You are here: BP HOME > PT > Khuddakanikāya: Theragāthā > fulltext
Khuddakanikāya: Theragāthā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionEkanipāto
Click to Expand/Collapse OptionDukanipāto
Click to Expand/Collapse OptionTikanipāto
Click to Expand/Collapse OptionCatukkanipāto
Click to Expand/Collapse OptionPañcanipāto
Click to Expand/Collapse OptionChanipāto
Click to Expand/Collapse OptionSattanipāto
Click to Expand/Collapse OptionAṭṭhanipāto
Click to Expand/Collapse OptionNavanipāto
Click to Expand/Collapse OptionDasanipāto
Click to Expand/Collapse OptionEkādasanipāto
Click to Expand/Collapse OptionDvādasanipāto
Click to Expand/Collapse OptionTerasanipāto
Click to Expand/Collapse OptionCuddasanipāto
Click to Expand/Collapse OptionSoḷasanipāto
Click to Expand/Collapse OptionVīsatinipāto
Click to Expand/Collapse OptionTiṃsanipāto
Click to Expand/Collapse OptionCattālīsanipāto
Click to Expand/Collapse OptionPaññāsanipāto
Click to Expand/Collapse OptionSaṭṭhikanipāto
Click to Expand/Collapse OptionMahānipāto
(056) DASANIPĀTO. 
Aṅgārino dāni dumā bhadante phalesino chadanaṃ vippa hāya, te accimanto va pabhāsayanti, samayo mahāvīra bhagī rasānaṃ. || Th_527 || 
dumāni phullāni manoramāni samantato sabbadisā pavanti pattaṃ pahāya phalam āsasānā; kālo ito pakkamanāya vīra. || Th_528 || n’ evātisītaṃ na panātiuṇhaṃ sukhā utu addhaniyā bhadante; passantu taṃ Sākiyā Koḷiyā ca pacchāmukhaṃ Rohiṇiyaṃ tarantaṃ. || Th_529 || 
āsāya kassate khettaṃ, bījaṃ āsāya vuppati, āsāya vāṇijā yanti samuddaṃ dhanahārakā yāya āsāya tiṭṭhāmi, sā me āsā samijjhatu. || Th_530 || 
punappunaṃ c’ eva vapanti bījaṃ, punappunaṃ vassati devarājā, punappunaṃ khettaṃ kasanti kassakā, punappunaṃ dhaññam upeti raṭṭhaṃ. || Th_531 || 
punappunaṃ yācanakā caranti, punappunaṃ dānapatī dadanti, punappunaṃ dānapatī daditvā punappunaṃ saggam upenti ṭhānaṃ. || Th_532 || 
(057) vīro have sattayugaṃ puneti yasmiṃ kule jāyati bhūri pañño; maññām’ ahaṃ sakkati devadevo; tayā hi jāto muni sacca nāmo. || Th_533 || 
Suddhodano nāma pitā mahesino, buddhassa mātā pana Māyanāmā yā bodhisattaṃ parihariya kucchinā kāyassa bhedā tidi vasmi modati. || Th_534 || 
sā Gotamī kālakatā ito cutā dibbehi kāmehi samaṅgibhūtā sā modati kāmaguṇehi pañcahi parivāritā devagaṇehi tehi. || Th_535 || 
buddhassa putto 'mhi asayhasāhino Aṅgīrasass’ appaṭimassa tādino, pitu pitā mayhaṃ tuvaṃ 'si Sakka, dhammena me Gotama ayyako 'sīti. || Th_536 || 
Kāḷudāyī thero. 
Purato pacchato vāpi aparo ce na vijjati, atīva phāsu bhavati ekassa vasato vane. || Th_537 || 
handa eko gamissāmi araññaṃ buddhavaṇṇitaṃ phāsuṃ ekavihārissa pahitattassa bhikkhuno. || Th_538 || 
yogipītikaraṃ rammaṃ mattakuñjarasevitaṃ eko atthavasī khippaṃ pavisissāmi kānanaṃ. || Th_539 || 
supupphite Sītavane sītale girikandare gattāni parisiñcitvā caṅkamissāmi ekako. || Th_540 || 
ekākiyo adutiyo ramaṇīye mahāvane kadāhaṃ viharissāmi katakicco anāsavo. || Th_541 || 
evaṃ me kattukāmassa adhippāyo samijjhatu; sādhayissām’ ahaṃ yeva, nañño aññassa kārako. || Th_542 || 
esa bandhāmi sannāhaṃ, pavisissāmi kānanaṃ, ne tato nikkhamissāmi appatto āsavakkhayaṃ. || Th_543 || 
mālute upavāyante sīte surabhigandhake avijjaṃ dālayissāmi nisinno nagamuddhani. || Th_544 || 
vane kusumasañchanne pabbhāre nūna sītale vimuttisukhena sukhito ramissāmi Giribbaje. || Th_545 || 
(058) so 'haṃ paripuṇṇasaṃkappo cando pannaraso yathā sabbāsavaparikkhīṇo, n’ atthi dāni punabbhavo 'ti. || Th_546 || 
Ekavihāriyo thero. 
