You are here: BP HOME > PT > Khuddakanikāya: Theragāthā > fulltext
Khuddakanikāya: Theragāthā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionEkanipāto
Click to Expand/Collapse OptionDukanipāto
Click to Expand/Collapse OptionTikanipāto
Click to Expand/Collapse OptionCatukkanipāto
Click to Expand/Collapse OptionPañcanipāto
Click to Expand/Collapse OptionChanipāto
Click to Expand/Collapse OptionSattanipāto
Click to Expand/Collapse OptionAṭṭhanipāto
Click to Expand/Collapse OptionNavanipāto
Click to Expand/Collapse OptionDasanipāto
Click to Expand/Collapse OptionEkādasanipāto
Click to Expand/Collapse OptionDvādasanipāto
Click to Expand/Collapse OptionTerasanipāto
Click to Expand/Collapse OptionCuddasanipāto
Click to Expand/Collapse OptionSoḷasanipāto
Click to Expand/Collapse OptionVīsatinipāto
Click to Expand/Collapse OptionTiṃsanipāto
Click to Expand/Collapse OptionCattālīsanipāto
Click to Expand/Collapse OptionPaññāsanipāto
Click to Expand/Collapse OptionSaṭṭhikanipāto
Click to Expand/Collapse OptionMahānipāto
(052) AṬṬHANIPĀTO. 
Kammaṃ bahukaṃ na kāraye, parivajjeyya janaṃ, na uyyame; so ussuko rasānugiddho atthaṃ riñcati yo sukhādhi vāho. || Th_494 || 
paṅko 'ti hi naṃ avedayuṃ yāyaṃ vandanapūjanā kulesu, sukhumaṃ sallaṃ durubbahaṃ, sakkāro kāpurisena dujjaho. || Th_495 || 
na parass’ upanidhāya kammaṃ maccassa pāpakaṃ attanā taṃ na seveyya, kammabandhū hi mātiyā. || Th_496 || 
na pare vacanā coro, na pare vacanā muni; attānañ ca yathā veti devāpi naṃ tathā vidu. || Th_497 || 
pare ca na vijānanti mayam ettha yamāmase; ye ca tattha vijānanti, tato sammanti medhagā. || Th_498 || 
jīvatevāpi sappañño api vittaparikkhayā, paññāya ca alābhena vittavāpi na jīvati. || Th_499 || 
sabbaṃ suṇāti sotena, sabbaṃ passati cakkhunā, na ca diṭṭhaṃ sutaṃ dhīro sabbam ujjhitum arahati. || Th_500 || 
cakkhum’ assa yathā andho, sotavā badhiro yathā, paññāv’ assa yathā mūgo, balavā dubbalor’ iva, atha atthe samuppanne sayetha matasāyikan ti. || Th_501 || 
Mahākaccāyano thero. 
Akkodhano anupanāhī amāyo rittapesuṇo sa ve tādisako bhikkhu evaṃ pecca na socati. || Th_502 || 
akkodhano anupanāhī amāyo rittapesuṇo guttadvāro sadā bhikkhu evaṃ pecca na socati. || Th_503 || 
akkodhano ... kalyāṇasīlo yo bhikkhu evaṃ pecca na socati. || Th_504 || 
akkodhano ... kalyāṇamitto yo bhikkhu evaṃ pecca na socati. || Th_505 || 
(053) akkodhano ... kalyāṇapañño yo bhikkhu evaṃ pecca na socati. || Th_506 || 
yassa saddhā tathāgate acalā supatiṭṭhitā, sīlañ ca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ, || Th_507 || 
saṃghe pasādo yass’ atthi ujubhūtañ ca dassanaṃ, adaḷiddo 'ti taṃ āhu, amoghan tassa jīvitaṃ. || Th_508 || 
tasmā saddhañ ca sīlañ ca pasādaṃ dhammadassanaṃ anuyuñjetha medhāvī saraṃ buddhāna sāsanan ti. || Th_509 || 
Sirimitto thero. 
Yadā paṭhamam addakkhiṃ satthāraṃ akutobhayaṃ, tato me ahu saṃvego passitvā purisuttamaṃ. || Th_510 || 
siriṃ hatthehi pādehi yo paṇāmeyya āgataṃ, etādisaṃ so satthāraṃ ārādhetvā virādhaye. || Th_511 || 
tadāhaṃ puttadārañ ca dhanadhaññañ ca chaḍḍayiṃ, kesamassūni chedetvā pabbajiṃ anagāriyaṃ. || Th_512 || 
sikkhāsājīvasampanno indriyesu susaṃvuto namassamāno sambuddhaṃ vihāsiṃ aparājito. || Th_513 || 
tato me paṇidhī āsi cetaso abhipatthito: na nisīde muhuttam pi taṇhāsalle anūhate. || Th_514 || 
tassa mevaṃ viharato passa viriyaparakkamaṃ, tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ. || Th_515 || 
pubbenivāsaṃ jānāmi, dibbacakkhuṃ visodhitaṃ, arahā dakkhiṇeyyo 'mhi vippamutto nirūpadhi. || Th_516 || 
tato ratyā vivasane suriyass’ uggamanaṃ pati sabbaṃ taṇhaṃ visosetva pallaṅkena upāvisin ti. || Th_517 || 
Mahāpanthako thero. 
uddānaṃ: Mahākaccāyano thero Sirimitto Mahāpanthako ete Aṭṭhanipātamhi, gāthāyo catuvīsatīti. 
Aṭṭhanipāto niṭṭhito.