Expand/Collapse OptionPañcanipāto
Click to Expand/Collapse OptionChanipāto
Click to Expand/Collapse OptionSattanipāto
Click to Expand/Collapse OptionAṭṭhanipāto
Click to Expand/Collapse OptionNavanipāto
Click to Expand/Collapse OptionDasanipāto
Click to Expand/Collapse OptionEkādasanipāto
Click to Expand/Collapse OptionDvādasanipāto
Click to Expand/Collapse OptionTerasanipāto
Click to Expand/Collapse OptionCuddasanipāto
Click to Expand/Collapse OptionSoḷasanipāto
Click to Expand/Collapse OptionVīsatinipāto
Click to Expand/Collapse OptionTiṃsanipāto
Click to Expand/Collapse OptionCattālīsanipāto
Click to Expand/Collapse OptionPaññāsanipāto
Click to Expand/Collapse OptionSaṭṭhikanipāto
Click to Expand/Collapse OptionMahānipāto
(042) CHANIPĀTO. 
Disvāna pāṭihīrāni Gotamassa yasassino na tāvāhaṃ paṇipatiṃ issāmānena vañcito. || Th_375 || 
mama saṃkappam aññāya codesi narasārathi, tato me āsi saṃvego abbhuto lomahaṃsano. || Th_376 || 
pubbe jaṭilabhūtassa yā me iddhi parittikā, tāhaṃ tadā niraṃkatvā pabbajiṃ jinasāsane. || Th_377 || 
pubbe yaññena santuṭṭho kāmadhātupurakkhato, pacchā rāgañ ca dosañ ca mohañ cāpi samūhaniṃ. || Th_378 || 
pubbenivāsaṃ jānāmi, dibbacakkhuṃ visodhitaṃ, iddhimā paracittaññū dibbasotañ ca pāpuṇiṃ. || Th_379 || 
yassa c’ atthāya pabbajito agārasmā anagāriyaṃ, so me attho anuppatto sabbasaṃyojanakkhayo 'ti. || Th_380 || 
Uruveḷakassapo thero. 
Atihitā vīhi, khalagatā sāli, na ca labhe piṇḍaṃ, katham ahaṃ kassaṃ. || Th_381 || 
buddham appameyyaṃ anussara, pasanno pītiyā phuṭasarīro hohisi satatam udaggo. || Th_382 || 
dhammam appameyyaṃ --pa-- saṃgham appameyyaṃ --pa-- || Th_383-384 || 
abbhokāse viharasi, sītā hemantikā imā rattiyo. 
mā sītena pareto vihaññittho; pavisa tvaṃ vihāraṃ phusit aggaḷaṃ. || Th_385 || 
phusissaṃ catasso appamaññāyo tāhi ca sukhito viharissaṃ; nāhaṃ sītena vihaññissaṃ aniñjito viharanto 'ti. || Th_386 || 
Tekicchakāni thero. 
(043) Yassa sabrahmacārīsu gāravo n’ ūpalabbhati, parihāyati saddhammā maccho appodake yathā. || Th_387 || 
yassa sabrahmacārīsu ... na virūhati saddhamme khette bījaṃ va pūtikaṃ. || Th_388 || 
yassa sabrahmacārīsu ... ārakā hoti nibbānā dhammarājassa sāsane. || Th_389 || 
yassa sabrahmacārīsu gāravo upalabbhati, na vihāyati saddhammā maccho bavhodake yathā. || Th_390 || 
yassa ... so virūhati saddhamme khette bījaṃ va bhaddakaṃ. || Th_391 || 
yassa ... santike hoti nibbānaṃ dhammarājassa sāsane 'ti. || Th_392 || 
Mahānāgo thero. 
