You are here: BP HOME > PT > Khuddakanikāya: Theragāthā > fulltext
Khuddakanikāya: Theragāthā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionEkanipāto
Click to Expand/Collapse OptionDukanipāto
Click to Expand/Collapse OptionTikanipāto
Click to Expand/Collapse OptionCatukkanipāto
Click to Expand/Collapse OptionPañcanipāto
Click to Expand/Collapse OptionChanipāto
Click to Expand/Collapse OptionSattanipāto
Click to Expand/Collapse OptionAṭṭhanipāto
Click to Expand/Collapse OptionNavanipāto
Click to Expand/Collapse OptionDasanipāto
Click to Expand/Collapse OptionEkādasanipāto
Click to Expand/Collapse OptionDvādasanipāto
Click to Expand/Collapse OptionTerasanipāto
Click to Expand/Collapse OptionCuddasanipāto
Click to Expand/Collapse OptionSoḷasanipāto
Click to Expand/Collapse OptionVīsatinipāto
Click to Expand/Collapse OptionTiṃsanipāto
Click to Expand/Collapse OptionCattālīsanipāto
Click to Expand/Collapse OptionPaññāsanipāto
Click to Expand/Collapse OptionSaṭṭhikanipāto
Click to Expand/Collapse OptionMahānipāto
(062) EKĀDASANIPĀTO. 
Kin tav’ attho vane tāta Ujjuhāno va pāvuse. 
verambā ramaṇīyā te, paviveko hi jhāyinaṃ. || Th_597 || 
yathā abbhāni verambo vāto nudati pāvuse, saññā me abhikīranti vivekapaṭisaññutā. || Th_598 || 
apaṇḍaro aṇḍasambhavo sīvathikāya niketacāriko uppādayateva me satiṃ sandehasmi virāganissitaṃ. || Th_599 || 
yañ ca aññe na rakkhanti yo ca aññe na rakkhati, sa ve bhikkhu sukhaṃ seti kāmesu anapekkhavā. || Th_600 || 
acchodikā puthusilā gonaṅgulamigāyutā ambusevālasañchannā te selā ramayanti maṃ. || Th_601 || 
vasitam me araññesu kandarāsu guhāsu ca senāsanesu pantesu vāḷamiganisevite. || Th_602 || 
ime haññantu vajjhantu dukkhaṃ pappontu pāṇino saṃkappaṃ nābhijānāmi anariyaṃ dosasaṃhitaṃ. || Th_603 || 
pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ, ohito garuko bhāro, bhavanetti samūhatā. || Th_604 || 
yassa c’ atthāya pabbajito agārasmā anagāriyaṃ, so me attho anuppatto sabbasaṃyojanakkhayo. || Th_605 || 
nābhinandāmi maraṇam nābhinandāmi jīvitaṃ kālañ ca paṭikaṅkhāmi nibbisaṃ bhatako yathā. || Th_606 || 
nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ kālañ ca paṭikaṅkhāmi sampajāno patissato 'ti. || Th_607 || 
Saṃkiccathero. 
uddānaṃ: Saṃkiccathero eko va katakicco anāsavo Ekādasanipātamhi, gāthā ekādas’ eva tā 'ti. 
Ekādasanipāto niṭṭhito.