You are here: BP HOME > PT > Khuddakanikāya: Theragāthā > fulltext
Khuddakanikāya: Theragāthā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionEkanipāto
Click to Expand/Collapse OptionDukanipāto
Click to Expand/Collapse OptionTikanipāto
Click to Expand/Collapse OptionCatukkanipāto
Click to Expand/Collapse OptionPañcanipāto
Click to Expand/Collapse OptionChanipāto
Click to Expand/Collapse OptionSattanipāto
Click to Expand/Collapse OptionAṭṭhanipāto
Click to Expand/Collapse OptionNavanipāto
Click to Expand/Collapse OptionDasanipāto
Click to Expand/Collapse OptionEkādasanipāto
Click to Expand/Collapse OptionDvādasanipāto
Click to Expand/Collapse OptionTerasanipāto
Click to Expand/Collapse OptionCuddasanipāto
Click to Expand/Collapse OptionSoḷasanipāto
Click to Expand/Collapse OptionVīsatinipāto
Click to Expand/Collapse OptionTiṃsanipāto
Click to Expand/Collapse OptionCattālīsanipāto
Click to Expand/Collapse OptionPaññāsanipāto
Click to Expand/Collapse OptionSaṭṭhikanipāto
Click to Expand/Collapse OptionMahānipāto
(071) VĪSATINIPĀTO. 
Yaññatthaṃ vā dhanatthaṃ vā ye hanāma mayaṃ pure avasesaṃ bhayaṃ hoti, vedhanti vilapanti ca. || Th_705 || 
tassa te n’ atthi bhītattaṃ, bhiyyo vaṇṇo pasīdati; kasmā na paridevesi evarūpe mahabbhaye. || Th_706 || 
n’ atthi cetasikaṃ dukkhaṃ anapekkhassa gāmaṇi, atikkantā bhayā sabbe khīṇasaṃyojanassa ve. || Th_707 || 
khīṇāya bhavanettiyā diṭṭhe dhamme yathātathe na bhayaṃ maraṇe hoti bhāranikkhepane yathā. || Th_708 || 
suciṇṇaṃ brahmacariyaṃ me, maggo cāpi subhāvito, maraṇe me bhayaṃ n’ atthi rogānam iva saṃkhaye. || Th_709 || 
suciṇṇaṃ brahmacariyaṃ me, maggo cāpi subhāvito, nirassādā bhavā diṭṭhā, visaṃ pitvāna chaḍḍitaṃ. || Th_710 || 
pāragū anupādāno katakicco anāsavo tuṭṭho āyukkhayā hoti mutto āghātanā yathā. || Th_711 || 
uttamaṃ dhammataṃ patto sabbaloke anatthiko ādittā va gharā mutto maraṇasmiṃ na socati. || Th_712 || 
yad atthi saṃgataṃ kiñci bhavo ca yattha labbhati, sabbaṃ anissaraṃ etaṃ, iti vuttaṃ mahesinā. || Th_713 || 
yo taṃ tathā pajānāti yathā buddhena desitaṃ, na gaṇhati bhavaṃ kiñci sutattaṃ va ayoguḷaṃ. || Th_714 || 
na me hoti ahosin ti, bhavissan ti na hoti me; saṃkhārā vibhavissanti: tattha kā paridevanā. || Th_715 || 
suddhaṃ dhammasamuppādaṃ suddhaṃ saṃkhārasantatiṃ passantassa yathābhūtaṃ na bhayaṃ hoti gāmaṇi. || Th_716 || 
tiṇakaṭṭhasamaṃ lokaṃ yadā paññāya passati mamattaṃ so asaṃvindaṃ n’ atthi me 'ti na socati. || Th_717 || 
(072) ukkaṇṭhāmi sarīrena, bhaven’ amhi anatthiko, so 'yaṃ bhijjissati kāyo añño ca na bhavissati. || Th_718 || 
yaṃ vo kiccaṃ sarīrena taṃ karotha yad’ icchatha; na me tappaccayā tattha doso pemaṃ ca hehiti. || Th_719 || 
tassa taṃ vacanaṃ sutvā abbhutaṃ lomahaṃsanaṃ satthāni nikkhipitvāna māṇavā etad abravuṃ: || Th_720 || 
kiṃ bhaddante karitvāna, ko vā ācariyo tava, kassa sāsanam āgamma labbhate taṃ asokatā. || Th_721 || 
sabbaññū sabbadassāvī jino ācariyo mama mahākāruṇiko satthā sabbalokatikicchako. || Th_722 || 
tenāyaṃ desito dhammo khayagāmī anuttaro, tassa sāsanam āgamma labbhate taṃ asokatā. || Th_723 || 
sutvāna corā isino subhāsitaṃ nikkhippa satthāni ca āvudhāni ca tamhā ca kammā viramiṃsu eke, eke ca pabbajjam aroca yiṃsu. || Th_724 || 
te pabbajitvā sugatassa sāsane bhāvetvā bojjhaṅgabalāni paṇḍitā udaggacittā sumanā katindriyā phusiṃsu nibbānapadaṃ asaṃkhatan ti. || Th_725 || 
Adhimutto thero. 