Kullo sīvathikaṃ gantvā addasaṃ itthiṃ ujjhitaṃ apaviddhaṃ susānasmiṃ khajjantiṃ kimihī phuṭaṃ. || Th_393 || 
āturaṃ asuciṃ pūtiṃ passa Kulla samussayaṃ uggharantaṃ paggharantaṃ bālānaṃ abhinanditaṃ. || Th_394 || 
dhammādāsaṃ gahetvāna ñāṇadassanapattiyā paccavekkhiṃ imaṃ kāyaṃ tucchaṃ santarabāhiraṃ. || Th_395 || 
yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ, yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho. || Th_396 || 
yathā divā tathā rattiṃ, yathā rattiṃ tathā divā, yathā pure tathā pacchā, yathā pacchā tathā pure. || Th_397 || 
pañcaṅgikena turiyena na rati hoti tādisī yathā ekaggacittassa sammā dhammaṃ vipassato 'ti. || Th_398 || 
Kullo thero. 
Manujassa pamattacārino taṇhā vaḍḍhati māḷuvā viyā, so palavatī hurāhuraṃ phalam icchaṃ va vanasmi vā naro. || Th_399 || 
yaṃ esā sahatī jammī taṇhā loke visattikā, sokā tassa pavaḍḍhanti abhivaḍḍhaṃ va bīraṇaṃ. || Th_400 || 
yo ve taṃ sahatī jammiṃ taṇhaṃ loke duraccayaṃ, sokā tamhā papatanti udabindu va pokkharā. || Th_401 || 
(044) taṃ vo vadāmi bhaddaṃ vo yāvant’ ettha samāgatā: taṇhāya mūlaṃ khaṇatha usīrattho va bīraṇaṃ, mā vo naḷaṃ va soto va Māro bhañji punappunaṃ. || Th_402 || 
karotha buddhavacanaṃ, khaṇo ve mā upaccagā, khaṇātītā hi socanti nirayamhi samappitā. || Th_403 || 
pamādo rajo, pamādānupatito rajo; appamādena vijjāya abbahe sallam attano 'ti. || Th_404 || 
Māluṅkyaputto thero. 
Paṇṇavīsativassāni yato pabbajito ahaṃ accharāsaṃghātamattam pi cetosantim anajjhagaṃ. || Th_405 || 
aladdhā cittass’ ekaggaṃ kāmarāgena addito bāhā paggayha kandanto vihārān upanikkhamiṃ. || Th_406 || 
satthaṃ vā āharissāmi, ko attho jīvitena me, kathaṃ hi sikkhaṃ paccakkhaṃ kālaṃ kubbetha mā diso. || Th_407 || 
tadāhaṃ khuram ādāya mañcakamhi upāvisiṃ; parinīto khuro āsi dhamaniṃ chettum attano. || Th_408 || 
tato me ... (409,410 = 269,270) || Th_409-410 || 
Sappadāsatthero. 
Uṭṭhāhi nisīda Kātiyāna mā niddābahulo ahu jāgarassu, mā taṃ alasaṃ pamattabandhu kūṭeneva jinātu maccu rājā. || Th_411 || 
sayathāpi mahāsamuddavego evaṃ jātijarātivattate taṃ, so karohi sudīpam attano tvaṃ, na hi tāṇaṃ tava vijjateva aññaṃ. || Th_412 || 
satthā hi vijesi maggam etaṃ saṅgā jātijarābhayā atītaṃ; pubbāpararattam appamatto anuyuñjassu daḷhaṃ karohi yogaṃ. || Th_413 || 
purimāni pamuñca bandhanāni saṃghāṭīkhuramuṇḍabhi kkhabhojī, mā khiḍḍāratiñ ca mā niddaṃ anuyuñjittha jhiyāya Kātiyāna. || Th_414 || 
(045) jhāyāhi jināhi Kātiyāna, yogakkhemapathe sukovido 'si; pappuyya anuttaraṃ visuddhiṃ parinibbāhisi vārinā va joti. || Th_415 || 
pajjotakaro paritaraṃso vātena vinamyate latā va; evam pi tuvaṃ anādiyāno Māraṃ Indasagotta niddhunāhi. 
so vedayitāsu vītarāgo kālaṃ kaṅkha idh’ eva sītibhūto 'ti. || Th_416 || 
Kātiyāno thero. 
