You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
 
1. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Ukkaṭṭhāyaṃ viharati Subhagavane sālarājamūle. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Sabbadhammamūlapariyāyaṃ vo bhikkhave desessāmi, taṃ suṇātha sādhukaṃ manasikarotha, bhāsissāmīti. 
Evambhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto paṭhaviṃ paṭhavito sañjānāti, paṭhaviṃ paṭhavito saññatvā paṭhaviṃ maññati, paṭhaviyā maññati, paṭhavito maññati, paṭhavim-me ti maññati, paṭhaviṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Āpaṃ āpato sañjānāti, āpaṃ āpato saññatvā āpaṃ maññati, āpasmiṃ maññati, āpato maññati, āpam-me ti maññati, āpaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Tejaṃ tejato sañjānāti, tejaṃ tejato saññatvā tejaṃ maññati, tejasmiṃ maññati, tejato maññati, tejam-me ti maññati, tejaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Vāyaṃ vāyato sañjānāti, vāyaṃ vāyato saññatvā vāyaṃ maññati, vāyasmiṃ maññati, vāyato maññati, vāyam-me ti maññati, vāyaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tas-(002)sāti vadāmi. 
Bhūte bhūtato sañjānāti, bhūte bhūtato saññatvā bhūte maññati, bhūtesu maññati, bhūtato maññati, bhūte me ti maññati, bhūte abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Deve devato sañjānāti, deve devato saññatvā deve maññati, devesu maññati, devato maññati, deve me ti maññati, deve abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Pajāpatiṃ Pajāpatito sañjānāti, Pajāpatiṃ Pajāpatito saññatvā Pajāpatiṃ maññati, Pajāpatismiṃ maññati, Pajāpatito maññati, Pajāpatim-me ti maññati, Pajāpatiṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Brahmaṃ Brahmato sañjānāti, Brahmaṃ Brahmato saññatvā Brahmaṃ maññati, Brahmani maññati, Brahmato maññati, Brahmam-me ti maññati, Brahmaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Ābhassare Ābhassarato sañjānāti, Ābhassare Ābhassarato saññatvā Ābhassare maññati, Ābhassaresu maññati, Ābhassarato maññati, Ābhassare me ti maññati, Ābhassare abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Subhakiṇṇe Subhakiṇṇato sañjānāti, Subhakiṇṇe Subhakiṇṇato saññatvā Subhakiṇṇe maññati, Subhakiṇṇesu maññati, Subhakiṇṇato maññati, Subhakiṇṇe me ti maññati, Subhakiṇṇe abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Vehapphale Vehapphalato sañjānāti, Vehapphale Vehapphalato saññatvā Vehapphale maññati, Vehapphalesu maññati, Vehapphalato maññati, Vehapphale me ti maññati, Vehapphale abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Abhibhuṃ Abhibhūto sañjānāti, Abhibhuṃ Abhibhūto saññatvā Abhibhuṃ maññati, Abhibhusmiṃ maññati, Abhibhūto maññati, Abhibhum-me ti maññati, Abhibhuṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Ākāsānañcāyatanaṃ ākāsānañcāyatanato sañjānāti, ākāsānañcāyatanaṃ ākāsānañcāyatanato saññatvā ākāsānañcāyatanaṃ maññati, ākāsānañcāyatanasmiṃ maññati, ākāsānañcāyatanato maññati, ākāsānañcāyatanam-me ti maññati, ākāsānañcāyatanaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Viññāṇañcāyatanaṃ viññāṇañcāyatanato sañjānāti, viññāṇañcāyatanaṃ viññāṇañcāyatanato saññatvā (003) viññāṇañcāyatanaṃ maññati, viññāṇañcāyatanasmiṃ maññati, viññāṇañcāyatanato maññati, viññāṇañcāyatanam-me ti maññati, viññāṇañcāyatanaṃ abhinandati; taṃ kissa hetu: 
apariññātaṃ tassāti vadāmi. 
Ākiñcaññāyatanaṃ ākiñcaññāyatanato sañjānāti, ākiñcaññāyatanaṃ ākiñcaññāyatanato saññatvā ākiñcaññāyatanaṃ maññati, ākiñcaññāyatanasmiṃ maññati ākiñcaññāyatanato maññati, ākiñcaññāyatanam-me ti maññati, ākiñcaññāyatanaṃ abhinandati; taṃ kissa hetu: 
apariññātaṃ tassāti vadāmi. 
Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato sañjānāti, nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato saññatvā nevasaññānāsaññāyatanaṃ maññati, nevasaññānāsaññāyatanasmiṃ maññati, nevasaññānāsaññāyatanato maññati, nevasaññānāsaññāyatanam-me ti maññati, nevasaññānāsaññāyatanaṃ abhinandati; 
taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Diṭṭhaṃ diṭṭhato sañjānāti, diṭṭhaṃ diṭṭhato saññatvā diṭṭhaṃ maññati, diṭṭhasmiṃ maññati, diṭṭhato maññati, diṭṭham-me ti maññati, diṭṭhaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Sutaṃ sutato sañjānāti, sutaṃ sutato saññatvā sutaṃ maññati, sutasmiṃ maññati, sutato maññati, sutam-me ti maññati, sutaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Mutaṃ mutato sañjānāti, mutaṃ mutato saññatvā mutaṃ maññati, mutasmiṃ maññati, mutato maññati, mutam-me ti maññati, mutaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Viññātaṃ viññātato sañjānāti, viññātaṃ viññātato saññatvā viññātaṃ maññati, viññātasmiṃ maññati, viññātato maññati, viññātam-me ti maññati, viññātaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Ekattaṃ ekattato sañjānāti, ekattaṃ ekattato saññatvā ekattaṃ maññati, ekattasmiṃ maññati, ekattato maññati, ekattam-me ti maññati, ekattaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Nānattaṃ nānattato sañjānāti, nānattaṃ nānattato saññatvā nānattaṃ maññati, nānattasmiṃ maññati, nānattato maññati, nānattam-me ti maññati, nānattaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Sabbaṃ sabbato sañjānāti, sabbaṃ sabbato saññatvā sabbaṃ maññati, sabbas-(004)miṃ maññati, sabbato maññati, sabbam-me ti maññati, sabbaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Nibbānaṃ nibbānato sañjānāti. 
nibbānaṃ nibbānato saññatvā nibbānaṃ maññati, nibbānasmiṃ maññati, nibbānato maññati, nibbānam-me ti maññati, nibbānaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Yo pi so bhikkhave bhikkhu sekho appattamānaso anuttaraṃ yogakkhemaṃ patthayamāno viharati, so pi paṭhaviṃ paṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ mā {maññī}, paṭhaviyā mā {maññī}, paṭhavito mā {maññī}, paṭhavim-me ti mā {maññī}, paṭhaviṃ mā {abhinandī}; taṃ kissa hetu: pariññeyyaṃ tassāti vadāmi. 
Āpaṃ --pe-- tejaṃ -- vāyaṃ -- bhūte -- deve -- Pajāpatiṃ -- Brahmaṃ -- Ābhassare -- Subhakiṇṇe -- Vehapphale -- Abhibhuṃ -- ākāsānañcāyatanaṃ -- viññāṇañcāyatanaṃ -- ākiñcaññāyatanaṃ -- nevasaññānāsaññāyatanaṃ -- diṭṭhaṃ -- sutaṃ -- mutaṃ -- viññātaṃ -- ekattaṃ -- nānattaṃ -- sabbaṃ -- nibbānaṃ nibbānato abhijānāti, nibbānaṃ nibbānato abhiññāya nibbānaṃ mā maññī, nibbānasmiṃ mā 
{maññī}, nibbānato mā {maññī}, nibbānam-me ti mā {maññī}, nibbānaṃ mā {abhinandī}; taṃ kissa hetu: pariññeyyaṃ tassāti vadāmi. 
Yo pi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, so pi paṭhaviṃ paṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviṃ nābhinandati; taṃ kissa hetu: pariññātaṃ tassāti vadāmi. 
Āpaṃ --pe-- tejaṃ --pe-- nibbānaṃ nibbānato abhijānāti, nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaṃ nābhinandati; taṃ kissa hetu: pariññātaṃ tassāti vadāmi. 
Yo pi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, so pi paṭhaviṃ pa-(005)ṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviṃ nābhinandati; taṃ kissa hetu: khayā rāgassa vītarāgattā. 
Āpaṃ --pe-- tejaṃ -- pe -- nibbānaṃ nibbānato abhijānāti, nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaṃ nābhinandati; taṃ kissa hetu: khayā rāgassa vītarāgattā. 
Yo pi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, so pi paṭhaviṃ paṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviṃ nābhinandati; taṃ kissa hetu: khayā dosassa vītadosattā. 
Āpaṃ --pe-- tejaṃ -- pe -- nibbānaṃ nibbānato abhijānāti, nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaṃ nābhinandati; taṃ kissa hetu: khayā dosassa vītadosattā. 
Yo pi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, so pi paṭhaviṃ paṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviṃ nābhinandati; taṃ kissa hetu: khayā mohassa vītamohattā. 
Āpaṃ --pe-- tejaṃ -- pe-- nibbānaṃ nibbānato abhijānāti. 
nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaṃ nābhinandati; taṃ kissa hetu: khayā mohassa vītamohattā. 
Tathāgato pi bhikkhave arahaṃ sammāsambuddho paṭhaviṃ paṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviṃ nābhinan-(006)dati; taṃ kissa hetu: pariññātaṃ Tathāgatassāti vadāmi. 
Apaṃ --pe-- tejaṃ --pe-- nibbānaṃ nibbānato abhijānāti, nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaṃ nābhinandati; taṃ kissa hetu: pariññātaṃ Tathāgatassāti vadāmi. 
Tathāgato pi bhikkhave arahaṃ sammāsambuddho paṭhaviṃ paṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviṃ nābhinandati; taṃ kissa hetu: nandī dukkhassa mūlan ti iti viditvā. 
bhavā jāti, bhūtassa jarāmaraṇan-ti. Tasmātiha bhikkhave Tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho ti vadāmi. 
Āpaṃ --pe-- tejaṃ --pe-- nibbānaṃ nibbānato abhijānāti, nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaṃ nābhinandati; taṃ kissa hetu: nandī dukkhassa mūlan-ti iti viditvā, bhavā jāti, bhūtassa jarāmaraṇan-ti. Tasmātiha bhikkhave Tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho ti vadāmīti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
MŪLAPARIYĀYASUTTAṂ PAṬHAMAṂ. 
2. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Sabbāsavasaṃvarapariyāyaṃ vo bhikkhave desessāmi, taṃ su-(007)ṇātha sādhukaṃ manasikarotha, bhāsissāmīti. 
Evam-bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etadavoca: 
Jānato ahaṃ bhikkhave passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato. 
Kiñ-ca bhikkhave jānato kiṃ passato āsavānaṃ khayo hoti: yoniso ca manasikāraṃ ayoniso ca manasikāraṃ. 
Ayoniso bhikkhave manasikaroto anuppannā c’ eva āsavā uppajjanti uppannā ca āsavā pavaḍḍhanti, yoniso ca bhikkhave manasikaroto anuppannā c’ 
eva āsavā na uppajjanti uppannā ca āsavā pahīyanti. 
Atthi bhikkhave āsavā dassanā pahātabbā, atthi āsavā saṃvarā pahātabbā, atthi āsavā paṭisevanā pahātabbā, atthi āsavā adhivāsanā pahātabbā, atthi āsavā parivajjanā pahātabbā, atthi āsavā vinodanā pahātabbā, atthi āsavā bhāvanā pahātabbā. 
Katame ca bhikkhave āsavā dassanā pahātabbā: 
Idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto manasikaraṇīye dhamme na-ppajānāti amanasikaraṇīye dhamme na-ppajānāti; so manasikaraṇīye dhamme appajānanto amanasikaraṇīye dhamme appajānanto ye dhammā na manasikaraṇīyā te dhamme manasikaroti, ye dhammā manasikaraṇīyā te dhamme na manasikaroti. 