Samaṇassa ahū cintā Pārāpariyassa bhikkhuno ekakassa nisinnassa pavivittassa jhāyino: || Th_726 || 
kim ānupubbaṃ puriso kiṃ vataṃ kiṃ samācāraṃ attano kiccakāri 'ssa na ca kiñci viheṭhaye. || Th_727 || 
indriyāni manussānaṃ hitāya ahitāya ca: arakkhitāni ahitāya rakkhitāni hitāya ca. || Th_728 || 
indriyān’ eva sārakkhaṃ indriyāni ca gopayaṃ attano kiccakāri 'ssa na ca kiñci viheṭhaye. || Th_729 || 
cakkhundriyañ ce rūpesu gacchantaṃ anivārayaṃ anādīnavadassāvī, so dukkhā na hi muccati. || Th_730 || 
sotindriyañ ca saddesu gacchantaṃ anivārayaṃ anādīnavadassāvī, so dukkhā na hi muccati. || Th_731 || 
(073) anissaraṇadassāvī gandhe ce paṭisevati, na so muccati dukkhamhā gandhesu adhimucchito. || Th_732 || 
ambilamadhuraggañ ca tittakaggam anussaraṃ rasataṇhāya gadhito hadayaṃ nāvabujjhati. || Th_733 || 
subhāny appaṭikūlāni phoṭṭhabbāni anussaraṃ ratto rāgādhikaraṇaṃ vividhaṃ vindate dukhaṃ. || Th_734 || 
manañ c’ etehi dhammehi yo na sakkoti rakkhituṃ, tato naṃ dukkham anveti sabbeh’ etehi pañcahi. || Th_735 || 
pubbalohitasampuṇṇaṃ bahussa kuṇapassa ca naravīrakataṃ vagguṃ samuggam iva cittitaṃ || Th_736 || 
kaṭukaṃ madhurassādaṃ piyanibandhanaṃ dukhaṃ khuraṃ va madhunālittaṃ ullittaṃ nāvabujjhati. || Th_737 || 
itthirūpe itthirase phoṭṭhabbe pi ca itthiyā itthigandhesu sāratto vividhaṃ vindate dukhaṃ. || Th_738 || 
itthisotāni sabbāni sandanti pañcapañcasu; tesaṃ āvaraṇaṃ kātuṃ yo sakkoti viriyavā, || Th_739 || 
so atthavā, so dhammaṭṭho, so dakkho, so vicakkhaṇo, kareyya ramamāno hi kiccaṃ dhammatthasaṃhitaṃ. || Th_740 || 
atho sīdati saññuttaṃ vajje kiccaṃ niratthakaṃ, na taṃ kiccan ti maññitvā appamatto vicakkhaṇo. || Th_741 || 
yañ ca atthena saññuttaṃ yā ca dhammagatā rati taṃ samādāya vattetha, sa hi ve uttamā rati. || Th_742 || 
uccāvaceh’ upāyehi paresam abhijigīsāti hantvā vadhitvā atha socayitvā ālopati sāhasā yo pare saṃ, || Th_743 || 
tacchanto āṇiyā āṇiṃ nihanti balavā yathā: indriyān’ indriyeh’ eva nihanti kusalā tathā. || Th_744 || 
saddhaṃ viriyaṃ samādhiñ ca satipaññañ ca bhāvayaṃ pañca pañcahi hantvāna anīgho yāti brāhmaṇo. || Th_745 || 
so atthavā so dhammaṭṭho katvā vākyānusāsaniṃ sabbena sabbaṃ buddhassa, so naro sukham edhatīti. || Th_746 || 
Pārāpariyo thero. 
Cirarattaṃ vatātāpī dhammaṃ anuvicintayaṃ samaṃ cittassa nālatthaṃ pucchaṃ samaṇabrāhmaṇe: || Th_747 || 
(074) ko so pāraṃgato loke, ko patto amatogadhaṃ, kassa dhammaṃ paṭicchāmi paramatthavijānanaṃ. || Th_748 || 
antovaṅkagato āsiṃ maccho va ghasam āmisaṃ, baddho Mahindapāsena Vepacity āsuro yathā. || Th_749 || 
añcāmi naṃ na muñcāmi asmā sokapariddavā. 
