You are here: BP HOME > PT > Khuddakanikāya: Theragāthā > fulltext
Khuddakanikāya: Theragāthā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionEkanipāto
Click to Expand/Collapse OptionDukanipāto
Click to Expand/Collapse OptionTikanipāto
Click to Expand/Collapse OptionCatukkanipāto
Click to Expand/Collapse OptionPañcanipāto
Click to Expand/Collapse OptionChanipāto
Click to Expand/Collapse OptionSattanipāto
Click to Expand/Collapse OptionAṭṭhanipāto
Click to Expand/Collapse OptionNavanipāto
Click to Expand/Collapse OptionDasanipāto
Click to Expand/Collapse OptionEkādasanipāto
Click to Expand/Collapse OptionDvādasanipāto
Click to Expand/Collapse OptionTerasanipāto
Click to Expand/Collapse OptionCuddasanipāto
Click to Expand/Collapse OptionSoḷasanipāto
Click to Expand/Collapse OptionVīsatinipāto
Click to Expand/Collapse OptionTiṃsanipāto
Click to Expand/Collapse OptionCattālīsanipāto
Click to Expand/Collapse OptionPaññāsanipāto
Click to Expand/Collapse OptionSaṭṭhikanipāto
Click to Expand/Collapse OptionMahānipāto
(063) DVĀDASANIPĀTO. 
Sīlam ev’ idha sikkhetha asmiṃ loke susikkhitaṃ, sīlaṃ hi sabbasampattiṃ upanāmeti sevitaṃ. || Th_608 || 
sīlaṃ rakkheyya medhāvī patthayāno tayo sukhe: pasaṃsaṃ vittilābhañ ca pecca sagge ca modanaṃ. || Th_609 || 
sīlavā hi bahū mitte saññamenādhigacchati, dussīlo pana mittehi dhaṃsate pāpam ācaraṃ. || Th_610 || 
avaṇṇañ ca akittiñ ca dussīlo labhate naro, vaṇṇaṃ kittiṃ pasaṃsañ ca sadā labhati sīlavā. || Th_611 || 
ādi sīlaṃ patiṭṭhā ca kalyāṇānañ ca mātukaṃ pamukhaṃ sabbadhammānaṃ, tasmā sīlaṃ visodhaye. || Th_612 || 
velā ca saṃvaraṃ sīlaṃ cittassa abhibhāsanaṃ titthañ ca sabbabuddhānaṃ, tasmā sīlaṃ visodhaye. || Th_613 || 
sīlaṃ balaṃ appaṭimaṃ, sīlaṃ āvudham uttamaṃ, sīlam ābharaṇaṃ seṭṭhaṃ, sīlaṃ kavacam abbhutaṃ. || Th_614 || 
sīlaṃ setu mahesakkho, sīlaṃ gandho anuttaro, sīlaṃ vilepanaṃ seṭṭhaṃ yena vāti diso disaṃ. || Th_615 || 
sīlaṃ sambalam ev’ aggaṃ, sīlaṃ pātheyyam uttamaṃ, sīlaṃ seṭṭho ativāho yena yāti diso disaṃ. || Th_616 || 
idh’ eva nindaṃ labhati peccāpāye ca dummano, sabbattha dummano bālo sīlesu asamāhito. || Th_617 || 
idh’ eva kittiṃ labhati pecca sagge ca summano, sabbattha sumano dhīro sīlesu susamāhito. || Th_618 || 
sīlam eva idha aggaṃ, paññavā pana uttamo; manussesu ca devesu sīlapaññāṇato jayan ti. || Th_619 || 
Sīlavatthero. 
Nīce kulamhi jāto 'haṃ daḷiddo appabhojano; hīnaṃ kammaṃ mamaṃ āsi, ahosiṃ pupphachaḍḍako. || Th_620 || 
jigucchito manussānaṃ paribhūto ca vambhito nīcaṃ manaṃ karitvāna vandissaṃ bahukaṃ janaṃ. || Th_621 || 
(064) ath’ addasāsiṃ sambuddhaṃ bhikkhusaṃghapurakkhataṃ pavisantaṃ mahāvīraṃ Magadhānaṃ puruttamaṃ. || Th_622 || 
nikkhipitvāna byābhaṅgiṃ vandituṃ upasaṃkamiṃ; mam’ eva anukampāya aṭṭhāsi purisuttamo. || Th_623 || 
vanditvā satthuno pāde ekamantaṃ ṭhito tadā pabbajjaṃ aham āyāciṃ sabbasattānam uttamaṃ. || Th_624 || 
tato kāruṇiko satthā sabbalokānukampako ehi bhikkhū 'ti maṃ āha; sā me ās’ upasampadā. || Th_625 || 
so 'haṃ eko araññasmiṃ viharanto atandito akāsiṃ satthu vacanaṃ yathā maṃ ovadī jino. || Th_626 || 
rattiyā paṭhamaṃ yāmaṃ pubbajātim anussariṃ, rattiyā majjhimaṃ yāmaṃ dibbacakkhuṃ visodhitaṃ, rattiyā pacchime yāme tamokhandhaṃ padālayiṃ. || Th_627 || 
tato ratyā vivasane suriyass’ uggamanaṃ pati Indo Brahmā ca āgantvā maṃ namassiṃsu pañjalī: || Th_628 || 
namo te purisājañña, namo te purisuttama, yassa te āsavā khīṇā; dakkhiṇeyyo 'si mārisa. || Th_629 || 
tato disvāna maṃ satthā devasaṃghapurakkhataṃ sitaṃ pātukaritvāna imaṃ atthaṃ abhāsatha: || Th_630 || 
tapena brahmacariyena saṃyamena damena ca etena brāhmaṇo hoti, etaṃ brāhmaṇam uttaman ti. || Th_631 || 
Sunīto thero. 
uddānaṃ: Sīlavā ca Sunīto ca therā dvete mahiddhikā Dvādasamhi nipātamhi, gāthāyo catuvīsatīti. 
Dvādasanipāto niṭṭhito.