Katame ca bhikkhave dhammā na manasikaraṇīyā ye dhamme manasikaroti: 
Y-assa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo uppajjati uppanno vā kāmāsavo pavaḍḍhati, anuppanno vā bhavāsavo uppajjati uppanno vā bhavāsavo pavaḍḍhati, anuppanno vā avijjāsavo uppajjati uppanno vā avijjāsavo pavaḍḍhati, ime dhammā na manasikaraṇīyā ye dhamme manasikaroti. 
Katame ca bhikkhave dhammā manasikaraṇīyā ye dhamme na manasikaroti: 
Y-assa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo na uppajjati uppanno vā kāmāsavo pahīyati, anuppanno vā bhavāsavo na uppajjati uppanno vā bhavāsavo pahīyati, anuppanno vā avijjāsavo na uppajjati uppanno vā avijjāsavo pahīyati, ime dhammā manasikaraṇīyā ye dhamme na manasikaroti. 
Tassa amanasi-(008)karaṇīyānaṃ dhammānaṃ manasikārā manasikaraṇīyānaṃ dhammānaṃ amanasikārā anuppannā c’ eva āsavā uppajjanti uppannā ca āsavā pavaḍḍhanti. 
So evaṃ ayoniso manasikaroti: 
Ahosin-nu kho ahaṃ atītam-addhānaṃ, na nu kho ahosiṃ atītam-addhānaṃ, kin-nu kho ahosiṃ atītamaddhānaṃ, kathan-nu kho ahosiṃ atītam-addhānaṃ, kiṃ hutvā kiṃ ahosiṃ nu kho ahaṃ atītam-addhānaṃ; bhavissāmi nu kho ahaṃ anāgatam-addhānaṃ, na nu kho bhavissāmi anāgatam-addhānaṃ, kin-nu kho bhavissāmi anāgatam-addhānaṃ, kathan-nu kho bhavissāmi anāgatamaddhānaṃ, kiṃ hutvā kiṃ bhavissāmi nu kho ahaṃ anāgatam-addhānan-ti. Etarahi vā paccuppannam-addhānaṃ ajjhattaṃ kathaṃkathī hoti: 
Ahan-nu kho ’smi, no nu kho ’smi, kin-nu kho ’smi, kathan-nu kho ’smi, ayaṃ nu kho satto kuto āgato, so kuhiṃgāmī bhavissatīti. 
Tassa evaṃ ayoniso manasikaroto channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjati: 
Atthi me attā ti vā ’ssa saccato thetato diṭṭhi uppajjati, {na-tthi} me attā ti vā ’ssa saccato thetato diṭṭhi uppajjati, attanā va attānaṃ sañjānāmīti vā ’ssa saccato thetato diṭṭhi uppajjati, attanā va anattānaṃ sañjānāmīti vā 
’ssa saccato thetato diṭṭhi uppajjati, anattanā va attānaṃ sañjānāmīti vā ’ssa saccato thetato diṭṭhi uppajjati. 
Atha vā pan’ assa evaṃ diṭṭhi hoti: 
Yo me ayaṃ attā vado vedeyyo tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedeti, so kho pana me ayaṃ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tath’ eva ṭhassatīti. 
Idaṃ vuccati bhikkhave diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ. 
Diṭṭhisaṃyojanasaṃyutto bhikkhave assutavā puthujjano na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā ti vadāmi. 
Sutavā ca kho bhikkhave ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto manasikaraṇīye dhamme pajānāti amanasikaraṇīye dhamme pajānāti; so manasikaraṇīye dhamme pajānanto amanasikaraṇīye dhamme pajānanto ye dhammā (009) na manasikaraṇīyā te dhamme na manasikaroti, ye dhammā manasikaraṇīyā te dhamme manasikaroti. 
Katame ca bhikkhave dhammā na manasikaraṇīyā ye dhamme na manasikaroti: 
Y-assa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo uppajjati uppanno vā kāmāsavo pavaḍḍhati, anuppanno vā bhavāsavo --pe-- avijjāsavo uppajjati uppanno vā avijjāsavo pavaḍḍhati, ime dhammā na manasikaraṇīyā ye dhamme na manasikaroti. 
Katame ca bhikkhave dhammā manasikaraṇīyā ye dhamme manasikaroti: 
Y-assa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo na uppajjati uppanno vā kāmāsavo pahīyati, anuppanno vā bhavāsavo --pe-- avijjāsavo na uppajjati uppanno vā avijjāsavo pahīyati, ime dhammā manasikaraṇīyā ye dhamme manasikaroti. 
Tassa amanasikaraṇīyānaṃ dhammānaṃ amanasikārā manasikaraṇīyānaṃ dhammānaṃ manasikārā anuppannā c’ eva āsavā na uppajjanti uppannā ca āsavā pahīyanti. 
So: idaṃ dukkhan-ti yoniso manasikaroti, ayaṃ dukkhasamudayo ti yoniso manasikaroti, ayaṃ dukkhanirodho ti yoniso manasikaroti, ayaṃ dukkhanirodhagāminī paṭipadā ti yoniso manasikaroti. 
Tassa evaṃ manasikaroto tīṇi saṃyojanāni pahīyanti: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso. 
Ime vuccanti bhikkhave āsavā dassanā pahātabbā. 
Katame ca bhikkhave āsavā saṃvarā pahātabbā: 
Idha bhikkhave bhikkhu paṭisaṅkhā yoniso cakkhundriyasaṃvarasaṃvuto viharati. 
Yaṃ hi ’ssa bhikkhave cakkhundriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā, cakkhundriyasaṃvaraṃ saṃvutassa viharato evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Paṭisaṅkhā yoniso sotindriyasaṃvarasaṃvuto viharati --pe-- ghānindriyasaṃvarasaṃvuto viharati -- jivhindriyasaṃvarasaṃvuto viharati -- kāyindriyasaṃvarasaṃvuto viharati -- paṭisaṅkhā yoniso manindriyasaṃvarasaṃvuto viharati. 
Yaṃ hi ’ssa bhikkhave manindriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā, manindriyasaṃvaraṃ saṃvutassa viharato evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Yaṃ hi ’ssa bhikkhave saṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā (010) vighātapariḷāhā, saṃvaraṃ saṃvutassa viharato evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Ime vuccanti bhikkhave āsavā saṃvarā pahātabbā. 
Katame ca bhikkhave āsavā paṭisevanā pahātabbā: 
Idha bhikkhave bhikkhu paṭisaṅkhā yoniso cīvaraṃ paṭisevati, yāvad-eva sītassa paṭighātāya uṇhassa paṭighātāya ḍaṃsamakasa-vātātapa-siriṃsapasamphassānaṃ paṭighātāya, yāvadeva hirikopīnapaṭicchādanatthaṃ; paṭisaṅkhā yoniso piṇḍapātaṃ paṭisevati, n’ eva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvad-eva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā brahmacariyānuggahāya: iti purāṇañca vedanaṃ paṭihaṅkhāmi navañ-ca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti; paṭisaṅkhā yoniso senāsanaṃ paṭisevati, yāvad-eva sītassa paṭighātāya uṇhassa paṭighātāya ḍaṃsa-makasa-vātātapa-siriṃsapasamphassānaṃ paṭighātāya, yāvad-eva utuparissayavinodanaṃ paṭisallāṇārāmatthaṃ; paṭisaṅkhā yoniso gilānapaccayabhesajjaparikkhāraṃ paṭisevati, yāvadeva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya, abyābajjhaparamatāya. 
Yaṃ hi ’ssa bhikkhave apaṭisevato uppajjeyyuṃ āsavā vighātapariḷāhā, paṭisevato evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Ime vuccanti bhikkhave āsavā paṭisevanā pahātabbā. 
Katame ca bhikkhave āsavā adhivāsanā pahātabbā: 
Idha bhikkhave bhikkhu paṭisaṅkhā yoniso khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsa-makasa-vātātapasiriṃsapasamphassānaṃ, duruttānaṃ durāgatānaṃ vacanapathānaṃ, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. 
Yaṃ hi ’ssa bhikkhave anadhivāsayato uppajjeyyuṃ āsavā vighātapariḷāhā, adhivāsayato evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Ime vuccanti bhikkhave āsavā adhivāsanā pahātabbā. 
Katame ca bhikkhave āsavā parivajjanā pahātabbā: 
Idha bhikkhave bhikkhu paṭisaṅkhā yoniso caṇḍaṃ hatthiṃ parivajjeti, caṇḍaṃ assaṃ parivajjeti, caṇḍaṃ goṇaṃ parivajjeti, caṇḍaṃ kukkuraṃ parivajjeti, ahiṃ khāṇuṃ kaṇṭa-(011)kadhānaṃ sobbhaṃ papātaṃ candanikaṃ oḷigallaṃ; yathārūpe anāsane nisinnaṃ yathārūpe agocare carantaṃ yathārūpe pāpake mitte bhajantaṃ viññū sabrahmacārī pāpakesu ṭhānesu okappeyyuṃ, so tañ-ca anāsanaṃ tañ-ca agocaraṃ te ca pāpake mitte paṭisaṅkhā yoniso parivajjeti. 
Yaṃ hi ’ssa bhikkhave aparivajjayato uppajjeyyuṃ āsavā vighātapariḷāhā, parivajjayato evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Ime vuccanti bhikkhave āsavā parivajjanā pahātabbā. 
Katame ca bhikkhave āsavā vinodanā pahātabbā: 
Idha bhikkhave bhikkhu paṭisaṅkhā yoniso uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantikaroti anabhāvaṃ gameti, uppannaṃ byāpādavitakkaṃ nādhivāseti pajahati vinodeti byantikaroti anabhāvaṃ gameti, uppannaṃ vihiṃsāvitakkaṃ nādhivāseti pajahati vinodeti byantikaroti anabhāvaṃ gameti, uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantikaroti anabhāvaṃ gameti. 
Yaṃ hi 
’ssa bhikkhave avinodayato uppajjeyyuṃ āsavā vighātapariḷāhā, vinodayato evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Ime vuccanti bhikkhave āsavā vinodanā pahātabbā. 
Katame ca bhikkhave āsavā bhāvanā pahātabbā: 
Idha bhikkhave bhikkhu paṭisaṅkhā yoniso satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, paṭisaṅkhā yoniso dhammavicayasambojjhaṅgaṃ bhāveti --pe-- viriyasambojjhaṅgaṃ bhāveti -- pītisambojjhaṅgaṃ bhāveti -- passaddhisambojjhaṅgaṃ bhāveti -- samādhisambojjhaṅgaṃ bhāveti -- upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. 
Yaṃ hi ’ssa bhikkhave abhāvayato uppajjeyyuṃ āsavā vighātapariḷāhā, bhāvayato evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Ime vuccanti bhikkhave āsavā bhāvanā pahātabbā. 
Yato kho bhikkhave bhikkhuno ye āsavā dassanā pahātabbā te dassanā pahīnā honti, ye āsavā saṃvarā pahātabbā te saṃvarā pahīnā honti, ye āsavā paṭisevanā pahātabbā te paṭisevanā pahīnā honti, ye āsavā adhivāsanā pahātabbā te adhivāsanā pahīnā honti, ye āsavā parivajjanā (012) pahātabbā te parivajjanā pahīnā honti, ye āsavā vinodanā pahātabbā te vinodanā pahīnā honti, ye āsavā bhāvanā pahātabbā te bhāvanā pahīnā honti, ayaṃ vuccati bhikkhave bhikkhu sabbāsavasaṃvarasaṃvuto viharati, acchecchi taṇhaṃ, vāvattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassāti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
SABBĀSAVASUTTAṂ DUTIYAṂ. 
3. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Dhammadāyādā me bhikkhave bhavatha mā āmisadāyādā; atthi me tumhesu anukampā: kinti me sāvakā dhammadāyādā bhaveyyuṃ no āmisadāyādā ti. Tumhe ca me bhikkhave āmisadāyādā bhaveyyātha no dhammadāyādā, tumhe pi tena ādissā bhaveyyātha: āmisadāyādā Satthu sāvakā viharanti no dhammadāyādā ti, aham-pi tena ādisso bhaveyyaṃ: āmisadāyādā Satthu sāvakā viharanti no dhammadāyādā ti. Tumhe ca me bhikkhave dhammadāyādā bhaveyyātha no āmisadāyādā, tumhe pi tena na ādissā bhaveyyātha: 
dhammadāyādā Satthu sāvakā viharanti no āmisadāyādā ti, aham-pi tena na ādisso bhaveyyaṃ: dhammadāyādā Satthu sāvakā viharanti no āmisadāyādā ti. Tasmātiha me bhikkhave dhammadāyādā bhavatha mā āmisadāyādā; atthi me tumhesu anukampā: kinti me sāvakā dhammadāyādā bhaveyyuṃ no āmisadāyādā ti. 
Idhāhaṃ bhikkhave bhuttāvī assaṃ pavārito paripuṇṇo pariyosito suhito yāvadattho, siyā ca me piṇḍapāto atirekadhammo chaḍḍiyadhammo, atha dve bhikkhū āgaccheyyuṃ (013) jighacchādubbalyaparetā. 
Tyāhaṃ evaṃ vadeyyaṃ: 
Ahaṃ kho ’mhi bhikkhave bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho, atthi ca me ayaṃ piṇḍapāto atirekadhammo chaḍḍiyadhammo, sace ākaṅkhatha bhuñjatha, sace tumhe na bhuñjissatha idānāhaṃ appaharite vā chaḍḍessāmi appāṇake vā udake opilāpessāmīti. 
Tatr’ ekassa bhikkhuno evam-assa: 
Bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho, atthi cāyaṃ Bhagavato piṇḍapāto atirekadhammo chaḍḍiyadhammo, sace mayaṃ na bhuñjissāma idāni Bhagavā appaharite vā chaḍḍessati appāṇake vā udake opilāpessati; vuttaṃ kho pan’ etaṃ Bhagavatā: 
Dhammadāyādā me bhikkhave bhavatha mā āmisadāyādā ti; āmisaññataraṃ kho pan’ etaṃ yadidaṃ piṇḍapāto, yan-nūnāhaṃ imaṃ piṇḍapātaṃ abhuñjitvā iminā jighacchādubballena evaṃ imaṃ rattindivaṃ vītināmeyyan-ti. So taṃ piṇḍapātaṃ abhuñjitvā ten’ eva jighacchādubballena evaṃ taṃ rattindivaṃ vītināmeyya. 
Atha dutiyassa bhikkhuno evam-assa: 
Bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho, atthi cāyaṃ Bhagavato piṇḍapāto atirekadhammo chaḍḍiyadhammo, sace mayaṃ na bhuñjissāma idāni Bhagavā appaharite vā chaḍḍessati appāṇake vā udake opilāpessati, yan-nūnāhaṃ imaṃ piṇḍapātaṃ bhuñjitvā jighacchādubballaṃ paṭivinetvā evaṃ imaṃ rattindivaṃ vītināmeyyan-ti. 
So taṃ piṇḍapātaṃ bhuñjitvā jighacchādubballaṃ paṭivinetvā evaṃ taṃ rattindivaṃ vītināmeyya. 
Kiñcāpi so bhikkhave bhikkhu taṃ piṇḍapātaṃ bhuñjitvā jighacchādubballaṃ paṭivinetvā evaṃ taṃ rattindivaṃ vītināmeyya, atha kho asu yeva me purimo bhikkhu pujjataro ca pāsaṃsataro ca; taṃ kissa hetu: taṃ hi tassa bhikkhave bhikkhuno dīgharattaṃ appicchatāya santuṭṭhiyā sallekhāya subharatāya viriyārambhāya saṃvattissati. 
Tasmātiha me bhikkhave dhammadāyādā bhavatha mā āmisadāyādā; atthi me tumhesu anukampā: 
kinti me sāvakā dhammadāyādā bhaveyyuṃ no {āmisadāyādā} ti. 
Idam-avoca Bhagavā, idaṃ vatvā Sugato uṭṭhāy’ āsanā vihāraṃ pāvisi. 
Tatra kho āyasmā Sāriputto acirapakkantassa Bhagavato bhikkhū āmantesi: 
Āvuso bhikkhavo ti. Āvuso ti kho (014) te bhikkhū āyasmato Sāriputtassa paccassosuṃ. 
Āyasmā Sāriputto etad-avoca: 
Kittāvatā nu kho āvuso Satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti, kittāvatā ca pana Satthu pavivittassa viharato sāvakā vivekam-anusikkhantīti. 
-- Dūrato pi kho mayaṃ āvuso āgaccheyyāma āyasmato Sāriputtassa santike etassa bhāsitassa atthamaññātuṃ, sādhu vat’ āyasmantaṃ yeva Sāriputtaṃ paṭibhātu etassa bhāsitassa attho, āyasmato Sāriputtassa sutvā bhikkhū dhāressantīti. 
-- Tena h’ āvuso suṇātha sādhukaṃ manasikarotha, bhāsissāmīti. 
Evam-āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ. 
Āyasmā Sāriputto etad-avoca: 
Idh’ āvuso Satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti, yesañ-ca dhammānaṃ Satthā pahānam-āha te ca dhamme na-ppajahanti, bāhulikā ca honti sāthalikā, okkamane pubbaṅgamā paviveke nikkhittadhurā. 
Tatr’ āvuso therā bhikkhū tīhi ṭhānehi gārayhā bhavanti: 
Satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantīti, iminā paṭhamena ṭhānena therā bhikkhū gārayhā bhavanti. 
Yesañ-ca dhammānaṃ Satthā pahānam-āha te ca dhamme na-ppajahantīti, iminā dutiyena ṭhānena therā bhikkhū gārayhā bhavanti. 
Bāhulikā ca sāthalikā, okkamane pubbaṅgamā paviveke nikkhittadhurā ti, iminā tatiyena ṭhānena therā bhikkhū gārayhā bhavanti. 
Therā h’ āvuso bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti. 
Tatr’ āvuso majjhimā bhikkhū --pe-- navā bhikkhū tīhi ṭhānehi gārayhā bhavanti: 
Satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantīti, iminā paṭhamena ṭhānena navā bhikkhū gārayhā bhavanti. 
Yesañ-ca dhammānaṃ Satthā pahānam-āha te ca dhamme na-ppajahantīti, iminā dutiyena ṭhānena navā bhikkhū gārayhā bhavanti. 
Bāhulikā ca sāthalikā, okkamane pubbaṅgamā paviveke nikkhittadhurā ti, iminā tatiyena ṭhānena navā bhikkhū gārayhā bhavanti. 
Navā h’ āvuso bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti. 
Ettāvatā kho āvuso Satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti. 
Kittāvatā ca pana Satthu pavivittassa viharato sāvakā (015) vivekam-anusikkhanti: 
Idh’ āvuso Satthu pavivittassa viharato sāvakā vivekam-anusikkhanti, yesañ-ca dhammānaṃ Satthā pahānam-āha te ca dhamme pajahanti, na ca bāhulikā honti na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā. 
Tatr’ āvuso therā bhikkhū tīhi ṭhānehi pāsaṃsā bhavanti: 
Satthu pavivittassa viharato sāvakā vivekam-anusikkhantīti, iminā paṭhamena ṭhānena therā bhikkhū pāsaṃsā bhavanti. 
Yesañ-ca dhammānaṃ Satthā pahānam-āha te ca dhamme pajahantīti, iminā dutiyena ṭhānena therā bhikkhū pāsaṃsā bhavanti. 
Na ca bāhulikā na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā ti, iminā tatiyena ṭhānena therā bhikkhū pāsaṃsā bhavanti. 
Therā h’ āvuso bhikkhū imehi tīhi ṭhānehi pāsaṃsā bhavanti. 
Tatr’ āvuso majjhimā bhikkhū --pe-- navā bhikkhū tīhi ṭhānehi pāsaṃsā bhavanti: 
Satthu pavivittassa viharato sāvakā vivekamanusikkhantīti, iminā paṭhamena ṭhānena navā bhikkhū pāsaṃsā bhavanti. 
Yesañ-ca dhammānaṃ Satthā pahānamāha te ca dhamme pajahantīti, iminā dutiyena ṭhānena navā bhikkhū pāsaṃsā bhavanti. 
Na ca bāhulikā na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā ti, iminā tatiyena ṭhānena navā bhikkhū pāsaṃsā bhavanti. 
Navā h’ 
āvuso bhikkhū imehi tīhi ṭhānehi pāsaṃsā bhavanti. 
Ettāvatā kho āvuso Satthu pavivittassa viharato sāvakā vivekamanusikkhanti. 
Tatr’ āvuso lobho ca pāpako doso ca pāpako, lobhassa ca pahānāya dosassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. 
Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati: 
Ayam-eva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. 
Ayaṃ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī . . . nibbānāya saṃvattati. 
Tatr’ āvuso kodho ca pāpako upanāho ca pāpako -- makkho ca pāpako paḷāso ca pāpako -- issā ca pāpikā maccherañ-ca pāpakaṃ -- māyā ca pāpikā sāṭheyyañ-ca pāpakaṃ -- thambho ca pāpako (016) sārambho ca pāpako -- māno ca pāpako atimāno ca pāpako -- mado ca pāpako pamādo ca pāpako, madassa ca pahānāya pamādassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī . . . nibbānāya saṃvattati. 
Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī . . . nibbānāya saṃvattati: 
Ayam-eva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. 
Ayaṃ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattatīti. 
Idam-avoca āyasmā Sāriputto. 
Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinandun-ti. 
DHAMMADĀYĀDASUTTAṂ TATIYAṂ. 
4. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Jāṇussoṇi brāhmaṇo yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Jāṇussoṇi brāhmaṇo Bhagavantam etadavoca: 
Ye ’me bho Gotama kulaputtā bhavantaṃ Gotamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā bhavaṃ tesaṃ Gotamo pubbaṅgamo, bhavaṃ tesaṃ Gotamo bahukāro, bhavaṃ tesaṃ Gotamo samādapetā, bhoto ca pana Gotamassa sā janatā diṭṭhānugatiṃ āpajjatīti. 
-- Evam-etaṃ brāhmaṇa, evam-etaṃ brāhmaṇa: ye te brāhmaṇa kulaputtā mamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā ahaṃ tesaṃ pubbaṅgamo, ahaṃ tesaṃ bahukāro, ahaṃ tesaṃ samādapetā, mamañ-ca pana sā janatā diṭṭhānugatiṃ āpajjatīti. 
-- Durabhisambhavāni hi bho Gotama araññe-vanapatthāni pantāni senāsanāni, dukkaraṃ pavivekaṃ, durabhiramaṃ ekatte, haranti maññe mano vanāni samādhiṃ alabhamānassa (017) bhikkhuno ti. 
-- Evam-etaṃ brāhmaṇa, evam-etaṃ brāhmaṇa: durabhisambhavāni hi brāhmaṇa araññe-vanapatthāni pantāni senāsanāni, dukkaraṃ pavivekaṃ, dhurabhiramaṃ ekatte, haranti maññe mano vanāni samādhiṃ alabhamānassa bhikkhuno ti. 
Mayham-pi kho brāhmaṇa pubbe va sambodhā anabhisambuddhassa bodhisattass’ eva sato etad-ahosi: 
Durabhisambhavāni hi kho araññe-vanapatthāni pantāni senāsanāni, dukkaraṃ pavivekaṃ, durabhiramaṃ ekatte, haranti maññe mano vanāni samādhiṃ alabhamānassa bhikkhuno ti. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā aparisuddhakāyakammantā araññe-vanapatthāni pantāni senāsanāni paṭisevanti, aparisuddhakāyakammanta-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ aparisuddhakāyakammanto araññe-vanapatthāni pantāni senāsanāni paṭisevāmi, parisuddhakāyakammanto ’ham-asmi, ye hi vo ariyā parisuddhakāyakammantā araññe-vanapatthāni pantāni senāsanāni paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa parisuddhakāyakammantataṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā aparisuddhavacīkammantā --pe-- aparisuddhamanokammantā -- aparisuddhājīvā araññe-v. p. s. paṭisevanti, aparisuddhājīva-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ aparisuddhājīvo araññe-v. p. s. paṭisevāmi, parisuddhājīvo ’hamasmi, ye hi vo ariyā parisuddhājīvā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa parisuddhājīvataṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā abhijjhālū kāmesu tibbasārāgā araññe-v. p. s. paṭisevanti, abhijjhālū kāmesu tibbasārāga-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ abhijjhālu kāmesu tibbasārāgo araññe-v. p. s. paṭisevāmi, anabhijjhālu ’ham-asmi, ye hi vo ariyā anabhijjhālū araññe-v. p. s. 