ko me bandhaṃ muñcaṃ loke sambodhiṃ vedayissati. || Th_750 || 
samaṇaṃ brāhmaṇaṃ vā kaṃ ādisantaṃ pabhaṅgunaṃ, kassa dhammaṃ paṭicchāmi jarāmaccupavāhanaṃ. || Th_751 || 
vicikicchākaṅkhāgathitaṃ sārambhabalasaññutaṃ kodhappattamanatthaddhaṃ abhijappapadāraṇaṃ || Th_752 || 
taṇhādhanusamuṭṭhānaṃ dve ca pannarasāyutaṃ passa orasikaṃ bālaṃ bhetvāna yadi ṭhati. || Th_753 || 
anudiṭṭhīnaṃ appahānaṃ saṃkappasaratejitaṃ tena viddho pavedhāmi pattaṃ va māluteritaṃ. || Th_754 || 
ajjhattaṃ me samuṭṭhāya khippaṃ paccati māmakaṃ, chaphassāyatanī kāyo yattha sarati sabbadā. || Th_755 || 
taṃ na passāmi tekicchaṃ yo me taṃ sallam uddhare nānārajjena satthena nāññena vicikicchitaṃ. || Th_756 || 
ko me asattho avaṇo sallam abbhantarāpassayaṃ ahiṃsaṃ sabbagattāni sallaṃ me uddharissati. || Th_757 || 
dhammappati hi so seṭṭho visadosapavāhako gambhīre patitassa me thalaṃ pāṇi va dassaye. || Th_758 || 
rahade 'ham asmi ogāḷho ahāriyarajamantike māyāussuyyasārambhathīnamiddhamapatthaṭe. || Th_759 || 
uddhaccameghathanitaṃ saṃyojanavalāhakaṃ vāhā vahanti kuddiṭṭhiṃ saṃkappā rāganissitā. || Th_760 || 
savanti sabbadhī sotā, latā ubbhijja tiṭṭhati: te sote ko nivāreyya, taṃ lataṃ ko hi checchati. || Th_761 || 
(075) velaṃ karotha bhaddante sotānaṃ sannivāraṇaṃ, mā te manomayo soto rukkhaṃ va sahasā luve. || Th_762 || 
evaṃ me bhayajātassa apārā pāram esato tāṇo paññāvudho satthā isisaṃghanisevito || Th_763 || 
sopānaṃ sukataṃ suddhaṃ dhammasāramayaṃ daḷhaṃ pādāsi vuyhamānassa mā bhāyīti ca m’ abravī. || Th_764 || 
satipaṭṭhānapāsādaṃ āruyha paccavekkhisaṃ yan taṃ pubbe amaññissaṃ sakkāyābhirataṃ pajaṃ. || Th_765 || 
yadā ca maggam addakkhiṃ nāvāya abhirūhanaṃ anadhiṭṭhāya attānaṃ tittham addakkhim uttamaṃ. || Th_766 || 
sallaṃ attasamuṭṭhānaṃ bhavanettipabhāvitaṃ etesaṃ appavattāya desesi maggam uttamaṃ. || Th_767 || 
dīgharattānusayitaṃ cirarattapatiṭṭhitaṃ buddho me pānudī ganthaṃ visadosapavāhano 'ti. || Th_768 || 
Telakāni thero. 
Passa cittakataṃ bimbaṃ arukāyaṃ samussitaṃ āturaṃ bahusaṃkappaṃ, yassa n’ atthi dhuvaṃ ṭhiti. || Th_769 || 
passa cittakataṃ rūpaṃ maṇinā kuṇḍalena ca aṭṭhitacena onaddhaṃ saha vatthehi sobhati. || Th_770 || 
alattakakatā pāpā mukhaṃ cuṇṇakamakkhitaṃ, alaṃ bālassa mohāya no ca pāragavesino. || Th_771 || 
aṭṭhāpadakatā kesā, nettā añjanamakkhitā, alaṃ bālassa mohāya no ca pāragavesino. || Th_772 || 
añjanī 'va navā cittā pūtikāyo alaṃkato alaṃ bālassa mohāya no ca pāragavesino. || Th_773 || 
odahi migavo pāsaṃ, nāsādā vākuraṃ migo; bhutvā nivāpaṃ gacchāma kandante migabandhake. || Th_774 || 
chinnā pāsā migavassa, nāsādā vākuraṃ migo; bhutvā nivāpaṃ gacchāma socante migaluddake. || Th_775 || 
passāmi loke sadhane manusse, laddhāna vittaṃ na dadanti mohā; 
(076) luddhā dhanaṃ sannicayaṃ karonti bhiyyo ca kāme abhi patthayanti. || Th_776 || 
rājā pasayha ppathaviṃ vijetvā sasāgarantaṃ mahim āvasanto oraṃ samuddassa atittarūpo pāraṃ samuddassa pi pattha yetha. || Th_777 || 
rājā ca aññe ca bahū manussā avītataṇhā maraṇaṃ upenti, ūnā va hutvāna jahanti dehaṃ, kāmehi lokamhi na h’ atthi titti. || Th_778 || 