Sudesito cakkhumatā buddhenādiccabandhunā sabbasaṃyojanātīto sabbavaṭṭavināsano || Th_417 || 
niyyāniko uttaraṇo taṇhāmūlavisosano, visamūlaṃ āghātanaṃ chetvā pāpeti nibbutiṃ, || Th_418 || 
aññāṇamūlabhedāya kammayantavighāṭano viññāṇānaṃ pariggahe ñāṇavajiranipātano || Th_419 || 
vedanānaṃ viññāpano upādānappamocano bhavaṃ aṅgārakāsuṃ va ñāṇena anupassako || Th_420 || 
mahāraso sugambhīro jarāmaccunivāraṇo ariyo aṭṭhaṅgiko maggo dukkhūpasamano sivo || Th_421 || 
kammaṃ kamman ti ñatvāna vipākañ ca vipākato paṭiccuppannadhammānaṃ yathāvālokadassano mahākhemaṃgamo santo pariyosānabhaddako 'ti. || Th_422 || 
Migajālo thero. 
Jātimadena matto 'haṃ bhogaissariyena ca saṇṭhāṇavaṇṇarūpena madamatto acāri 'haṃ. || Th_423 || 
nāttano samakaṃ kañci atirekaṃ ca maññisaṃ atimānahato bālo patthaddho ussitaddhajo. || Th_424 || 
mātaraṃ pitarañ cāpi aññe pi garusammate na kañci abhivādesiṃ mānatthaddho anādaro. || Th_425 || 
disvā vināyakaṃ aggaṃ sārathīnaṃ varuttamaṃ tapantam iva ādiccam bhikkhusaṃghapurakkhataṃ || Th_426 || 
mānaṃ madañ ca chaḍḍetvā vippasannena cetasā sirasā abhivādesiṃ sabbasattānam uttamaṃ. || Th_427 || 
(046) atimāno ca omāno pahīnā susamūhatā; asmimāno samucchinno, sabbe mānavidhā hatā 'ti. || Th_428 || 
Jento purohitaputto thero. 
Yadā navo pabbajito jātiyā sattavassiko, iddhiyā abhibhotvāna pannagindaṃ mahiddhikaṃ || Th_429 || 
upajjhayassa udakaṃ Anotattā mahāsarā āharāmi, tato disvā maṃ satthā etad abravī: || Th_430 || 
Sāriputta imaṃ passa āgacchantaṃ kumārakaṃ udakumbhakam ādāya ajjhattaṃ susamāhitaṃ. || Th_431 || 
pāsādikena vattena kalyāṇairiyāpatho sāmaṇero 'nuruddhassa iddhiyā ca visārado, || Th_432 || 
ājāniyena ājañño sādhunā sādhukārito vinīto Anuruddhena katakiccena sikkhito: || Th_433 || 
so patvā pāramaṃ santiṃ sacchikatvā akuppataṃ sāmaṇero sa Sumano mā maṃ jaññā 'ti icchatīti. || Th_434 || 
Sumano thero. 
Vātarogābhinīto tvaṃ viharaṃ kānane vane paviddhagocare lūkhe kathaṃ bhikkhu karissasi. || Th_435 || 
pūtisukhena vipulena pharitvāna samussayaṃ lūkham pi abhisambhonto viharissāmi kānane. || Th_436 || 
bhāvento satta bojjhaṅge indriyāni balāni ca jhānasokhummasamupanno viharissaṃ anāsavo. || Th_437 || 
vippamuttaṃ kilesehi suddhacittaṃ anāvilaṃ abhiṇhaṃ paccavekkhanto viharissaṃ anāsavo. || Th_438 || 
ajjhattañ ca bahiddhā ca ye me vijjiṃsu āsavā sabbe asesā ucchinnā na ca uppajjare puna. || Th_439 || 
pañca kkhandhā pariññātā tiṭṭhanti chinnamūlakā, dukkhakkhayo anuppatto, n’ atthi dāni punabbhavo 'ti. || Th_440 || 
Nhātakamuni thero. 