(018) paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa anabhijjhālutaṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā byāpannacittā paduṭṭhamanasaṅkappā araññe-v. p. s. paṭisevanti, byāpannacittapaduṭṭhamanasaṅkappa-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ byāpannacitto paduṭṭhamanasaṅkappo araññe-v. p. s. 
paṭisevāmi, mettacitto ’ham-asmi, ye hi vo ariyā mettacittā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. 
Etamahaṃ brāhmaṇa mettacittaṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā thīnamiddhapariyuṭṭhitā araññe-v. p. s. paṭisevanti, thīnamiddhapariyuṭṭhāna-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ thīnamiddhapariyuṭṭhito araññe-v. p. s. paṭisevāmi, vigatathīnamiddho ’ham-asmi, ye hi vo ariyā vigatathīnamiddhā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa vigatathīnamiddhataṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā uddhatā avūpasantacittā araññe-v. p. s. paṭisevanti, uddhatāvūpasantacitta-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ uddhato avūpasantacitto araññe-v. p. s. paṭisevāmi, vūpasantacitto ’ham-asmi, ye hi vo ariyā vūpasantacittā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa vūpasantacittaṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā kaṅkhī vecikicchī araññe-v. p. s. paṭisevanti, kaṅkhi-vecikicchisandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ kaṅkhī vecikicchī araññe-v. p. s. paṭisevāmi, tiṇṇavicikiccho ’ham-asmi, ye hi vo ariyā tiṇṇavicikicchā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa tiṇṇavicikicchataṃ attani (019) sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā attukkaṃsakā paravambhī araññe-v. p. s. paṭisevanti, attukkaṃsana-paravambhana-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ attukkaṃsako paravambhī araññe-v. p. s. paṭisevāmi, anattukkaṃsako aparavambhī ’ham-asmi, ye hi vo ariyā anattukkaṃsakā aparavambhī araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa anattukkaṃsakataṃ aparavambhitaṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā chambhī bhīrukajātikā araññe-v. p. s. paṭisevanti, chambhi-bhīrukajātikasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ chambhī bhīrukajātiko araññe-v. p. s. paṭisevāmi, vigatalomahaṃso ’hamasmi, ye hi vo ariyā vigatalomahaṃsā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa vigatalomahaṃsataṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etadahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā lābhasakkārasilokaṃ {nikāmayamānā} araññe-v. p. s. paṭisevanti, lābhasakkārasilokanikāma-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ lābhasakkārasilokaṃ nikāmayamāno araññe-v. p. s. paṭisevāmi, appiccho ’ham-asmi, ye hi vo ariyā appicchā araññe-v. p. s. 
paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa appicchataṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā kusītā hīnaviriyā araññe-v. 
p. s. paṭisevanti, kusīta-hīnaviriya-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho paṇāhaṃ kusīto hīnaviriyo araññe-v. p. s. paṭisevāmi, āraddhaviriyo ’ham-asmi, ye hi vo ariyā āraddhaviriyā araññe-v. p. s. 
paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa āraddhaviriyataṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
(020) Ye kho keci samaṇā vā brāhmaṇā vā muṭṭhassatī asampajānā araññe-v. p. s. paṭisevanti, muṭṭhassati-asampajāna-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ muṭṭhassati asampajāno araññe-v. p. s. paṭisevāmi, upaṭṭhitasati ’ham-asmi, ye hi vo ariyā upaṭṭhitasatī araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa upaṭṭhitasatitaṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā asamāhitā vibbhantacittā araññe-v. p. s. paṭisevanti, asamāhita-vibbhantacitta-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ asamāhito vibbhantacitto araññe-v. p. s. paṭisevāmi, samādhisampanno ’ham-asmi, ye hi vo ariyā samādhisampannā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa samādhisampadaṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā duppaññā eḷamūgā araññe-v. p. s. paṭisevanti, duppañña-eḷamūga-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ duppañño eḷamūgo araññe-v. p. s. paṭisevāmi, paññāsampanno ’ham-asmi, ye hi vo ariyā paññāsampannā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. 
Etamahaṃ brāhmaṇa paññāsampadaṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Yan-nūnāhaṃ yā tā rattiyo abhiññātā abhilakkhitā, cātuddasī pañcadasī aṭṭhamī ca pakkhassa, tathārūpāsu rattisu yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiṃsanakāni salomahaṃsāni tathārūpesu senāsanesu vihareyyaṃ, app-eva nāma taṃ bhayabheravaṃ passeyyan-ti. So kho ahaṃ brāhmaṇa aparena samayena yā tā rattiyo abhiññātā abhilakkhitā, cātuddasī pañcadasī aṭṭhamī ca pakkhassa, tathārūpāsu rattisu yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiṃsanakāni salomahaṃsāni tathārūpesu senāsanesu viharāmi. 
Tatra ca me brāhmaṇa viharato mago vā āgacchati moro vā (021) kaṭṭhaṃ pāteti vāto vā paṇṇasaṭaṃ ereti; tassa mayhaṃ evaṃ hoti: etaṃ nūna taṃ bhayabheravaṃ āgacchatīti. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Kin-nu kho ahaṃ aññadatthu bhayapaṭikaṅkhī viharāmi; yan-nūnāhaṃ yathābhūtaṃ yathābhūtassa me taṃ bhayabheravaṃ āgacchati tathābhūtaṃ tathābhūto va taṃ bhayabheravaṃ paṭivineyyan-ti. Tassa mayhaṃ brāhmaṇa caṅkamantassa taṃ bhayabheravaṃ āgacchati. 
So kho ahaṃ brāhmaṇa n’ eva tāva tiṭṭhāmi na nisīdāmi na nipajjāmi yāva caṅkamanto va taṃ bhayabheravaṃ paṭivinemi. 
Tassa mayhaṃ brāhmaṇa ṭhitassa taṃ bhayabheravaṃ āgacchati. 
So kho ahaṃ brāhmaṇa n’ eva tāva caṅkamāmi na nisīdāmi na nipajjāmi yāva ṭhito va taṃ bhayabheravaṃ paṭivinemi. 
Tassa mayhaṃ brāhmaṇa nisinnassa taṃ bhayabheravaṃ āgacchati. 
So kho ahaṃ brāhmaṇa n’ eva tāva nipajjāmi na tiṭṭhāmi na caṅkamāmi yāva nisinno va taṃ bhayabheravaṃ paṭivinemi. 
Tassa mayhaṃ brāhmaṇa nipannassa taṃ bhayabheravaṃ āgacchati. 
So kho ahaṃ brāhmaṇa n’ eva tāva nisīdāmi na tiṭṭhāmi na caṅkamāmi yāva nipanno va taṃ bhayabheravaṃ paṭivinemi. 
Santi kho pana brāhmaṇa eke samaṇabrāhmaṇā rattiṃ yeva samānaṃ divā ti sañjānanti, divā yeva samānaṃ rattīti sañjānanti; idam-ahaṃ tesaṃ samaṇabrāhmaṇānaṃ sammohavihārasmiṃ vadāmi. 
Ahaṃ kho pana brāhmaṇa rattiṃ yeva samānaṃ rattīti sañjānāmi, divā yeva samānaṃ divā ti sañjānāmi. 
Yaṃ kho taṃ brāhmaṇa sammā vadamāno vadeyya: asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan-ti, mam-eva taṃ sammā vadamāno vadeyya: asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan-ti. Āraddhaṃ kho pana me brāhmaṇa viriyaṃ ahosi asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. 
So kho ahaṃ brāhmaṇa vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avi-(022)takkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ; pītiyā ca virāgā upekhako ca vihāsiṃ sato ca sampajāno sukhañ-ca kāyena paṭisaṃvedesiṃ yantaṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja vihāsiṃ; sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. 
So anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathīdaṃ: ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi, aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe; amutr’ āsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ, tatra p’ āsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. 
Ayaṃ kho me brāhmaṇa rattiyā paṭhame yāme paṭhamā vijjā adhigatā. 
avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. 
So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāmi: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena (023) samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāmi. 
Ayaṃ kho me brāhmaṇa rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. 
So: idaṃ dukkhan-ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhasamudayo ti yathābhūtaṃ abbhaññāsiṃ. 
ayaṃ dukkhanirodho ti yathābhūtaṃ abbhaññāsiṃ. 
ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ abbhaññāsiṃ; ime āsavā ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavasamudayo ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavanirodho ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ abbhaññāsiṃ. 
Tassa me evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccittha. 
bhavāsavā pi cittaṃ vimuccittha. 
avijjāsavā pi cittaṃ vimuccittha, vimuttasmiṃ vimuttam-iti ñāṇaṃ ahosi; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsiṃ. 
Ayaṃ kho me brāhmaṇa rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. 
Siyā kho pana te brāhmaṇa evam-assa: 
Ajjāpi nūna samaṇo Gotamo avītarāgo avītadoso avītamoho, tasmā araññe-vanapatthāni pantāni senāsanāni paṭisevatīti. 
Na kho pan’ etaṃ brāhmaṇa evaṃ daṭṭhabbaṃ. 
Dve kho ahaṃ brāhmaṇa atthavase sampassamāno araññe-vanapatthāni pantāni senāsanāni paṭisevāmi: attano ca diṭṭhadhammasukhavihāraṃ sampassamāno pacchimañ-ca janataṃ anukampamāno ti. 
Anukampitarūpā ’yaṃ bhotā Gotamena pacchimā ja-(024)natā, yathā taṃ arahatā sammāsambuddhena. 
Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upāsakam-maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti. 
BHAYABHERAVASUTTAṂ CATUTTHAṂ. 
5. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho āyasmā Sāriputto bhikkhū āmantesi: 
Āvuso bhikkhavo ti. 
Āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ. 
Āyasmā Sāriputto etad-avoca: 
Cattāro ’me āvuso puggalā santo saṃvijjamānā lokasmiṃ, katame cattāro: 
Idh’ āvuso ekacco puggalo sāṅgaṇo va samāno: atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ nappajānāti; idha pan’ āvuso ekacco puggalo sāṅgaṇo va samāno: atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti. 
Idh’ āvuso ekacco puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-ppajānāti; idha pan’ āvuso ekacco puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti. 
Tatr’ āvuso yvāyaṃ puggalo sāṅgaṇo va samāno: atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-ppajānāti. 
ayaṃ imesaṃ dvinnaṃ puggalānaṃ sāṅgaṇānaṃ yeva sataṃ hīnapuriso akkhāyati. 
Tatr’ āvuso yvāyaṃ puggalo sāṅgaṇo va samāno: 
atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti, ayaṃ imesaṃ dvinnaṃ puggalānaṃ sāṅgaṇānaṃ yeva sataṃ seṭṭhapuriso akkhāyati. 
Tatr’ āvuso yvāyaṃ puggalo anaṅgaṇo (025) va samāno: na-tthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-ppajānāti, ayaṃ imesaṃ dvinnaṃ puggalānaṃ anaṅgaṇānaṃ yeva sataṃ hīnapuriso akkhāyati. 
Tatr’ āvuso yvāyaṃ puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti, ayaṃ imesaṃ dvinnaṃ puggalānaṃ anaṅgaṇānaṃ yeva sataṃ seṭṭhapuriso akkhāyatīti. 
Evaṃ vutte āyasmā Mahāmoggallāno āyasmantaṃ Sāriputtaṃ etad-avoca: 
Ko nu kho āvuso Sāriputta hetu ko paccayo yen’ imesaṃ dvinnaṃ puggalānaṃ sāṅgaṇānaṃ yeva sataṃ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyati; ko pan’ āvuso Sāriputta hetu ko paccayo yen’ imesaṃ dvinnaṃ puggalānaṃ anaṅgaṇānaṃ yeva sataṃ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyatīti. 