kandanti naṃ ñāti pakiriya kese, aho vatā no amarā 'ti cāhu; vatthena naṃ pārutaṃ nīharitvā citaṃ samodhāya tato dahanti. || Th_779 || 
so ḍayhati sūlehi tujjamāno ekena vatthena pahāya bhoge; na miyyamānassa bhavanti tāṇā ñātī ca mittā athavā sahāyā. || Th_780 || 
dāyādakā tassa dhanaṃ haranti, satto pana gacchati yenakammaṃ; na miyyamānaṃ dhanam anveti kiñci puttā ca dārā ca dhanañ ca raṭṭhaṃ. || Th_781 || 
na dīgham āyuṃ labhate dhanena na cāpi vittena jaraṃ vihanti; appañ hi naṃ jīvitam āhu dhīrā asassataṃ vippariṇāma dhammaṃ. || Th_782 || 
addhā daliddā ca phusanti phassaṃ, bālo ca dhīro ca tath' eva phuṭṭho: bālo hi bālyā vadhito va seti, dhīro ca na vedhati phassa phuṭṭho. || Th_783 || 
tasmā hi paññā 'va dhanena seyyo yāya vosānaṃ idhādhi gacchati, abyositatthā hi bhavābhavesu pāpāni kammāni karonti mohā. || Th_784 || 
(077) upeti gabbhañ ca parañ ca lokaṃ saṃsāram āpajja param parāya, tass’ appapañño abhisaddahanto upeti gabbhañ ca parañ ca lokaṃ. || Th_785 || 
coro yathā sandhimukhe gahīto sakammunā haññati pāpa dhammo, evaṃ pajā pecca paramhi loke sakammunā haññati pāpa dhammo. || Th_786 || 
kāmā hi citrā madhurā manoramā virūparūpena mathenti cittaṃ; ādīnavaṃ kāmaguṇesu disvā tasmā ahaṃ pabbajito 'mhi rāja. || Th_787 || 
dumapphalānīva patanti māṇavā daharā ca vuḍḍhā ca sarīrabhedā; etam pi disvā pabbajito 'mhi rāja; apaṇṇakaṃ sāmaññam eva seyyo. || Th_788 || 
saddhāyāhaṃ pabbajito upeto jinasāsane, avajjā mayhaṃ pabbajjā, anaṇo bhuñjāmi bhojanaṃ. || Th_789 || 
kāme ādittato disvā jātarūpāni satthato gabbhe vokkantito dukkhaṃ nirayesu mahabbhayaṃ: || Th_790 || 
etam ādīnavaṃ disvā saṃvegaṃ alabhiṃ tadā; so 'haṃ viddho tadā santo sampatto āsavakkhayaṃ. || Th_791 || 
pariciṇṇo ... (= 604) || Th_792 || 
yass’ aṭṭhāya pabbajito ... (see 605) ... sabbasaṃ yojanakkhayo 'ti. || Th_793 || 
Raṭṭhapālo thero. 
Rūpaṃ disvā sati muṭṭhā piyanimittaṃ manasikaroto; sārattacitto vedeti tañ ca ajjhosa tiṭṭhati. || Th_794 || 
tassa vaḍḍhanti vedanā anekā rūpasambhavā, abhijjhā ca vihesā ca cittam ass’ ūpahaññati; evam ācinato dukkhaṃ ārā nibbāna vuccati. || Th_795 || 
saddaṃ sutvā sati muṭṭhā ... (= 794,795; instead of rūpasambhavā read saddasambhavā.) || Th_796-797 || 
gandhaṃ ghatvā ... (gandhasambhavā) || Th_798-799 || 
rasaṃ bhotvā ... (rasasambhavā) || Th_800-801 || 
(078) phassaṃ phussa ... (phassasambhavā) || Th_802-803 || 
dhammaṃ ñatvā ... (dhammasambhavā) || Th_804-805 || 
na so rajjati rūpesu; rūpaṃ disvā patissato virattacitto vedeti tañ ca n’ ajjhosa tiṭṭhati. || Th_806 || 
yathāssa passato rūpaṃ sevato vāpi vedanaṃ khiyyati nopaciyyati evaṃ so caratī sato; evaṃ apacinato dukkhaṃ santike nibbāna vuccati. || Th_807 || 
na so rajjati saddesu; saddaṃ sutvā patissato ( ... gandhesu gandhaṃ ghatvā ... rasesu rasaṃ bhotvā ... phassesu phassaṃ phussa ... dhammesu dhammaṃ ñatvā patissato) virattacitto vedeti tañ ca n’ ajjhosa tiṭṭhati. || Th_808,810,812,814,816 || 
yathāssa suṇato saddaṃ (ghāyato gandhaṃ, sāyato rasaṃ, phusato phassaṃ, vijānato dhammaṃ) sevato vāpi vedanaṃ khiyyati nopaciyyati evaṃ so caratī sato; evaṃ apacinato dukkhaṃ santike nibbāna vuccati. || Th_809,811,813,815,817 || 
Māluṅkyaputto thero. 