Anāgataṃ yo paṭigacca passati hitañ ca atthaṃ ahitañ ca taṃ dvayaṃ viddesino tassa hitesino vā randhaṃ na passanti samekkha mānā. || Th_547 || 
ānāpānasatī yassa paripuṇṇā subhāvitā anupubbaṃ paricitā yathā buddhena desitā, so 'maṃ lokaṃ pabhāseti abbhā mutto va candimā. || Th_548 || 
odātaṃ vata me cittaṃ appamāṇaṃ subhāvitaṃ nibbiddhaṃ paggahītañ ca sabbā obhāsate disā. || Th_549 || 
jīvatevāpi sappañño api vittaparikkhayā, paññāya ca alābhena vittavāpi na jīvati. || Th_550 || 
paññā sutavinicchinī, paññā kittisilokavaddhanī, paññāsahito naro idha api dukkhesu sukhāni vinda ti. || Th_551 || 
nāyaṃ ajjatano dhammo n’ acchero na pi abbhuto: yattha jāyetha mīyetha; tattha kiṃ viya abbhutaṃ. || Th_552 || 
anantaraṃ hi jātassa jīvitā maraṇaṃ dhuvaṃ; jātā jātā marantīdha, evaṃdhammā hi pāṇino. || Th_553 || 
na h’ etad atthāya matassa hoti yaṃ jīvitatthaṃ para porisānaṃ matamhi ruṇṇaṃ, na yaso na lokyaṃ, na vaṇṇitaṃ samaṇa brāhmaṇehi. || Th_554 || 
cakkhuṃ sarīraṃ upahanti roṇṇaṃ, nihīyatī vaṇṇabalaṃ matī ca, ānandino tassa divā bhavanti, hitesino nāssa sukhī bhavanti. || Th_555 || 
tasmā hi iccheyya kule vasante medhāvino c’ eva ba hussute ca, 
(059) yesaṃ hi paññāvibhavena kiccaṃ taranti nāvāya nadiṃ va puṇṇan ti. || Th_556 || 
Mahākappino thero. 
Dandhā mayhaṃ gatī āsi, paribhūto pure ahaṃ, bhātā ca maṃ paṇāmesi: gaccha dāni tuvaṃ gharaṃ. || Th_557 || 
so 'haṃ paṇāmito santo saṃghārāmassa koṭṭhake dummano tattha aṭṭhāsiṃ sāsanasmiṃ apekkhavā. || Th_558 || 
bhagavā tattha āgacchi, sīsaṃ mayhaṃ parāmasi, bāhāya maṃ gahetvāna saṃghārāmaṃ pavesayi. || Th_559 || 
anukampāya me satthā pādāsi pādapuñchaniṃ: etaṃ suddhaṃ adhiṭṭhehi ekamantaṃ svadhiṭṭhitaṃ. || Th_560 || 
tassāhaṃ vacanaṃ sutvā vihāsiṃ sāsane rato, samādhiṃ paṭipādesiṃ uttamatthassa pattiyā. || Th_561 || 
pubbenivāsaṃ jānāmi, dibbacakkhuṃ visodhitaṃ, tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ. || Th_562 || 
sahassakkhattum attānaṃ nimminitvāna Panthako nisīdi ambavane ramme yāva kālappavedanaṃ. || Th_563 || 
tato me satthā pāhesi dūtaṃ kālappavedakaṃ; paveditamhi kālamhi vehāsān upasaṃkamiṃ. || Th_564 || 
vanditvā satthuno pāde ekamantaṃ nisīd’ ahaṃ; nisinnaṃ maṃ viditvāna atha satthā paṭiggahi. || Th_565 || 
āyāgo sabbalokassa āhutīnaṃ paṭiggaho puññakhettaṃ manussānaṃ paṭigaṇhittha dakkhiṇan ti. || Th_566 || 
Cūḷapanthako thero. 
