You are here: BP HOME > PT > Khuddakanikāya: Theragāthā > fulltext
Khuddakanikāya: Theragāthā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionEkanipāto
Click to Expand/Collapse OptionDukanipāto
Click to Expand/Collapse OptionTikanipāto
Click to Expand/Collapse OptionCatukkanipāto
Click to Expand/Collapse OptionPañcanipāto
Click to Expand/Collapse OptionChanipāto
Click to Expand/Collapse OptionSattanipāto
Click to Expand/Collapse OptionAṭṭhanipāto
Click to Expand/Collapse OptionNavanipāto
Click to Expand/Collapse OptionDasanipāto
Click to Expand/Collapse OptionEkādasanipāto
Click to Expand/Collapse OptionDvādasanipāto
Click to Expand/Collapse OptionTerasanipāto
Click to Expand/Collapse OptionCuddasanipāto
Click to Expand/Collapse OptionSoḷasanipāto
Click to Expand/Collapse OptionVīsatinipāto
Click to Expand/Collapse OptionTiṃsanipāto
Click to Expand/Collapse OptionCattālīsanipāto
Click to Expand/Collapse OptionPaññāsanipāto
Click to Expand/Collapse OptionSaṭṭhikanipāto
Click to Expand/Collapse OptionMahānipāto
(067) CUDDASANIPĀTO. 
Yadā ahaṃ pabbajito agārasmā anagāriyaṃ nābhijānāmi saṃkappaṃ anariyaṃ dosasaṃhitaṃ. || Th_645 || 
ime haññantu vajjhantu dukkhaṃ pappontu pāṇino saṃkappaṃ nābhijānāmi imasmiṃ dīghamantare. || Th_646 || 
mettañ ca abhijānāmi appamāṇaṃ subhāvitaṃ anupubbaṃ paricitaṃ yathā buddhena desitaṃ. || Th_647 || 
sabbamitto sabbasakho sabbabhūtānukampako mettaṃ cittañ ca bhāvemi abyāpajjharato sadā. || Th_648 || 
asaṃhīraṃ asaṃkuppaṃ cittaṃ āmodayām’ ahaṃ, brahmavihāraṃ bhāvemi akāpurisasevitaṃ. || Th_649 || 
avitakkaṃ samāpanno sammāsambuddhasāvako ariyena tuṇhibhāvena upeto hoti tāvade. || Th_650 || 
yathāpi pabbato selo acalo suppatiṭṭhito, evaṃ mohakkhayā bhikkhu pabbato va na vedhati. || Th_651 || 
anaṅgaṇassa posassa niccaṃ sucigavesino vālaggamattaṃ pāpassa abbhāmattaṃ va khāyati. || Th_652 || 
nagaraṃ yathā paccantaṃ guttaṃ santarabāhiraṃ, evaṃ gopetha attānaṃ, khaṇo ve mā upaccagā. || Th_653 || 
nābhinandāmi ... (= 606,607) || Th_654-655 || 
pariciṇṇo ... (= 604,605) || Th_656-657 || 
sampādeth’ appamādena, esā me anusāsanī; handāhaṃ parinibbissaṃ, vippamutto 'mhi sabbadhīti. || Th_658 || 
Revato thero. 
Yathāpi bhaddo ājañño dhure yutto dhurassaho mathito atibhārena saṃyugaṃ nātivattati, || Th_659 || 
evaṃ paññāya ye tittā samuddo vārinā yathā na pare atimaññanti; ariyadhammo 'va pāṇinaṃ. || Th_660 || 
(068) kāle kālavasam pattā bhavābhavavasaṃ gatā narā dukkhaṃ nigacchanti, te 'dha socanti māṇavā. || Th_661 || 
unnatā sukhadhammena dukkhadhammena vonatā dvayena bālā haññanti yathābhūtaṃ adassino. || Th_662 || 
ye ca dukkhe sukhasmiñ ca majjhe sibbanim ajjhagū, ṭhitā te indakhīlo va, na te unnataonatā. || Th_663 || 
na h’ eva lābhe nālābhe na yase na ca kittiyā na nindāyaṃ pasaṃsāya na te dukkhe sukhamhi ca || Th_664 || 
sabbattha te na lippanti udabindu va pokkhare, sabbattha sukhitā vīrā sabbattha aparājitā. || Th_665 || 
dhammena ca alābho yo yo ca lābho adhammiko: alābho dhammiko seyyo yañ ce lābho adhammiko: || Th_666 || 
yaso ca appabuddhīnaṃ viññūnaṃ ayaso ca yo: ayaso ca seyyo viññūnaṃ na yaso appabuddhinaṃ. || Th_667 || 
dummedhehi pasaṃsā ca viññūhi garahā ca yā: garahā 'va seyyo viññūhi yañ ce bālappasaṃsanā. || Th_668 || 
sukhañ ca kāmamayikaṃ dukkhañ ca pavivekiyaṃ: pavivekiyaṃ dukkhaṃ seyyo yañ ce kāmamayaṃ sukhaṃ. || Th_669 || 
jīvitañ ca adhammena dhammena maraṇañ ca yaṃ: maraṇaṃ dhammikaṃ seyyo yañ ce jīve adhammikaṃ. || Th_670 || 
kāmakopapahīnā ye santacittā bhavābhave caranti loke asitā, n’ atthi tesaṃ piyāppiyaṃ. || Th_671 || 
bhāvayitvāna bojjhaṅge indriyāni balāni ca pappuyya paramaṃ santiṃ parinibbanti anāsavā 'ti. || Th_672 || 
Godatto thero. 
uddānaṃ: Revato c’ eva Godatto therā dve te mahiddhikā Cuddasamhi nipātamhi, gāthāyo aṭṭhavīsatīti. 
Cuddasanipāto niṭṭhito.