Paripuṇṇakāyo suruci sujāto cārudassano suvaṇṇavaṇṇo 'si bhagavā, susukkadāṭho 'si viriyavā. || Th_818 || 
narassa hi sujātassa ye bhavanti viyañjanā sabbe te tava kāyasmiṃ mahāpurisalakkhaṇā. || Th_819 || 
pasannanetto sumukho brahā uju patāpavā majjhe samaṇasaṃghassa ādicco va virocasi. || Th_820 || 
kalyāṇadassano bhikkhu kañcanasannibhattaco: kin te samaṇabhāvena evaṃ uttamavaṇṇino. || Th_821 || 
rājā arahasi bhavituṃ cakkavattirathesabho cāturanto vijitāvī Jambusaṇḍassa issaro. || Th_822 || 
khattiyā bhojarājāno anuyantā bhavanti te; rājābhirājā manujindo rajjaṃ kārehi Gotama. || Th_823 || 
(079) rājāham asmi Selā 'ti bhagavā dhammarājā anuttaro, dhammena cakkaṃ vattemi cakkaṃ appaṭivattiyaṃ. || Th_824 || 
sambuddho paṭijānāsi iti Selo brāhmaṇo dhammarājā anuttaro, dhammena cakkaṃ vattemi iti bhāsasi Gotama. || Th_825 || 
ko nu senāpatī bhoto sāvako satthur anvayo, ko imaṃ anuvatteti dhammacakkaṃ pavattitaṃ. || Th_826 || 
mayā pavattitaṃ cakkaṃ Selā 'ti bhagavā dhammacakkam anuttaraṃ Sāriputto 'nuvatteti anujāto tathāgataṃ. || Th_827 || 
abhiññeyyaṃ abhiññātaṃ, bhāvetabbañ ca bhāvitaṃ, pahātabbaṃ pahīnaṃ me, tasmā buddho 'smi brāh maṇa. || Th_828 || 
vinayassu mayī kaṅkhaṃ. 
adhimuccassu brāhmaṇa. 
dullabhaṃ dassanaṃ hoti sambuddhānaṃ abhiṇhaso. || Th_829 || 
yesaṃ ve dullabho loke pātubhāvo abhiṇhaso, so 'haṃ brāhmaṇa buddho 'smi sallakatto anuttaro. || Th_830 || 
Brahmabhūto atitulo Mārasenappamaddano sabbāmitte vasīkatvā modāmi akutobhayo. || Th_831 || 
idaṃ bhonto nisāmetha yathā bhāsati cakkhumā sallakatto mahāvīro, sīho va nadatī vane. || Th_832 || 
Brahmabhūtaṃ atitulaṃ Mārasenappamaddanaṃ ko disvā na ppasīdeyya api kaṇhābhijātiko. || Th_833 || 
yo maṃ icchati anvetu yo vā n’ icchati gacchatu: idhāhaṃ pabbajissāmi varapaññassa santike. || Th_834 || 
etañ ce ruccatī bhoto sammāsambuddhasāsanaṃ, mayam pi pabbajissāma varapaññassa santike. || Th_835 || 
brāhmaṇā tisatā ime yācanti pañjalīkatā: brahmacariyaṃ carissāma bhagavā tava santike. || Th_836 || 
svākkhātaṃ brahmacariyaṃ Selā 'ti bhagavā sandiṭṭhikam akālikaṃ yattha amoghā pabbajjā appamattassa sikkhato. || Th_837 || 
(080) yan taṃ saraṇam āgamma ito aṭṭhami cakkhuma, sattarattena bhagavā dant’ amha tava sāsane. || Th_838 || 
tuvaṃ buddho, tuvaṃ satthā, tuvaṃ Mārābhibhū muni, tuvaṃ anusaye chetvā tiṇṇo tāres’ imaṃ pajaṃ. || Th_839 || 
upadhī te samatikkantā, āsavā te padālitā, sīho va anupādāno pahīnabhayabheravo. || Th_840 || 
bhikkhavo tisatā ime tiṭṭhantī pañjalīkatā; pāde vīra pasārehi, nāgā vandantu satthuno 'ti. || Th_841 || 
Selo thero. 
Yā taṃ me hatthigīvāya sukhumā vatthā padhāritā, sālīnaṃ odano bhutto sucimaṃsūpasecano, || Th_842 || 
so 'jja bhaddo sātatiko uñchāpattāgate rato jhāyati anupādāno putto Godhāya Bhaddiyo. || Th_843 || 
paṃsukūlī sātatiko uñchāpattāgate rato jhāyati anupādāno putto Godhāya Bhaddiyo. || Th_844 || 
piṇḍapātī sātatiko --pa-- tecīvarī sātatiko --pa-- sapa - dānacārī s- --pa-- ekāsanī s- --pa-- pattapiṇḍī s- --pa-- khalupacchābhattī s- --pa-- āraññiko s --pa-- rukkhamūliko s- --pa-- abbhokāsī s --pa-- s-sāniko s- --pa-- yathāsanthatiko s --pa-- nesajjiko s- --pa-- appiccho s- --pa- santuṭṭho s- --pa-- pavivitto s- --pa-- asaṃsaṭṭho s --pa-- āraddhaviriyo sātatiko --pa-- || Th_845-861 || 
hitvā satapalaṃ kaṃsaṃ sovaṇṇaṃ satarājikaṃ aggahiṃ mattikāpattaṃ, idaṃ dutiyābhisecanaṃ. || Th_862 || 
ucce maṇḍalipākāre daḷhamaṭṭālakoṭṭhake rakkhito khaggahatthehi uttasaṃ vihariṃ pure. || Th_863 || 
so 'jja bhaddo anutrāsī pahīnabhayabheravo jhāyati vanam ogayha putto Godhāya Bhaddiyo. || Th_864 || 
sīlakkhandhe patiṭṭhāya satiṃ paññañ ca bhāvayaṃ pāpuṇiṃ anupubbena sabbasaṃyojanakkhayan ti. || Th_865 || 
Bhaddiyo Kāligodhāya putto. 