Tatr’ āvuso yvāyaṃ puggalo sāṅgaṇo va samāno: atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-ppajānāti. 
tass’ etaṃ pāṭikaṅkhaṃ: na chandaṃ janessati, na vāyamissati, na viriyaṃ ārabhissati tass’ aṅgaṇassa pahānāya, so sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṃ karissati. 
Seyyathā pi āvuso kaṃsapātī ābhatā āpaṇā vā kammārakulā vā rajena ca malena ca pariyonaddhā, tam-enaṃ sāmikā na c’ eva paribhuñjeyyuṃ na ca pariyodapeyyuṃ, rajāpathe ca naṃ nikkhipeyyuṃ, evaṃ hi sā āvuso kaṃsapātī aparena samayena saṅkiliṭṭhatarā assa malaggahītā ti. 
-- Evam-āvuso ti. 
-- Evam-eva kho āvuso yvāyaṃ puggalo sāṅgaṇo va samāno: atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-ppajānāti, tass’ etaṃ pāṭikaṅkhaṃ: na chandaṃ janessati, na vāyamissati, na viriyaṃ ārabhissati tass’ aṅgaṇassa pahānāya, so sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṃ karissati. 
Tatr’ āvuso yvāyaṃ puggalo sāṅgaṇo va samāno: 
atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti, tass’ etaṃ pāṭikaṅkhaṃ: chandaṃ janessati, vāyamissati, viriyaṃ ārabhissati tass’ aṅgaṇassa pahānāya, so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṃ karissati. 
Seyyathā pi āvuso kaṃsapātī ābhatā āpaṇā vā kammārakulā vā rajena ca malena ca pariyonaddhā, tam-enaṃ sāmikā paribhuñjeyyuñ-c’ 
eva pariyodapeyyuñ-ca, na ca naṃ rajāpathe nikkhipeyyuṃ. 
(026) evaṃ hi sā āvuso kaṃsapātī aparena samayena parisuddhatarā assa pariyodātā ti. 
-- Evam-āvuso ti. 
-- Evam-eva kho āvuso yvāyaṃ puggalo sāṅgaṇo va samāno: atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti, tass’ etaṃ pāṭikaṅkhaṃ: chandaṃ janessati, vāyamissati, viriyaṃ ārabhissati tass’ aṅgaṇassa pahānāya, so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṃ karissati. 
Tatr’ āvuso yvāyaṃ puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-ppajānāti. 
tass’ etaṃ pāṭikaṅkhaṃ: subhanimittaṃ manasikarissati, tassa subhanimittassa manasikārā rāgo cittaṃ anuddhaṃsessati, so sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṃ karissati. 
Seyyathā pi āvuso kaṃsapātī ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tam-enaṃ sāmikā na c’ eva paribhuñjeyyuṃ na ca pariyodapeyyuṃ, rajāpathe ca naṃ nikkhipeyyuṃ, evaṃ hi sā āvuso kaṃsapātī aparena samayena saṅkiliṭṭhatarā assa malaggahītā ti. 
-- Evam-āvuso ti. 
-- Evam-eva kho āvuso yvāyaṃ puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-ppajānāti, tass’ etaṃ pāṭikaṅkhaṃ: subhanimittaṃ manasikarissati, tassa subhanimittassa manasikārā rāgo cittaṃ anuddhaṃsessati, so sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṃ karissati. 
Tatr’ āvuso yvāyaṃ puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti, tass’ etaṃ pāṭikaṅkhaṃ: subhanimittaṃ na manasikarissati, tassa subhanimittassa amanasikārā rāgo cittaṃ nānuddhaṃsessati, so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṃ karissati. 
Seyyathā pi āvuso kaṃsapātī ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tam-enaṃ sāmikā paribhuñjeyyuñ-c’ eva pariyodapeyyuñ-ca, na ca naṃ rajāpathe nikkhipeyyuṃ, evaṃ hi sā āvuso kaṃsapātī aparena samayena parisuddhatarā assa pariyodātā ti. 
-- Evam-āvuso ti. 
-- Evam-eva kho āvuso yvāyaṃ puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅganan-ti yathābhūtaṃ pajānāti, tass’ etaṃ pāṭikaṅkhaṃ: subhanimittaṃ na manasikarissati, tassa subhanimittassa amanasikārā rāgo cittaṃ nānuddhaṃsessati, so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṃ karissati. 
Ayaṃ kho āvuso (027) Moggallāna hetu ayaṃ paccayo yen’ imesaṃ dvinnaṃ puggalānaṃ sāṅgaṇānaṃ yeva sataṃ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyati; ayaṃ pan’ āvuso Moggallāna hetu ayaṃ paccayo yen’ imesaṃ dvinnaṃ puggalānaṃ anaṅgaṇānaṃ yeva sataṃ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyatīti. 
Aṅgaṇaṃ aṅgaṇan-ti āvuso vuccati, kissa nu kho etaṃ āvuso adhivacanaṃ yadidaṃ aṅgaṇan-ti. 
-- Pāpakānaṃ kho etaṃ āvuso akusalānaṃ icchāvacarānaṃ adhivacanaṃ yadidaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Āpattiñ-ca vata āpanno assaṃ, na ca maṃ bhikkhū jāneyyuṃ: āpattiṃ āpanno ti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yan-taṃ bhikkhuṃ bhikkhū jāneyyuṃ: āpattiṃ āpanno ti; jānanti maṃ bhikkhū: āpattiṃ āpanno ti. iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Āpattiñ-ca vata āpanno assaṃ, anuraho maṃ bhikkhū codeyyuṃ no saṅghamajjhe ti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yan-taṃ bhikkhuṃ bhikkhū saṅghamajjhe codeyyuṃ no anuraho; saṅghamajjhe maṃ bhikkhū codenti no anuraho ti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Āpattiñ-ca vata āpanno assaṃ, sappaṭipuggalo maṃ codeyya no appaṭipuggalo ti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yan-taṃ bhikkhuṃ appaṭipuggalo codeyya no sappaṭipuggalo; appaṭipuggalo maṃ codeti no sappaṭipuggalo ti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Aho vata mam-eva Satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ deseyya, na aññaṃ bhikkhuṃ Satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ deseyyāti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ aññaṃ bhikkhuṃ Satthā p. p. bh. dh. deseyya, na taṃ (028) bhikkhuṃ Satthā p. p. bh. dh. deseyya; aññaṃ bhikkhuṃ Satthā p. p. bh. dh. deseti. 
na maṃ Satthā p. p. bh. dh. 
desetīti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Aho vata mam-eva bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya paviseyyuṃ, na aññaṃ bhikkhuṃ bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya paviseyyun-ti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ aññaṃ bhikkhuṃ bhikkhū p. p. g. bhattāya paviseyyuṃ, na taṃ bhikkhuṃ bhikkhū p. p. g. bhattāya paviseyyuṃ; aññaṃ bhikkhuṃ bhikkhū p. p. g. bhattāya pavisanti. 
na maṃ bhikkhū p. p. g. bhattāya pavisantīti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Aho vata aham-eva labheyyaṃ bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ, na añño bhikkhu labheyya bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍan-ti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ añño bhikkhu labheyya bhattagge a. a. a., na so bhikkhu labheyya bhattagge a. a. a.; añño bhikkhu labhati bhattagge a. a. a., nāhaṃ labhāmi bhattagge a. a. aggapiṇḍan-ti. 
iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Aho vata aham-eva bhattagge bhuttāvī anumodeyyaṃ, na añño bhikkhu bhattagge bhuttāvī anumodeyyāti; 
ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ añño bhikkhu bh. 
bh. anumodeyya, na so bhikkhu bh. bh. anumodeyya; añño bhikkhu bh. bh. anumodati, nāhaṃ bh. bh. anumodāmīti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Aho vata aham-eva ārāmagatānaṃ bhikkhūnaṃ dhammaṃ deseyyaṃ, na añño bhikkhu ārāmagatānaṃ bhikkhūnaṃ dhammaṃ deseyyāti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ añño bhikkhu ā. bh. dh. deseyya, na so bhikkhu (029) ā. bh. dh. deseyya; añño bhikkhu ā. bh. dh. deseti, nāhaṃ ā. bh. dh. desemīti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Aho vata aham-eva ārāmagatānaṃ bhikkhunīnaṃ dhammaṃ deseyyaṃ --pe-- upāsakānaṃ dhammaṃ deseyyaṃ --pe-- upāsikānaṃ dhammaṃ deseyyaṃ, na añño bhikkhu ārāmagatānaṃ upāsikānaṃ dhammaṃ deseyyāti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ añño bhikkhu ārāmagatānaṃ upāsikānaṃ dhammaṃ deseyya, na so bhikkhu ā. u. dh. deseyya; añño bhikkhu ā. 
u. dh. deseti, nāhaṃ ā. u. dh. desemīti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Aho vata mam-eva bhikkhū sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, na aññaṃ bhikkhuṃ bhikkhū sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyun-ti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ aññaṃ bhikkhuṃ bhikkhū s. g. m. 
pūjeyyuṃ, na taṃ bhikkhuṃ bhikkhū s. g. m. pūjeyyuṃ; 
aññaṃ bhikkhuṃ bhikkhū sakkaronti garukaronti mānenti pūjenti, na maṃ bhikkhū s. g. m. pūjentīti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Aho vata mam-eva bhikkhuniyo --pe-- upāsakā --pe-- upāsikā s. g. m. pūjeyyuṃ, na aññaṃ bhikkhuṃ upāsikā s. g. m. pūjeyyun-ti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ aññaṃ bhikkhuṃ upāsikā s. g. m. pūjeyyaṃ, na taṃ bhikkhuṃ upāsikā s. g. m. pūjeyyuṃ; aññaṃ bhikkhuṃ upāsikā s. g. m. pūjenti, na maṃ upāsikā s. g. m. 
pūjentīti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Aho vata aham-eva lābhī assaṃ paṇītānaṃ cīvarānaṃ, na añño bhikkhu lābhī assa paṇītānaṃ cīvarānan-ti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ (030) añño bhikkhu lābhī assa paṇītānaṃ cīvarānaṃ, na so bhikkhu lābhī assa paṇītānaṃ cīvarānaṃ; añño bhikkhu lābhī paṇītānaṃ cīvarānaṃ. 
nāhaṃ lābhī paṇītānaṃ cīvarānan-ti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Aho vata aham-eva lābhī assaṃ paṇītānaṃ piṇḍapātānaṃ --pe-- paṇītānaṃ senāsanānaṃ -- paṇītānaṃ gilānapaccayabhesajjaparikkhārānaṃ, na añño bhikkhu lābhī assa paṇītānaṃ gilānapaccayabhesajjaparikkhārānan-ti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ añño bhikkhu lābhī assa p. g., na so bhikkhu lābhī assa p. g.; añño bhikkhu lābhī p. g., nāhaṃ lābhī p. gilānapaccayabhesajjaparikkhārānan-ti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Imesaṃ kho etaṃ āvuso pāpakānaṃ akusalānaṃ icchāvacarānaṃ adhivacanaṃ yadidaṃ aṅgaṇan-ti. 
