You are here: BP HOME > PT > Khuddakanikāya: Theragāthā > fulltext
Khuddakanikāya: Theragāthā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionEkanipāto
Click to Expand/Collapse OptionDukanipāto
Click to Expand/Collapse OptionTikanipāto
Click to Expand/Collapse OptionCatukkanipāto
Click to Expand/Collapse OptionPañcanipāto
Click to Expand/Collapse OptionChanipāto
Click to Expand/Collapse OptionSattanipāto
Click to Expand/Collapse OptionAṭṭhanipāto
Click to Expand/Collapse OptionNavanipāto
Click to Expand/Collapse OptionDasanipāto
Click to Expand/Collapse OptionEkādasanipāto
Click to Expand/Collapse OptionDvādasanipāto
Click to Expand/Collapse OptionTerasanipāto
Click to Expand/Collapse OptionCuddasanipāto
Click to Expand/Collapse OptionSoḷasanipāto
Click to Expand/Collapse OptionVīsatinipāto
Click to Expand/Collapse OptionTiṃsanipāto
Click to Expand/Collapse OptionCattālīsanipāto
Click to Expand/Collapse OptionPaññāsanipāto
Click to Expand/Collapse OptionSaṭṭhikanipāto
Click to Expand/Collapse OptionMahānipāto
(109) MAHĀNIPĀTO. 
Nikkhantaṃ vata maṃ santaṃ agārasmā anagāriyaṃ vitakkā upadhāvanti pagabbhā Kaṇhato ime: || Th_1209 || 
uggaputtā mahissāsā sikkhitā daḷhadhammino samantā parikireyyuṃ sahassaṃ apalāyinaṃ. || Th_1210 || 
sace pi ettakā bhiyyo āgamissanti itthiyo, n’ eva maṃ byādhayissanti; dhammesv amhi patiṭṭhi to. || Th_1211 || 
sakiṃ hi me sutaṃ etaṃ buddhassādiccabandhuno nibbānagamanaṃ maggaṃ, tattha me nirato mano. || Th_1212 || 
evam evaṃ viharantaṃ pāpima upagacchasi; tathā Maccu karissāmi: na me maggaṃ udikkhasi. || Th_1213 || 
aratiṃ ratiṃ ca pahāya sabbaso gehasitañ ca vitakkaṃ vanathaṃ na kareyya kuhiñci, nibbanathā avanatho sa hi bhikkhu. || Th_1214 || 
yam idha pathaviñ ca vihāsaṃ rūpagataṃ jagatogandhaṃ kiñci, parijiyyati sabbam aniccaṃ: evaṃ samecca caranti mutt antā. || Th_1215 || 
upadhīsu janā gandhitāse diṭṭhasute paṭighe ca mute ca; ettha vinodaya chandam anejo; yo h’ ettha na lippati muni tam āhu. || Th_1216 || 
aṭṭhasaṭṭhisitā savitakkā puthujjanatāya adhammaniviṭṭhā; na ca vaggagatissa kuhiñci, no pana padullagāhī sa bhi kkhu. || Th_1217 || 
(110) Dabbo cirarattaṃ samāhito akuhako nipako apihālu santaṃ padam ajjhagamā muni, paṭiccaparinibbuto kaṅ khati kālaṃ. || Th_1218 || 
mānaṃ pajahassu Gotama mānapathañ ca jahassu asesaṃ; mānapathamhi samucchito vippaṭisārī hutvā cirarattaṃ. || Th_1219 || 
makkhena makkhitā pajā mānahatā nirayaṃ patanti, socanti janā cirarattaṃ mānahatā nirayaṃ upapannā. || Th_1220 || 
na hi socati bhikkhu kadāci maggajino sammā paṭipanno, kittiñ ca sukhañ ca nubhoti, dhammadaso 'ti tam āhu tathattaṃ. || Th_1221 || 
tasmā akhilo idham amānavā nīvaraṇāni pahāya visuddho mānañ ca pahāya asesaṃ vijjāy’ antakaro samitāvī. || Th_1222 || 
kamarāgena ḍayhāmi, cittaṃ me pariḍayhati; sādhu nibbāpanaṃ brūhi anukampāya Gotama. || Th_1223 || 
saññāya vipariyesā cittan te pariḍayhati; nimittaṃ parivajjehi subhaṃ rāgūpasaṃhitaṃ. || Th_1224 || 
asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ, sati kāyagatā ty atthu, nibbidābahulo bhava. || Th_1225 || 
animittañ ca bhāvehi, mānānusayam ujjaha, tato mānābhisamayā upasanto carissasi. || Th_1226 || 
tam eva vācaṃ bhāseyya yāy’ attānaṃ na tāpaye pare ca na vihiṃseyya; sā ve vācā subhāsitā. || Th_1227 || 