Gacchaṃ vadesi samaṇa ṭhito 'mhi mamañ ca brūsi ṭhitam aṭṭhito 'ti; 
(081) pucchāmi taṃ samaṇa etam atthaṃ: kasmā ṭhito tvaṃ aham aṭṭhito 'mhi. || Th_866 || 
ṭhito ahaṃ Aṅgulimāla sabbadā sabbesu bhūtesu nidhāya daṇḍaṃ, tvañ ca pāṇesu asaññato 'si, tasmā ṭhito 'haṃ tuvam aṭṭhito 'si. || Th_867 || 
cirassaṃ vata me mahito mahesi mahāvanaṃ samaṇo paccupādi; so 'haṃ cajissāmi sahassapāpaṃ sutvāna gāthaṃ tava dhammayuttaṃ. || Th_868 || 
itv eva coro asim āvudhañ ca sobbhe papāte narake anvakāsi, avandi coro sugatassa pāde, tatth’ eva pabbajjam ayāci buddhaṃ. || Th_869 || 
buddho ca kho kāruṇiko mahesi yo satthā lokassa sadeva kassa tam ehi bhikkhū 'ti tadā avoca; es’ eva tassa ahu bhikkhu bhāvo. || Th_870 || 
yo pubbe pamajjitvāna pacchā so na ppamajjati, so 'maṃ lokaṃ pabhāseti abbhā mutto va candimā. || Th_871 || 
yassa pāpaṃ kataṃ kammaṃ kusalena pithīyati, so 'maṃ lokaṃ pabhāseti abbhā mutto va candimā. || Th_872 || 
yo have daharo bhikkhu yuñjatī buddhasāsane, so 'maṃ lokaṃ pabhāseti abbhā mutto va candimā. || Th_873 || 
disā hi me dhammakathaṃ suṇantu, disā hi me yuñjantu buddhasāsane, disā hi me te manusse bhajantu ye dhammam evādapayanti santo. || Th_874 || 
disā hi me khantivādānaṃ avirodhappasaṃsinaṃ suṇantu dhammaṃ kālena tañ ca anuvidhīyantu. || Th_875 || 
na hi jātu so mamaṃ hiṃse aññaṃ vā pana kañcinaṃ, pappuyya paramaṃ santiṃ rakkheyya tasathāvare. || Th_876 || 
(082) udakaṃ hi nayanti nettikā, usukārā namayanti tejanaṃ, dāruṃ namayanti tacchakā, attānaṃ damayanti paṇḍitā. || Th_877 || 
daṇḍen’ eke damayanti aṅkusehi kasāhi ca; adaṇḍena asatthena ahaṃ danto 'mhi tādinā. || Th_878 || 
Ahiṃsako 'ti me nāmaṃ hiṃsakassa pure sato; ajjāhaṃ saccanāmo 'mhi, na naṃ hiṃsāmi kañcinaṃ. || Th_879 || 
coro ahaṃ pure āsiṃ Aṅgulimālo 'ti vissuto, vuyhamāno mahoghena buddhaṃ saraṇam āgamaṃ. || Th_880 || 
lohitapāṇi pure āsiṃ Aṅgulimālo 'ti vissuto; saraṇāgamanaṃ passa; bhavanetti samūhatā. || Th_881 || 
tādisaṃ kammaṃ katvāna bahuṃ duggatigāminaṃ phuṭṭho kammavipākena anaṇo bhuñjāmi bhojanaṃ. || Th_882 || 
pamādam anuyuñjanti bālā dummedhino janā, appamādañ ca medhāvī dhanaṃ seṭṭhaṃ va rakkhati. || Th_883 || 
mā pamādam anuyuñjetha mā kāmaratisanthavaṃ, appamatto hi jhāyanto pappoti paramaṃ sukhaṃ. || Th_884 || 
svāgataṃ nāpagataṃ, n’ etaṃ dummantitaṃ mama; saṃvibhattesu dhammesu yaṃ seṭṭhaṃ tad upāgamaṃ. || Th_885 || 
svāgataṃ nāpagataṃ n’ etaṃ dummantitaṃ mama; tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ. || Th_886 || 
araññe rukkhamūle vā pabbatesu guhāsu vā tattha tatth’ eva aṭṭhāsiṃ ubbiggamanaso tadā. || Th_887 || 
sukhaṃ sayāmi ṭhāyāmi, sukhaṃ kappemi jīvitaṃ ahatthapāso Mārassa: aho satthānukampito. || Th_888 || 
brahmajacco pure āsiṃ, udicco ubhato ahuṃ, so 'jja putto sugatassa dhammarājassa satthuno, || Th_889 || 
vītataṇho anādāno guttadvāro susaṃvuto; aghamūlaṃ vamitvāna patto me āsavakkhayo. || Th_890 || 
pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ, ohito garuko bhāro, bhavanetti samūhatā 'ti. || Th_891 || 
Aṅgulimālo thero. 