Nānākulamalasampuṇṇo mahāukkārasambhavo candanikaṃ va paripakkaṃ mahāgaṇḍo mahāvaṇo || Th_567 || 
pubbaruhirasampuṇṇo gūthakūpe nigāḷhiko āpopaggharaṇī kāyo sadā sandati pūtikaṃ. || Th_568 || 
(060) saṭṭhikaṇḍarasambandho maṃsalepanalepito cammakañcukasannaddho pūtikāyo niratthako || Th_569 || 
aṭṭhisaṃghāṭaghaṭito nhārusuttanibandhano nekesaṃ saṃgatibhāvā kappeti iriyāpathaṃ. || Th_570 || 
dhuvappayāto maraṇassa Maccurājassa santike, idh’ eva chaḍḍayitvāna yenakāmaṃgamo naro. || Th_571 || 
avijjāya nivuto kāyo, catuganthena ganthito, oghasaṃsīdano kāyo, anusayajālamotthato,|| 572 || 
pañcanīvaraṇe yutto, vitakkena samappito, taṇhāmūlenānugato, mohacchadanachādito: || Th_573 || 
evāyaṃ vattatī kāyo kammayantena yantito. 
sampatti ca vipatyantā, nānābhavo vipajjati. || Th_574 || 
ye 'maṃ kāyaṃ mamāyanti andhabālā puthujjanā, vaḍḍhenti kaṭasiṃ ghoraṃ, ādiyanti punabbhavaṃ. || Th_575 || 
ye 'maṃ kāyaṃ vivajjenti gūthalittaṃ va pannagaṃ, bhavamūlaṃ vamitvāna parinibbissanty anāsavā 'ti. || Th_576 || 
Kappo thero. 
Vivittaṃ appanigghosaṃ vāḷamiganisevitaṃ seve senāsanaṃ bhikkhu paṭisallānakāraṇā. || Th_577 || 
saṃkārapuñjā āhatvā susānā rathiyāhi ca tato saṃghāṭikaṃ katvā lūkhaṃ dhāreyya cīva raṃ. || Th_578 || 
nīcaṃ manaṃ karitvāna sapadānaṃ kulā kulaṃ piṇḍikāya care bhikkhu guttadvāro susaṃvuto. || Th_579 || 
lūkhena pi ca santusse, nāññaṃ patthe rasaṃ bahuṃ; rasesu anugiddhassa jhāne na ramatī mano. || Th_580 || 
appiccho c’ eva santuṭṭho pavivitto vase muni, asaṃsaṭṭho gahaṭṭhehi anāgārehi c’ ūbhayaṃ. || Th_581 || 
yathā jaḷo ca mūgo ca attānaṃ dassaye tathā; nātivelaṃ pabhāseyya saṃghamajjhamhi paṇḍito. || Th_582 || 
na so upavade kañci, upaghātaṃ vivajjaye, saṃvuto pātimokkhasmiṃ mattaññū c’ assa bhojane. || Th_583 || 
suggahītanimitt’ assa cittass’ uppādakovido, samathaṃ anuyuñjeyya kālena ca vipassanaṃ. || Th_584 || 
(061) viriyasātaccasampanno yuttayogo sadā siyā, na ca appatvā dukkhass’ antaṃ vissāsam eyya paṇḍito. || Th_585 || 
evaṃ viharamānassa suddhikāmassa bhikkhuno khīyanti āsavā sabbe nibbutiñ cādhigacchatīti. || Th_586 || 
Upaseno Vaṅgantaputto thero. 
Vijāneyya sakaṃ atthaṃ, avalokeyyātha pāvacanaṃ, yañ c’ ettha assa paṭirūpaṃ sāmaññaṃ ajjhupagatassa. || Th_587 || 
mittaṃ idha kalyāṇaṃ sikkhāvipulaṃ samādānaṃ sussūsā ca garūnaṃ: etaṃ samaṇassa paṭirūpaṃ. || Th_588 || 
buddhesu sagāravatā dhamme apaciti yathābhūtaṃ saṃghe ca cittikāro: etaṃ samaṇassa paṭirūpaṃ. || Th_589 || 
ācāragocare yutto ājīvo sodhito agārayho cittassa saṇṭhapanaṃ: etaṃ samaṇassa paṭirūpaṃ. || Th_590 || 
cārittaṃ atha vārittaṃ iriyāpathiyaṃ pasādaniyaṃ adhicitte ca āyogo: etaṃ ... || Th_591 || 
āraññakāni senāsanāni pantāni appasaddāni bhajitabbāni muninā: etaṃ ... || Th_592 || 
sīlañ ca bāhusaccañ ca dhammānaṃ pavicayo yathābhūtaṃ saccānaṃ abhisamayo: etaṃ ... || Th_593 || 
bhāveyya aniccan ti anattasaññaṃ asubhasaññañ ca lokamhi ca anabhiratiṃ: etaṃ ... || Th_594 || 
bhāveyya ca bojjhaṅge iddhipādāni indriyabalāni aṭṭhaṅgamaggam ariyaṃ: etaṃ ... || Th_595 || 
taṇhaṃ pajaheyya munī, samūlake āsave padāleyya, vihareyya vimutto: etaṃ samaṇassa paṭirūpan ti. || Th_596 || 
Gotamo thero. 
uddānaṃ: Kāḷudāyī ca so thero Ekavihārī ca Kappino Cūḷapanthako Kappo ca Upaseno ca Gotamo satt’ ime Dasake therā, gāthāyo c’ ettha sattatīti. 
Dasanipāto niṭṭhito.