piyavācam eva bhāseyya yā vācā paṭinanditā yaṃ anādāya pāpāni paresaṃ bhāsate piyaṃ. || Th_1228 || 
saccaṃ ve amatā vācā, esa dhammo sanantano; sacce atthe ca dhamme ca āhu santo paṭiṭṭhitā. || Th_1229 || 
yaṃ buddho bhāsatī vācaṃ khemaṃ nibbānapattiyā dukkhass’ antakiriyāya, sa ve vācānam uttamā. || Th_1230 || 
gambhīrapañño mehāvī maggāmaggassa kovido Sāriputto mahāpañño dhammaṃ deseti bhikkhunaṃ. || Th_1231 || 
saṃkhittena pi deseti vitthārena pi bhāsati, sālikāye va nigghoso paṭibhānaṃ udīyyati. || Th_1232 || 
(111) tassa taṃ desayantassa suṇantā madhuraṃ giraṃ sarena rajanīyena savanīyena vaggunā udaggacittā muditā sotaṃ odhenti bhikkhavo. || Th_1233 || 
ajja pannarase visuddhiyā bhikkhū pañcasatā samagatā saṃyojanabandhanacchidā anīghā khīṇapunabbhavā isī. || Th_1234 || 
cakkavattī yathā rājā amaccaparivārito samantā anupariyeti sāgarantaṃ mahiṃ imaṃ, || Th_1235 || 
evaṃ vijitasaṃgāmaṃ satthavāhaṃ anuttaraṃ sāvakā payirupāsanti tevijjā maccuhāyino, || Th_1236 || 
sabbe bhagavato puttā, palāpo ettha na vijjati; taṇhāsallassa hantāraṃ vande ādiccabandhunaṃ. || Th_1237 || 
parosahassaṃ bhikkhūnaṃ sugataṃ payirupāsati desentaṃ virajaṃ dhammaṃ nibbānaṃ akutobhayaṃ. || Th_1238 || 
suṇanti dhammaṃ vipulaṃ sammāsambuddhadesitaṃ; sobhati vata sambuddho bhikkhusaṃghapurakkhato. || Th_1239 || 
nāganāmo 'si bhagavā, isīnaṃ isisattamo, mahāmegho va hutvāna sāvake abhivassasi. || Th_1240 || 
divāvihārā nikkhamma satthudassanakamyatā sāvako te mahāvīra pāde vandati Vaṅgiso. || Th_1241 || 
ummaggapathaṃ Mārassa abhibhuyya carati pabhijja khi lāni; taṃ passatha bandhanapamuñcakaraṃ asitaṃ va bhāgaso pavibhajja. || Th_1242 || 
oghassa hi nittharaṇatthaṃ anekavihitaṃ maggaṃ akkhāsi, tasmiñ ca amate akkhāte dhammadasā ṭhitā asaṃhīrā. || Th_1243 || 
pajjotakaro ativijjha sabbaṭṭhitīnaṃ atikkamam addā, ñatvā ca sacchikatvā ca aggaṃ so desayi dasaddānaṃ. || Th_1244 || 
evaṃ sudesite dhamme ko pamādo vijānataṃ dhammaṃ, tasmā hi tassa bhagavato sāsane appamatto sadā namassam anusikkhe. || Th_1245 || 
buddhānubuddho yo thero Koṇḍañño tibbanikkhamo, lābhī sukhavihārānaṃ vivekānaṃ abhiṇhaso, || Th_1246 || 
(112) yaṃ sāvakena pattabbaṃ satthusāsanakārinā, sabb’ assa taṃ anuppattaṃ appamattassa sikkhato. || Th_1247 || 
mahānubhāvo tevijjo cetopariyakovido Koṇḍañño buddhadāyādo pāde vandati satthuno. || Th_1248 || 
nāgassa passe āsīnaṃ muniṃ dukkhassa pāraguṃ sāvakā pariyupāsanti tevijjā maccuhāyino. || Th_1249 || 
cetasā anupariyeti Moggallāno mahiddhiko cittaṃ nesaṃ samanvesaṃ vippamuttaṃ nirūpadhiṃ. || Th_1250 || 
evaṃ sabbaṅgasampannaṃ muniṃ dukkhassa pāraguṃ anekākārasampannaṃ payirupāsanti Gotamaṃ. || Th_1251 || 
cando yathā vigatavalāhake nabhe virocati vītamalo va bhānumā, evam pi Aṅgīrasa tvaṃ mahāmuni atirocasī yasasā sabba lokaṃ. || Th_1252 || 
kāveyyamattā vicarimha pubbe gāmā gāmaṃ purā puraṃ, {ath’ addasāmi sambuddhaṃ} sabbadhammāna pāraguṃ. || Th_1253 || 
so me dhammam adesesi muni dukkhassa pāragū; dhammaṃ sutvā pasīdimha, saddhā no udapajjatha. || Th_1254 || 
tassāhaṃ vacanaṃ sutvā khandhe āyatanāni ca dhātuyo ca viditvāna pabbajiṃ anagāriyaṃ. || Th_1255 || 
bahūnaṃ vata atthāya uppajjanti tathāgatā itthīnaṃ purisānañ ca ye te sāsanakārakā. || Th_1256 || 
tesaṃ kho vata atthāya bodhiṃ ajjhagamā muni bhikkhūnaṃ bhikkhunīnañ ca ye niyāmagataṃdasā. || Th_1257 || 