(083) Pahāya mātāpitaro bhaginīñātibhātaro pañca kāmaguṇe hitvā Anuruddho 'va jhāyati. || Th_892 || 
sameto naccagītehi sammaṭāḷappabodhano na tena suddhiṃ ajjhagamā Mārassa visaye rato. || Th_893 || 
etañ ca samatikkamma rato buddhassa sāsane sabboghaṃ samatikkamma Anuruddho 'va jhāyati. || Th_894 || 
rūpā saddā rasā gandhā phoṭṭhabbā ca manoramā ete ca samatikkamma Anuruddho 'va jhāyati. || Th_895 || 
piṇḍapātapaṭikkanto eko adutiyo muni esati paṃsukūlāni Anuruddho anāsavo. || Th_896 || 
vicini aggahī dhovi rajayī dhārayī muni paṃsukūlāni matimā Anuruddho anāsavo. || Th_897 || 
mahiccho ca asantuṭṭho saṃsaṭṭho yo ca uddhato, tassa dhammā ime honti pāpakā saṃkilesikā. || Th_898 || 
sato ca hoti appiccho santuṭṭho avighātavā pavivekarato vitto niccam āraddhavīriyo: || Th_899 || 
tassa dhammā ime honti kusalā bodhipakkhikā anāsavo ca so hoti, iti vuttaṃ mahesinā. || Th_900 || 
mama saṃkappam aññāya satthā loke anuttaro manomayena kāyena iddhiyā upasaṃkami. || Th_901 || 
yadā me ahu saṃkappo tato uttari desayi, nippapañcarato buddho nippapañcam adesayi. || Th_902 || 
tassāhaṃ dhammam aññāya vihāsiṃ sāsane rato; tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ. || Th_903 || 
pañcapaññāsa vassāni yato nesajjiko ahaṃ, pañcavīsati vassāni yato middhaṃ samūhataṃ. || Th_904 || 
nāhu assāsapassāso ṭhitacittassa tādino; anejo santim ārabbha cakkhumā parinibbuto. || Th_905 || 
asallīnena cittena vedanaṃ ajjhavāsayi; pajjotasseva nibbānaṃ vimokkho cetaso ahū. || Th_906 || 
ete pacchimakā dāni munino phassapañcamā; nāññe dhammā bhavissanti sambuddhe parinibbute. || Th_907 || 
n’ atthi dāni punāvāso devakāyasmi jālini; vikkhīṇo jātisaṃsāro, n’ atthi dāni punabbhavo. || Th_908 || 
(084) yassa muhutte sahassadā loko saṃvidito, sa Brahmakappo vasī iddhiguṇe cutūpapāte kāle passati devatā sa bhi kkhu. || Th_909 || 
annabhāro pure āsiṃ daḷiddo ghāsahārako, samaṇaṃ paṭipādesiṃ upariṭṭhaṃ yasassinaṃ. || Th_910 || 
so 'mhi Sakyakule jāto, Anuruddho 'ti maṃ vidū, upeto naccagītehi sammaṭāḷappabodhano. || Th_911 || 
ath’ addasāsiṃ sambuddhaṃ satthāraṃ akutobhayaṃ, tasmiṃ cittaṃ pasādetvā pabbajiṃ anagāriyaṃ. || Th_912 || 
pubbenivāsaṃ jānāmi yattha me vusitaṃ pure, Tāvatiṃsesu devesu aṭṭhāsiṃ Sakkajātiyā. || Th_913 || 
sattakkhattuṃ manussindo ahaṃ rajjam akārayiṃ cāturanto vijitāvī Jambusaṇḍassa issaro, adaṇḍena asatthena dhammena anusāsayiṃ. || Th_914 || 
ito satta ito satta saṃsārāni catuddasa nivāsam abhijānissaṃ devaloke ṭhito tadā. || Th_915 || 
pañcaṅgike samādhimhi sante ekodibhāvite paṭippassaddhiladdh’ amhi, dibbacakkhuṃ visujjhi me. || Th_916 || 
cutūpapātaṃ jānāmi sattānaṃ āgatiṃ gatiṃ itthabhāvaññathābhāvaṃ jhāne pañcaṅgike ṭhito. || Th_917 || 
pariciṇṇo mayā satthā --pa-- samūhatā. || Th_918 || 
Vajjīnaṃ Veḷuvagāme ahaṃ jīvitasaṃkhayā heṭṭhato veḷugumbasmiṃ nibbāyissaṃ anāsavo 'ti. || Th_919 || 
Anuruddho thero. 