Yassa kassaci āvuso bhikkhuno ime pāpakā akusalā icchāvacarā appahīnā dissanti c’ eva sūyanti ca, kiñcāpi so hoti āraññako pantasenāsano, piṇḍapātiko sapadānacārī, paṃsukūliko lūkhacīvaradharo, atha kho naṃ sabrahmacārī na sakkaronti na garukaronti na mānenti na pūjenti; taṃ kissa hetu: te hi tassa āyasmato pāpakā akusalā icchāvacarā appahīnā dissanti c’ 
eva sūyanti ca. Seyyathā pi āvuso kaṃsapātī ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tam-enaṃ sāmikā ahikuṇapaṃ vā kukkurakuṇapaṃ vā manussakuṇapaṃ vā racayitvā aññissā kaṃsapātiyā paṭikujjitvā antarāpaṇaṃ paṭipajjeyyuṃ, tam-enaṃ jano disvā evaṃ vadeyya: 
Ambho, kim-ev’ idaṃ harīyati jaññajaññaṃ viyāti; tam-enaṃ uṭṭhahitvā apāpuritvā olokeyya, tassa saha dassanena amanāpatā ca saṇṭhaheyya piṭikulyatā ca saṇṭhaheyya jegucchitā ca saṇṭhaheyya, jighacchitānam-pi na bhottukamyatā assa, pag-eva suhitānaṃ; evam-eva kho āvuso yassa kassaci bhikkhuno ime pāpakā akusalā icchāvacarā appahīnā dissanti c’ eva sūyanti ca, kiñcāpi so hoti āraññako pantasenāsano, piṇḍapātiko sapadānacārī, paṃsukūliko lūkhacīvaradharo, atha kho naṃ sabrahmacārī na sakkaronti na garu-(031)karonti na mānenti na pūjenti; taṃ kissa hetu: te hi tassa āyasmato pāpakā akusalā icchāvacarā appahīnā dissanti c’ 
eva sūyanti ca. 
Yassa kassaci āvuso bhikkhuno ime pāpakā akusalā icchāvacarā pahīnā dissanti c’ eva sūyanti ca, kiñcāpi so hoti gāmantavihārī nemantaṇiko gahapaticīvaradharo, atha kho naṃ sabrahmacārī sakkaronti garukaronti mānenti pūjenti; 
taṃ kissa hetu: te hi tassa āyasmato pāpakā akusalā icchāvacarā pahīnā dissanti c’ eva sūyanti ca. Seyyathā pi āvuso kaṃsapātī ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tam-enaṃ sāmikā sālīnaṃ odanaṃ vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ racayitvā aññissā kaṃsapātiyā paṭikujjitvā antarāpaṇaṃ paṭipajjeyyuṃ, tam-enaṃ jano disvā evaṃ vadeyya: 
Ambho, kim-ev’ idaṃ harīyati jaññajaññaṃ viyāti; tam-enaṃ uṭṭhahitvā apāpuritvā olokeyya, tassa saha dassanena manāpatā ca saṇṭhaheyya appaṭikulyatā ca saṇṭhaheyya ajegucchitā ca saṇṭhaheyya, suhitānam-pi bhottukamyatā assa, pag-eva jighacchitānaṃ; evam-eva kho āvuso yassa kassaci bhikkhuno ime pāpakā akusalā icchāvacarā pahīnā dissanti c’ eva sūyanti ca, kiñcāpi so hoti gāmantavihārī nemantaṇiko gahapaticīvaradharo, atha kho naṃ sabrahmacārī sakkaronti garukaronti mānenti pūjenti; 
taṃ kissa hetu: te hi tassa āyasmato pāpakā akusalā icchāvacarā pahīnā dissanti c’ eva sūyanti cāti. 
Evaṃ vutte āyasmā Mahāmoggallāno āyasmantaṃ Sāriputtaṃ etad-avoca: 
Upamā maṃ āvuso Sāriputta paṭibhātīti. 
-- Paṭibhātu taṃ āvuso Moggallānāti. 
-- Ekam-idāhaṃ āvuso samayaṃ Rājagahe viharāmi Giribbaje. 
Atha khvāhaṃ āvuso pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Rājagahaṃ piṇḍāya pāvisiṃ. 
Tena kho pana samayena Samīti yānakāraputto rathassa nemiṃ tacchati, tam-enaṃ Paṇḍuputto ājīviko purāṇayānakāraputto paccupaṭṭhito hoti. 
Atha kho āvuso Paṇḍuputtassa ājīvikassa purāṇayānakāraputtassa evaṃ cetaso parivitakko udapādi: 
Aho vatāyaṃ Samīti yānakāraputto imissā nemiyā imañ-ca vaṅkaṃ imañca jimhaṃ imañ-ca dosaṃ taccheyya, evāyaṃ nemi apagatavaṅkā apagatajimhā apagatadosā suddhā ’ssa sāre patiṭ-(032)ṭhitā ti. Yathā yathā kho āvuso Paṇḍuputtassa ājīvikassa purāṇayānakāraputtassa cetaso parivitakkitaṃ hoti, tathā tathā Samīti yānakāraputto tassā nemiyā tañ-ca vaṅkaṃ tañca jimhaṃ tañ-ca dosaṃ tacchati. 
Atha kho āvuso Paṇḍuputto ājīviko purāṇayānakāraputto attamano attamanavācaṃ nicchāresi: 
Hadayā hadayaṃ maññe aññāya tacchatīti. 
Evam-eva kho āvuso ye te puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaṃ pabbajitā, saṭhā māyāvino keṭubhino, uddhatā unnaḷā, capalā mukharā vikiṇṇavācā, indriyesu aguttadvārā, bhojane amattaññuno, jāgariyaṃ ananuyuttā, sāmaññe anapekhavanto, sikkhāya na tibbagāravā, bāhulikā sāthalikā, okkamane pubbaṅgamā paviveke nikkhittadhurā, kusītā hīnaviriyā, muṭṭhassatī asampajānā, asamāhitā vibbhantacittā, duppaññā eḷamūgā, tesaṃ āyasmā Sāriputto iminā dhammapariyāyena hadayā hadayaṃ maññe aññāya tacchati. 
Ye pana te kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā, asaṭhā amāyāvino akeṭubhino, anuddhatā anunnaḷā, acapalā amukharā avikiṇṇavācā, indriyesu guttadvārā, bhojane mattaññuno, jāgariyaṃ anuyuttā, sāmaññe apekhavanto, sikkhāya tibbagāravā, na bāhulikā na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā, āraddhaviriyā pahitattā, upaṭṭhitasatī sampajānā, samāhitā ekaggacittā, 
{paññavanto} aneḷamūgā, te āyasmato Sāriputtassa imaṃ dhammapariyāyaṃ sutvā pipanti maññe ghasanti maññe vacasā c’ eva manasā ca, sādhu vata bho sabrahmacārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpeti. 
Seyyathā pi āvuso itthī vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃ nahāto uppalamālaṃ vā vassikamālaṃ vā atimuttakamālaṃ vā labhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṃ patiṭṭhāpeyya, evam-eva kho āvuso ye te kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā, asaṭhā . . ., sādhu vata bho sabrahmacārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpetīti. 
Itiha te ubho mahānāgā aññamaññassa subhāsitaṃ samanumodiṃsūti. 
ANAṄGAṆASUTTAṂ PAÑCAMAṂ. 
(033) 6. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Sampannasīlā bhikkhave viharatha sampannapātimokkhā, pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhatha sikkhāpadesu. 
Ākaṅkheyya ce bhikkhave bhikkhu: sabrahmacārīnaṃ piyo c’ assaṃ manāpo garu bhāvanīyo cāti, sīlesv-ev’ assa paripūrakārī ajjhattaṃ cetosamatham-anuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ. 
Ākaṅkheyya ce bhikkhave bhikkhu: lābhī assaṃ cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārānan-ti, sīlesv-ev’ assa paripūrakārī ajjhattaṃ cetosamatham-anuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ. 
Ākaṅkheyya ce bhikkhave bhikkhu: yesāhaṃ cīvarapiṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhāraṃ paribhuñjāmi tesaṃ te kārā mahapphalā assu mahānisaṃsā ti, sīlesv-ev’ assa paripūrakārī --pe-- brūhetā suññāgārānaṃ. 
Ākaṅkheyya ce bhikkhave bhikkhu: ye me ñātisālohitā petā kālakatā pasannacittā anussaranti tesaṃ taṃ mahapphalaṃ assa mahānisaṃsan-ti, sīlesv-ev’ assa --pe-- brūhetā suññāgārānaṃ. 
Ākaṅkheyya ce bhikkhave bhikkhu: aratiratisaho assaṃ na ca maṃ arati saheyya, uppannaṃ aratiṃ abhibhuyya abhibhuyya vihareyyan-ti, sīlesv-ev’ assa paripūrakārī --pe-- brūhetā suññāgārānaṃ. 
Ākaṅkheyya ce bhikkhave bhikkhu: bhayabheravasaho assaṃ na ca maṃ bhayabheravaṃ saheyya, uppannaṃ bhayabheravaṃ abhibhuyya abhibhuyya vihareyyan-ti, sīlesv-ev’ assa paripūrakāri --pe-- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī assaṃ akicchalābhī akasiralābhī ti, sīlesv-ev’ assa paripūrakārī --pe-- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: ye te santā vimokhā atikkamma rūpe āruppā te kāyena phassitvā vihareyyan-ti, sīlesv-ev’ assa paripūrakārī --pe-- b. s. 
(034) Ākaṅkheyya ce bhikkhave bhikkhu: tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno assaṃ avinipātadhammo niyato sambodhiparāyano ti, sīlesv-ev’ assa paripūrakārī --pe-- b. s. 
Ākaṅkheyya ce bhikkhave bhikkhu: tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī assaṃ, sakideva imaṃ lokaṃ āgantvā dukkhass’ antaṃ kareyyan-ti, sīlesvev’ assa paripūrakārī --pe-- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko assaṃ tatthaparinibbāyī anāvattidhammo tasmā lokā ti, sīlesv-ev’ assa paripūrakārī --pe-- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ, eko pi hutvā bahudhā assaṃ, bahudhā pi hutvā eko assaṃ, āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ seyyathā pi ākāse, paṭhaviyā pi ummujjanimujjaṃ kareyyaṃ seyyathā pi udake, udake pi abhijjamāne gaccheyyaṃ seyyathā pi paṭhaviyaṃ, ākāse pi pallaṅkena kameyyaṃ seyyathā pi pakkhī sakuṇo, ime pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimaseyyaṃ parimajjeyyaṃ, yāva brahmalokā pi kāyena vasaṃ vatteyyan-ti, sīlesv-ev’ assa paripūrakārī -- pe -- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṃ, dibbe ca mānuse ca, ye dūre santike cāti, sīlesvev’ assa paripūrakārī --pe-- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ; sarāgaṃ vā cittaṃ: sarāgaṃ cittan-ti pajāneyyaṃ, vītarāgaṃ vā cittaṃ: vītarāgaṃ cittan-ti pajāneyyaṃ, sadosaṃ vā cittaṃ: sadosaṃ cittan-ti pajāneyyaṃ, vītadosaṃ vā cittaṃ: vītadosaṃ cittan-ti pajāneyyaṃ, samohaṃ vā cittaṃ: samohaṃ cittan-ti pajāneyyaṃ, vītamohaṃ vā cittaṃ: vītamohaṃ cittan-ti pajāneyyaṃ, saṅkhittaṃ vā cittaṃ: saṅkhittaṃ cittan-ti pajāneyyaṃ, vikkhittaṃ vā cittaṃ: 
vikkhittaṃ cittan-ti pajāneyyaṃ, mahaggataṃ vā cittaṃ: 
mahaggataṃ cittan-ti pajāneyyaṃ, amahaggataṃ vā cittaṃ: 
amahaggataṃ cittan-ti pajāneyyaṃ, sa-uttaraṃ vā cittaṃ: 
sa-uttaraṃ cittan-ti pajāneyyaṃ, anuttaraṃ vā cittaṃ: anuttaraṃ cittan-ti pajāneyyaṃ, samāhitaṃ vā cittaṃ: samā-(035)hitaṃ cittan-ti pajāneyyaṃ, asamāhitaṃ vā cittaṃ: asamāhitaṃ cittan-ti pajāneyyaṃ, vimuttaṃ vā cittaṃ: vimuttaṃ cittan-ti pajāneyyaṃ, avimuttaṃ vā cittaṃ: avimuttaṃ cittan-ti pajāneyyan-ti, sīlesv-ev’ assa paripūrakārī --pe-- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, seyyathīdaṃ: ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo {cattāḷīsampi} jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi, aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe; amutr’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ, tatrāp’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti. iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyan-ti, sīlesv-ev’ assa paripūrakārī --pe-- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṃ duggatim vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyan-ti, sīlesv-ev’ assa paripūrakārī ajjhattaṃ cetosamatham-anuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ. 
Ākaṅkheyya ce bhikkhave bhikkhu: āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññāya sacchi-(036)katvā upasampajja vihareyyan-ti, sīlesv-ev’ assa paripūrakārī ajjhattaṃ cetosamatham-anuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ. 