sudesitā cakkhumatā buddhenādiccabandhunā cattāri ariyasaccāni anukampāya pāṇinaṃ, || Th_1258 || 
dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ ariyaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ. || Th_1259 || 
evam ete tathā vuttā, diṭṭhā me te yathātathā; sadattho me anuppatto, kataṃ buddhassa sāsanaṃ. || Th_1260 || 
svāgataṃ vata me āsi mama buddhassa santike; saṃvibhattesu dhammesu yaṃ seṭṭhaṃ tad upāgamiṃ. || Th_1261 || 
abhiññāpāramippatto sotadhātuvisodhito tevijjo iddhippatto 'mhi cetopariyakovido. || Th_1262 || 
(113) pucchāmi satthāram anomapaññaṃ diṭṭheva dhamme yo vicikicchānaṃ chetvā: Aggāḷave kālam akāsi bhikkhu ñāto yasassī abhinibbu tatto; || Th_1263 || 
Nigrodhakappo iti tassa nāmaṃ tayā kataṃ bhagavā brāhmaṇassa, so taṃ namassaṃ acari mutyapekho āraddhaviriyo daḷhadha mmadassī: || Th_1264 || 
taṃ sāvakaṃ Sakka mayam pi sabbe aññātum icchāma sam antacakkhu: samavaṭṭhitā no savanāya sotaṃ, tuvaṃ nu satthā tvam anuttaro 'si. || Th_1265 || 
chind’ eva no vicikicchaṃ, brūhi me taṃ, parinibbutaṃ vedaya bhūripañña, majjheva no bhāsa samantacakkhu Sakko va devāna sahassa netto. || Th_1266 || 
ye keci gandhā idha mohamaggā aññāṇapakkhā vicikiccha ṭṭhānā, tathāgataṃ patvā na te bhavanti, cakkhuṃ hi etaṃ para maṃ narānaṃ. || Th_1267 || 
no ce hi jātu puriso kilese vāto yathā abbhaghanaṃ vihāne, tamo 'v’ assa nibbuto sabbaloko, jotimanto pi na pabhā seyyuṃ. || Th_1268 || 
dhīrā ca pajjotakarā bhavanti, taṃ taṃ ahaṃ dhīra tath' eva maññe, vipassinaṃ jānam upāgamimha; parisāya no āvikarohi Kappaṃ. || Th_1269 || 
khippaṃ giraṃ eraya vaggu vagguṃ haṃso va paggayha sanikaṃ nikūjaṃ (114) bindussarena suvikappitena; sabbeva te ujjugatā suṇoma. || Th_1270 || 
pahīnajātimaraṇaṃ asesaṃ niggayha dhonaṃ vadessāmi dhammaṃ; na kāmakāro hi puthujjanānaṃ, saṃkheyyakāro 'va tathā gatānaṃ. || Th_1271 || 
sampannaveyyākaraṇaṃ tavedaṃ samujjapaññassa samug gahītaṃ; ayam añjali pacchimo suppaṇāmito; mā mohayi jānam anomapañña. || Th_1272 || 
parovaraṃ ariyadhammaṃ viditvā mā mohayi jānam ano maviriya; vāriṃ yathā ghammanighammatatto vācābhikaṅkhāmi, sutaṃ pavassa. || Th_1273 || 
yadatthiyaṃ brahmacariyaṃ acāri Kappāyano kacci 'ssa taṃ amoghaṃ; nibbāyi so ādu saupādiseso; yathā vimutto ahu taṃ suṇo ma. || Th_1274 || 
acchecchi taṇhaṃ idha nāmarūpe 'ti bhagavā, taṇhāya sotaṃ dīgharattānusayitaṃ atāri jātimaraṇaṃ asesaṃ icc’ abravī bhagavā pañcaseṭṭho. || Th_1275 || 
esa sutvā pasīdāmi vaco te isisattama, amoghaṃ kira me puṭṭhaṃ, na maṃ vañcesi brāhmaṇo. || Th_1276 || 
yathāvādī tathākārī ahū buddhassa sāvako, acchecchi Maccuno jālaṃ tataṃ māyāvino daḷhaṃ. || Th_1277 || 
addasa bhagavā ādiṃ upādānassa Kappiyo, 
(115) accagā vata Kappāyano maccudheyyaṃ suduttaraṃ. || Th_1278 || 
taṃ devadevaṃ vandāmi puttaṃ te dvipaduttama anujātaṃ mahāvīraṃ nāgaṃ nāgassa orasan ti. || Th_1279 || 
itthaṃ sudaṃ āyasmā Vaṅgīsotherogāthāyo abhā sitthā 'ti. 
Mahānipāto niṭṭhito. 
Sattatimhi nipātamhi Vaṅgīso paṭibhāṇavā eko 'va thero, n’ atth’ añño, gāthāyo ekasattati. | 
sahassaṃ honti tā gāthā tīṇi saṭṭhisatāni ca, therā ca dve satā saṭṭhi cattāro ca pakāsitā. | 
sīhanādaṃ naditvāna buddhaputtā anāsavā khemantaṃ pāpuṇitvāna aggikkhandhā va nibbutā 'ti. 
Niṭṭhitā Theragāthāyo.