Samaṇassa ahū cintā pupphitamhi mahāvane ekaggassa nisinnassa pavivittassa jhāyino: || Th_920 || 
aññathā lokanāthamhi tiṭṭhante purisuttame iriyaṃ āsi bhikkhūnaṃ, aññathā dāni dissate. || Th_921 || 
sītavātaparittānaṃ, hirikopīnachādanaṃ, mattaṭṭhiyaṃ abhuñjiṃsu santuṭṭhā itarītare. || Th_922 || 
paṇītaṃ yadi vā lūkhaṃ appaṃ vā yadi vā bahuṃ yāpanatthaṃ abhuñjiṃsu agiddhā nādhimucchitā. || Th_923 || 
(085) jīvitānaṃ parikkhāre bhesajje atha paccaye na bāḷhaṃ ussukā āsuṃ yathā te āsavakkhaye. || Th_924 || 
araññe rukkhamūlesu kandarāsu guhāsu ca vivekaṃ anubrūhantā vihiṃsu tapparāyanā, || Th_925 || 
nīcaniviṭṭhā subharā mudū atthaddhamānasā abyāsekā amukharā atthacintāvasānugā. || Th_926 || 
tato pāsādikaṃ āsi gataṃ bhuttaṃ nisevitaṃ, siniddhā teladhārā va ahosi iriyāpatho. || Th_927 || 
sabbāsavaparikkhīṇā mahājhāyī mahāhitā nibbutā dāni te therā, parittā dāni tādisā. || Th_928 || 
kusalānañ ca dhammānaṃ paññāya ca parikkhayā sabbākāravarūpetaṃ lujjate jinasāsanaṃ. || Th_929 || 
pāpakānañ ca dhammānaṃ kilesānañ ca yo utu upaṭṭhitāvivekāya ye ca saddhammasesakā || Th_930 || 
te kilesā pavaḍḍhantā āvisanti bahuṃ janaṃ, kīḷanti maññe bālehi ummattehi va rakkhasā. || Th_931 || 
kileseh’ ābhibhūtā te tena tena vidhāvitā narā kilesavatthūsu sayaṃgāhe va ghosite, || Th_932 || 
pariccajitvā saddhammaṃ aññamaññehi bhaṇḍare, diṭṭhigatāni anventā idaṃ seyyo 'ti maññare. || Th_933 || 
dhanañ ca puttaṃ bhariyañ ca chaḍḍayitvāna niggatā kaṭacchubhikkhahetū pi akiccāni nisevare. || Th_934 || 
udarāvadehakaṃ bhutvā sayant’ uttānaseyyakā, kathā vadenti paṭibuddhā yā kathā satthu garahitā. || Th_935 || 
sabbakārukasippāni cittikatvāna sikkhare, avūpasantā ajjhattaṃ sāmaññattho 'ti acchati. || Th_936 || 
mattikaṃ telaṃ cuṇṇañ ca udakāsanabhojanaṃ gihīnaṃ upanāmenti ākaṅkhantā bahuttaraṃ. || Th_937 || 
dantapoṇaṃ kapiṭṭhañ ca pupphakhādaniyāni ca piṇḍapāte ca sampanne ambe āmalakāni ca, || Th_938 || 
bhesajjesu yathā vejjā, kiccākicce yathā gihī, gaṇikā va vibhūsāyaṃ, issare khattiyā yathā,|| 939 || 
(086) nekatikā vañcanikā kūṭasakkhī avāṭukā bahūhi parikappehi āmisaṃ paribhuñjare. || Th_940 || 
lesakappe pariyāye parikappe 'nudhāvitā jīvikatthā upāyena saṃkaḍḍhanti bahuṃ dhanaṃ. || Th_941 || 
upaṭṭhapenti parisaṃ kammato no ca dhammato, dhammaṃ paresaṃ desenti lābhato no ca atthato. || Th_942 || 
saṃghalābhassa bhaṇḍanti saṃghato paribāhirā, paralābhopajīvantā ahirikā 'va na lajjare. || Th_943 || 
nānuyuttā tathā eke muṇḍā saṃghāṭipārutā sambhāvanaṃ yev’ icchanti lābhasakkāramucchitā. || Th_944 || 
evaṃ nānappayātamhi ni dāni sukaraṃ tathā aphusitaṃ vā phusituṃ phusitaṃ vānurakkhituṃ. || Th_945 || 
yathā kaṇṭakaṭṭhānamhi careyya anupāhano satiṃ upaṭṭhapetvāna, evaṃ gāme munī care. || Th_946 || 
saritvā pubbake yogī tesaṃ vattam anussaraṃ kiñcāpi pacchimo kālo phuseyya amataṃ padaṃ. || Th_947 || 
idaṃ vatvā sālavane samaṇo bhāvitindriyo brāhmaṇo parinibbāyi isi khīṇapunabbhavo 'ti. || Th_948 || 
Pārāpariyo thero. 
uddānaṃ: Adhimutto Pārāpariyo Telakāni Raṭṭhapālo Māluṅkya-Selo Bhaddiyo Aṅguli dibbacakkhuko | 
Pārāpariyo, das’ ete Vīsamhi suparikittitā, gāthāyo dve satā honti pañcatālīsa uttarin ti. 
niṭṭhito Vīsatinipāto.