Sampannasīlā bhikkhave viharatha sampannapātimokkhā, pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhathā sikkhāpadesūti, iti yan-taṃ vuttaṃ idam-etaṃ paṭicca vuttan-ti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
ĀKAṄKHEYYASUTTAṂ CHAṬṬHAṂ. 
7. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Seyyathā pi bhikkhave vatthaṃ saṅkiliṭṭhaṃ malaggahītaṃ, tam-enaṃ rajako yasmiṃ yasmiṃ raṅgajāte upasaṃhareyya, yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjeṭṭhakāya, dūrattavaṇṇam-ev’ assa, aparisuddhavaṇṇamev’ assa; taṃ kissa hetu: aparisuddhattā bhikkhave vatthassa; 
evam-eva kho bhikkhave citte saṅkiliṭṭhe duggati pāṭikaṅkhā. 
Seyyathā pi bhikkhave vatthaṃ parisuddhaṃ pariyodātaṃ, tam-enaṃ rajako yasmiṃ yasmiṃ raṅgajāte upasaṃhareyya, yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjeṭṭhakāya, surattavaṇṇam-ev’ assa, parisuddhavaṇṇamev’ assa; taṃ kissa hetu: parisuddhattā bhikkhave vatthassa; 
evam-eva kho bhikkhave citte asaṅkiliṭṭhe sugati pāṭikaṅkhā. 
Katame ca bhikkhave cittassa upakkilesā: 
Abhijjhāvisamalobho cittassa upakkileso, byāpādo cittassa upakkileso, kodho c. u., upanāho c. u., makkho c. u., paḷāso c. u., issā c. u., macchariyaṃ c. u., māyā c. u., sāṭheyyaṃ c. u., thambho c. u., sārambho c. u., māno c. u., atimāno c. u., mado (037) c. u., pamādo cittassa upakkileso. 
Sa kho so bhikkhave bhikkhu: abhijjhāvisamalobho cittassa upakkileso ti iti viditvā abhijjhāvisamalobhaṃ cittassa upakkilesaṃ pajahati, byāpādo cittassa upakkileso ti iti viditvā byāpādaṃ cittassa upakkilesaṃ pajahati, kodho . . ., upanāho . . ., makkho . . ., paḷāso . . ., issā . . ., macchariyaṃ . . ., māyā . . ., sāṭheyyaṃ . . ., thambho . . ., sārambho . . ., māno . . ., atimāno . . ., mado . . ., pamādo cittassa upakkileso ti iti viditvā pamādaṃ cittassa upakkilesaṃ pajahati. 
Yato kho bhikkhave bhikkhuno: abhijjhāvisamalobho cittassa upakkileso ti iti viditvā abhijjhāvisamalobho cittassa upakkileso pahīno hoti, byāpādo . . ., kodho . . ., upanāho . . ., makkho . . ., paḷāso . . ., issā . . ., macchariyaṃ . . ., māyā . . ., sāṭheyyaṃ . . ., thambho . . ., sārambho . . ., māno . . ., atimāno . . ., mado . . ., pamādo cittassa upakkileso ti iti viditvā pamādo cittassa upakkileso pahīno hoti, so Buddhe aveccappasādena samannāgato hoti: 
Iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā ti; dhamme aveccappasādena samannāgato hoti: 
Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti; 
saṅghe aveccappasādena samannāgato hoti: 
Supaṭipanno Bhagavato sāvakasaṅgho, ujupaṭipanno Bhagavato sāvakasaṅgho, ñāyapaṭipanno Bhagavato sāvakasaṅgho sāmīcipaṭipanno Bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa, Bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassāti. 
Yathodhi kho pan’ assa cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ. 
So: Buddhe aveccappasādena samannāgato ’mhīti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ. 
pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati; 
dhamme aveccappasādena samannāgato ’mhīti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhi-(038)yati; saṅghe aveccappasādena samannāgato ’mhīti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. 
Yathodhi kho pana me cattaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhan-ti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ, pamuditassa pīti jāyati, pītimanassa kāyo passambhati,passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. 
Sa kho so bhikkhave bhikkhu evaṃsīlo evaṃdhammo evaṃpañño sālīnañ-ce pi piṇḍapātaṃ bhuñjati vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ n’ ev’ assa taṃ hoti antarāyāya. 
Seyyathā pi bhikkhave vatthaṃ saṅkiliṭṭhaṃ malaggahītaṃ acchaṃ udakaṃ āgamma parisuddhaṃ hoti pariyodātaṃ, ukkāmukhaṃ vā pan’ āgamma jātarūpaṃ parisuddhaṃ hoti pariyodātaṃ, evam-eva kho bhikkhave bhikkhu evaṃsīlo evaṃdhammo evaṃpañño sālīnañ-ce pi piṇḍapātaṃ bhuñjati vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ n’ ev’ assa taṃ hoti antarāyāya. 
So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbatthatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. 
Karuṇāsahagatena cetasā --pe-- muditāsahagatena cetasā -- upekhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbatthatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. 
So: Atthi idaṃ, atthi hīnaṃ atthi paṇītaṃ, atthi imassa saññāgatassa uttariṃ nissaraṇan-ti pajānāti. 
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīnā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pa-(039)jānāti. 
Ayaṃ vuccati bhikkhave bhikkhu sināto antarena sinānenāti. 
Tena kho pana samayena Sundarikabhāradvājo brāhmaṇo Bhagavato avidūre nisinno hoti. 
Atha kho Sundarikabhāradvājo brāhmaṇo Bhagavantaṃ etad-avoca: 
Gacchati pana bhavaṃ Gotamo Bāhukaṃ nadiṃ sināyitun-ti. 
-- Kiṃ brāhmaṇa Bāhukāya nadiyā, kiṃ Bāhukā nadī karissatīti. 
-- Mokkhasammatā hi bho Gotama Bāhukā nadī bahujanassa, puññasammatā hi bho Gotama Bāhukā nadī bahujanassa, Bāhukāya ca pana nadiyā bahujano pāpaṃ kataṃ kammaṃ pavāhetīti. 
Atha kho Bhagavā Sundarikabhāradvājaṃ brāhmaṇaṃ gāthāhi ajjhabhāsi: 
Bāhukaṃ Adhikakkañ-ca, Gayaṃ Sundarikām-api, Sarassatiṃ Payāgañ-ca, atho Bāhumatiṃ nadiṃ Niccam-pi bālo pakkhanno kaṇhakammo na sujjhati, kiṃ Sundarikā karissati, kim-Payāgo, kim-Bāhukā nadī. 
Veriṃ katakibbisaṃ naraṃ na hi naṃ sodhaye pāpakamminaṃ; 
suddhassa ye sadā phaggu, suddhass’ uposatho sadā, suddhassa sucikammassa sadā sampajjate vataṃ. 
Idh’ eva sināhi brāhmaṇa, sabbabhūtesu karohi khemataṃ; 
sace musā na bhaṇasi, sace pāṇaṃ na hiṃsasi, Sace adinnaṃ n’ ādiyasi, saddahāno amaccharī, kiṃ kāhasi Gayaṃ gantvā, udapāno pi te Gayā ti. 
Evaṃ vutte Sundarikabhāradvājo brāhmaṇo Bhagavantaṃ etad-avoca: 
Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ, labheyyaṃ upasampadan-ti. Alattha kho Sundarikabhāradvājo brāhmaṇo Bhagavato santike pabbajjaṃ, alattha upasampadaṃ. 
Acirū-(040)pasampanno kho pan’ āyasmā Bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirass’ eva yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññāya sacchikatvā upasampajja vihāsi; 
khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi, aññataro kho pan’ āyasmā Bhāradvājo arahataṃ ahosīti. 
VATTHŪPAMASUTTAṂ SATTAMAṂ. 
8. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho āyasmā Mahācundo sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Mahācundo Bhagavantaṃ etad-avoca: 
Yā imā bhante anekavihitā diṭṭhiyo loke uppajjanti attavādapaṭisaṃyuttā vā lokavādapaṭisaṃyuttā vā, ādim-eva nu kho bhante bhikkhuno manasikaroto evam-etāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evam-etāsaṃ diṭṭhīnaṃ paṭinissaggo hotīti. 
Yā imā Cunda anekavihitā diṭṭhiyo loke uppajjanti attavādapaṭisaṃyuttā vā lokavādapaṭisaṃyuttā vā, yattha c’ 
etā diṭṭhiyo uppajjanti yattha ca anusenti yattha ca samudācaranti, taṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na meso attā ti evam-etaṃ yathābhūtaṃ sammappaññāya passato evam-etāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evam-etāsaṃ diṭṭhīnaṃ paṭinissaggo hoti. 
Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ idh’ ekacco bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti. 
Na kho pan’ ete Cunda ariyassa vinaye sallekhā vuccanti, diṭṭhadhammasukhavihārā (041) ete ariyassa vinaye vuccanti. 
Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ idh’ ekacco bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti. 
Na kho pan’ ete . . . vuccanti. 
Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ idh’ ekacco bhikkhu pītiyā ca virāgā upekhako ca vihareyya sato ca sampajāno sukhañ-ca kāyena paṭisaṃvedeyya yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti. 
Na kho pan’ ete . . . vuccanti. 
Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ idh’ ekacco bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti. 
Na kho pan’ ete Cunda ariyassa vinaye sallekhā vuccanti diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti. 
Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ idh’ ekacco bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja vihareyya; tassa evam-assa: 
sallekhena viharāmīti. 
Na kho pan’ ete Cunda ariyassa vinaye sallekhā vuccanti, santā ete vihārā ariyassa vinaye vuccanti. 
Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ idh’ ekacco bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti. 
Na kho pan’ ete Cunda . . . vuccanti. 
Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ idh’ ekacco bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti. 
Na kho pan’ ete Cunda . . . vuccanti. 
Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ idh’ ekacco bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti. 
(042) Na kho pan’ ete Cunda ariyassa vinaye sallekhā vuccanti, santā ete vihārā ariyassa vinaye vuccanti. 
Idha kho pana vo Cunda sallekho karaṇīyo: 
Pare vihiṃsakā bhavissanti, mayam-ettha avihiṃsakā bhavissāmāti sallekho karaṇīyo. 
Pare pāṇātipātī bhavissanti, mayam-ettha pāṇātipātā paṭiviratā bhavissāmāti sallekho karaṇīyo. 
Pare adinnādāyī bhavissanti, mayam-ettha adinnādānā paṭiviratā bhavissāmāti s. k. Pare abrahmacārī bhavissanti, mayamettha brahmacārī bhavissāmāti s. k. Pare musāvādī bhavissanti, mayam-ettha musāvādā paṭiviratā bhavissāmāti s. k. 
Pare pisuṇāvācā bhavissanti, mayam-ettha pisuṇāya vācāya paṭiviratā bhavissāmāti s. k. Pare pharusāvācā bhavissanti, mayam-ettha pharusāya vācāya paṭiviratā bhavissāmāti s. k. 
Pare samphappalāpī bhavissanti, mayam-ettha samphappalāpā paṭiviratā bhavissāmāti s. k. Pare abhijjhālū bhavissanti, mayam-ettha anabhijjhālū bhavissāmāti s. k. Pare byāpannacittā bhavissanti, mayam-ettha abyāpannacittā bhavissāmāti s. k. Pare micchādiṭṭhī bhavissanti, mayam-ettha sammādiṭṭhī bhavissāmāti s. k. Pare micchāsaṅkappā bhavissanti, mayamettha sammāsaṅkappā bhavissāmāti s. k. Pare micchāvācā bhavissanti, mayam-ettha sammāvācā bhavissāmāti s. k. Pare micchākammantā bhavissanti, mayam-ettha sammākammantā bhavissāmāti s. k. Pare micchāājīvā bhavissanti, mayam-ettha sammāājīvā bhavissāmāti s. k. Pare micchāvāyāmā bhavissanti, mayam-ettha sammāvāyāmā bhavissāmāti s. k. 