Akkodhassa kuto kodho dantassa samajīvino sammadaññāvimuttassa upasantassa tādino. || Th_441 || 
(047) tass’ eva tena pāpiyyo yo kudhaṃ paṭikujjhati; kuddhaṃ appaṭikujjhanto saṃgāmaṃ jeti dujjayaṃ. || Th_442 || 
ubhinnam atthaṃ carati attano ca parassa ca, paraṃ saṃkupitaṃ ñatvā yo sato upasammati. || Th_443 || 
ubhinnaṃ tikicchantan taṃ attano ca parassa ca janā maññanti bālo 'ti ye dhammassa akovidā. || Th_444 || 
uppajjate sace kodhe, āvajja kakacūpamaṃ; uppajje ce rase taṇhā, puttamaṃsūpamaṃ sara. || Th_445 || 
sace dhāvati te cittaṃ kāmesu ca bhavesu ca, khippaṃ niggaṇha satiyā kiṭṭhādaṃ viya duppasun ti. || Th_446 || 
Brahmadatto thero. 
Channam ativassati, vivaṭaṃ nātivassati: tasmā channaṃ vivaretha, evan taṃ nātivassati. || Th_447 || 
maccun’ abbhāhato loko, jarāya parivārito, taṇhāsallena otiṇṇo, icchādhūpāyito sadā. || Th_448 || 
maccun’ abbhāhato loko parikkhitto jarāya ca, haññati niccam attāṇo pattadaṇḍo va takkaro. || Th_449 || 
āgacchant’ aggikhandhā va maccubyādhijarā tayo, paccuggantuṃ balaṃ n’ atthi, javo n’ atthi palāyi tuṃ. || Th_450 || 
amoghaṃ divasaṃ kayirā appena bahukena vā; yaṃ yaṃ vijahate rattiṃ tadūnan tassa jīvitaṃ. || Th_451 || 
carato tiṭṭhato vāpi āsīnasayanassa vā upeti carimā ratti, na te kālo pamajjitun ti. || Th_452 || 
Sirimaṇḍo thero. 
Dipādako 'yam asuci duggandho parihīrati nānākuṇapaparipūro vissavanto tato tato. || Th_453 || 
migaṃ nilīnaṃ kūṭena baliseneva ambujaṃ vānaraṃ viya lepena bādhayanti puthujjanaṃ || Th_454 || 
rūpā saddā rasā gandhā phoṭṭhabbā ca manoramā: pañca kāmaguṇā ete itthirūpasmiṃ dissare. || Th_455 || 
(048) ye etā upasevanti rattacittā puthujjanā, vaḍḍhenti kaṭasiṃ ghoraṃ ācinanti punabbhavaṃ. || Th_456 || 
yo vetā parivajjeti sappasseva padā siro, so 'maṃ visattikaṃ loke sato samativattati. || Th_457 || 
kāmesv ādīnavaṃ disvā nekkhammaṃ daṭṭhu khemato nissaṭo sabbakāmehi, patto me āsavakkhayo 'ti. || Th_458 || 
Sabbakāmo thero. 
uddānaṃ: Uruveḷakassapo ca thero Tekicchakāni ca Mahānāgo ca Kullo ca Māluto Sappadāsako | Kātiyāno ca Migajālo Jento Sumanasavhayo Nhātamuni Brahmadatto Sirimaṇḍo Sabbakāmako. 
gāthāyo caturāsīti, therā c’ ettha catuddasā 'ti. 
Chanipāto niṭṭhito.