Pare micchāsatī bhavissanti, mayam-ettha sammāsatī bhavissāmāti s. k. Pare micchāsamādhī bhavissanti, mayamettha sammāsamādhī bhavissāmāti s. k. Pare micchāñāṇī bhavissanti, mayam-ettha sammāñāṇī bhavissāmāti s. k. 
Pare micchāvimuttī bhavissanti, mayam-ettha sammāvimuttī bhavissāmāti s. k. Pare thīnamiddhapariyuṭṭhitā bhavissanti, mayam-ettha vigatathīnamiddhā bhavissāmāti s. k. Pare uddhatā bhavissanti, mayam-ettha anuddhatā bhavissāmāti s. k. Pare vecikicchī bhavissanti, mayam-ettha tiṇṇavicikicchā bhavissāmāti s. k. Pare kodhanā bhavissanti, mayam-ettha akkodhanā: bhavissāmāti s. k. Pare upanāhī bhavissanti, mayam-ettha anupanāhī bhavissāmāti s. k. 
(043) Pare makkhī bhavissanti, mayam-ettha amakkhī bhavissāmāti s. k. Pare paḷāsī bhavissanti, mayam-ettha apaḷāsī bhavissāmāti s. k. Pare issukī bhavissanti, mayam-ettha anissukī bhavissāmāti s. k. Pare maccharī bhavissanti, mayam-ettha amaccharī bhavissāmāti s. k. Pare saṭhā bhavissanti, mayam-ettha asaṭhā bhavissāmāti s. k. Pare māyāvī bhavissanti, mayam-ettha amāyāvī bhavissāmāti s. k. 
Pare thaddhā bhavissanti, mayam-ettha atthaddhā bhavissāmāti s. k. Pare atimānī bhavissanti, mayam-ettha anatimānī bhavissāmāti s. k. Pare dubbacā bhavissanti, mayamettha suvacā bhavissāmāti s. k. Pare pāpamittā bhavissanti. 
mayam-ettha kalyāṇamittā bhavissāmāti s. k. Pare pamattā bhavissanti, mayam-ettha appamattā bhavissāmāti s. k. Pare assaddhā bhavissanti, mayam-ettha saddhā bhavissāmāti s. k. Pare ahirikā bhavissanti, mayam-ettha hirimanā bhavissāmāti s. k. Pare anottāpī bhavissanti, mayam-ettha ottāpī bhavissāmāti s. k. Pare appassutā bhavissanti, mayam-ettha bahussutā bhavissāmāti s. k. Pare kusītā bhavissanti, mayam-ettha āraddhaviriyā bhavissāmāti s. k. Pare muṭṭhassatī bhavissanti, mayam-ettha upaṭṭhitasatī bhavissāmāti s. k. Pare duppañña bhavissanti, mayamettha paññāsampannā bhavissāmāti s. k. Pare sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissaggī bhavissanti, mayam-ettha asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggī bhavissāmāti sallekho karaṇīyo. 
Cittuppādam-pi kho ahaṃ Cunda kusalesu dhammesu bahukāraṃ vadāmi, ko pana vādo kāyena vācāya anuvidhīyanāsu. 
Tasmātiha Cunda: 
Pare vihiṃsakā bhavissanti, mayam-ettha avihiṃsakā bhavissāmāti cittaṃ uppādetabbaṃ. 
Pare pāṇātipātī bhavissanti, mayam-ettha pāṇātipātā paṭiviratā bhavissāmāti cittaṃ uppādetabbaṃ --pe--. Pare sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissaggī bhavissanti, mayam-ettha asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggī bhavissāmāti cittaṃ uppādetabbaṃ. 
Seyyathā pi Cunda visamo maggo, tassāssa añño samo maggo parikkamanāya, seyyathā pi pana Cunda visamaṃ titthaṃ, tassāssa aññaṃ samaṃ titthaṃ parikkamanāya, 
(044) evam-eva kho Cunda vihiṃsakassa purisapuggalassa avihiṃsā hoti parikkamanāya, pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti parikkamanāya, adinnādāyissa p. 
adinnādānā veramaṇī h. p., abrahmacārissa p. brahmacariyaṃ h. p., musāvādissa p. musāvādā veramaṇī h. p., pisuṇāvācassa p. pisuṇāya vācāya veramaṇī h. p., pharusāvācassa p. pharusāya vācāya veramaṇī h. p., samphappalāpissa p. 
samphappalāpā veramaṇī h. p., abhijjhālussa p. anabhijjhā h. p., byāpannacittassa p. abyāpādo h. p., micchādiṭṭhissa p. 
sammādiṭṭhi h. p., micchāsaṅkappassa p. sammāsaṅkappo h. p., micchāvācassa p. sammāvācā h. p., micchākammantassa p. 
sammākammanto h. p., micchāājīvassa p. sammāājīvo h. p., micchāvāyāmassa p. sammāvāyāmo h. p., micchāsatissa p. 
sammāsati h. p., micchāsamādhissa p. sammāsamādhi h. p., micchāñāṇissa p. sammāñāṇaṃ h. p., micchāvimuttissa p. 
sammāvimutti h. p., thīnamiddhapariyuṭṭhitassa p. vigatathīnamiddhatā h. p., uddhatassa p. anuddhaccaṃ h. p., vecikicchissa p. tiṇṇavicikicchatā h. p., kodhanassa p. akkodho h. p., upanāhissa p. anupanāho h. p., makkhissa p. amakkho h. p., paḷāsissa p. apaḷāso h. p., issukissa p. anissā h.p., maccharissa p. amacchariyaṃ h. p., saṭhassa p. asāṭheyyaṃ h. p., māyāvissa p. amāyā h. p., thaddhassa p. atthaddhiyaṃ h. p., atimānissa p. anatimāno h. p., dubbacassa p. sovacassatā h. p., pāpamittassa p. kalyāṇamittatā h. p., pamattassa p. appamādo h. p., assaddhassa p. saddhā h. p., ahirikassa p. hirī h. p., anottāpissa p. ottappaṃ h. p., appassutassa p. 
bāhusaccaṃ h. p., kusītassa p. viriyārambho h. p., muṭṭhassatissa p. upaṭṭhitasatitā h. p., duppaññassa p. paññāsampadā h. p., sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggitā hoti parikkamanāya. 
Seyyathā pi cunda ye keci akusalā dhammā sabbe te adhobhāvaṅgamanīyā. 
ye keci kusalā dhammā sabbe te uparibhāvaṅgamanīyā. 
evam-eva kho Cunda vihiṃsakassa purisapuggalassa avihiṃsā hoti uparibhāvāya, pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti uparibhāvāya, adinnādāyissa --pe-- sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissag-(045)gissa purisapuggalassa asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggitā hoti uparibhāvāya. 
So vata Cunda attanā palipapalipanno paraṃ palipapalipannaṃ uddharissatīti n’ etaṃ ṭhānaṃ vijjati. 
So vata Cunda attanā apalipapalipanno paraṃ palipapalipannaṃ uddharissatīti ṭhānam-etaṃ vijjati. 
So vata Cunda attanā adando avinīto aparinibbuto paraṃ damessati vinessati parinibbāpessatīti n’ etaṃ ṭhānaṃ vijjati. 
So vata Cunda attanā danto vinīto parinibbuto paraṃ damessati vinessati parinibbāpessatīti ṭhānam-etaṃ vijjati. 
Evam-eva kho Cunda vihiṃsakassa purisapuggalassa avihiṃsā hoti parinibbānāya, pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti parinibbānāya. 
adinnādāyissa p. adinnādānā veramaṇī h. p., abrahmacārissa p. brahmacariyaṃ h. p., musāvādissa p. musāvādā veramaṇī h. p., pisuṇāvācassa p. pisuṇāya vācāya veramaṇī h. p., pharusāvācassa p. pharusāya vācāya veramaṇī h. p., samphappalāpissa p. samphappalāpā veramaṇī h. p., abhijjhālussa p. anabhijjhā h. p., byāpannacittassa p. 
abyāpādo h. p., micchādiṭṭhissa p. sammādiṭṭhi h. p., micchāsaṅkappassa p. sammāsaṅkappo h. p., micchāvācassa p. sammāvācā h. p., micchākammantassa p. sammākammanto h. p., micchāājīvassa p. sammāājīvo h. p., micchāvāyāmassa p. 
sammāvāyāmo h. p., micchāsatissa p. sammāsati h. p., micchāsamādhissa p. sammāsamādhi h. p., micchāñāṇissa p. sammāñāṇaṃ h. p., micchāvimuttissa p. sammāvimutti h. p. thīnamiddhapariyuṭṭhitassa p. vigatathīnamiddhatā h. p., uddhatassa p. anuddhaccaṃ h. p., vecikicchissa p. tiṇṇavicikicchatā h. p., kodhanassa p. akkodho h. p., upanāhissa p. anupanāho h. p., makkhissa p. amakkho h. p ., paḷāsissa p. apaḷāso h. p., issukissa p. anissā h. p., maccharissa p. amacchariyaṃ h. p., saṭhassa p. asāṭheyyaṃ h. p., māyāvissa p. amāyā h. p., thaddhassa p. atthaddhiyaṃ h. p., atimānissa p. anatimāno h. p., dubbacassa p. sovacassatā h. p., pāpamittassa p. kalyāṇamittatā h. p ., pamattassa p. appamādo h. p ., assaddhassa p. 
saddhā h. p., ahirikassa p. hirī h. p., anottāpissa p. ottappaṃ h. p., appassutassa p. bāhusaccaṃ h. p., kusītassa p. viriyārambho h. p., muṭṭhassatissa upaṭṭhitasatitā h. p., duppaññassa (046) p. paññāsampadā h. p., sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggitā hoti parinibbānāya. 
Iti kho Cunda desito mayā sallekhapariyāyo, desito cittuppādapariyāyo, desito parikkamanapariyāyo, desito uparibhāvapariyāyo, desito parinibbānapariyāyo. 
Yaṃ kho Cunda satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya kataṃ vo taṃ mayā. 
Etāni Cunda rukkhamūlāni, etāni suññāgārāni. 
Jhāyatha Cunda, mā pamādattha, ma pacchā vippaṭisārino ahuvattha, ayaṃ vo amhākaṃ anusāsanī ti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Mahācundo Bhagavato bhāsitaṃ abhinandīti. 
SALLEKHASUTTAṂ AṬṬHAMAṂ. 
9. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho āyasmā Sāriputto bhikkhū āmantesi: 
Bhikkhavo ti. Āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ. 
Āyasmā Sāriputto etad-avoca: 
Sammādiṭṭhi sammādiṭṭhīti āvuso vuccati. 
Kittāvatā nu kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā ’ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman-ti. 
-- Dūrato pi kho mayaṃ āvuso āgaccheyyāma āyasmato Sāriputtassa santike etassa bhāsitassa attham-aññātuṃ, sādhu vat’ āyasmantaṃ yeva Sāriputtaṃ paṭibhātu etassa bhāsitassa attho, āyasmato Sāriputtassa sutvā bhikkhū dhāressantīti. 
-- Tena h’ āvuso suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. 
Evam-āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ. 
Āyasmā Sāriputto etad-avoca: 
Yato kho āvuso ariyasāvako akusalañ-ca pajānāti akusalamūlañ-ca pajānāti, kusalañ-ca pajānāti kusalamūlañ-ca (047) pajānāti, ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā ’ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. 
Katamaṃ pan’ āvuso akusalaṃ, katamaṃ akusalamūlaṃ, katamaṃ kusalaṃ, katamaṃ kusalamūlaṃ: 
Pāṇātipāto kho āvuso akusalaṃ, adinnādānaṃ akusalaṃ, kāmesu micchācāro akusalaṃ, musāvādo akusalaṃ, pisuṇā vācā akusalaṃ, pharusā vācā akusalaṃ, samphappalāpo akusalaṃ, abhijjhā akusalaṃ, byāpādo akusalaṃ, micchādiṭṭhi akusalaṃ. 
Idaṃ vuccat’ āvuso akusalaṃ. 
Katamañ-c’ āvuso akusalamūlaṃ: 
Lobho akusalamūlaṃ, doso akusalamūlaṃ. 
moho akusalamūlaṃ. 
Idaṃ vuccat’ āvuso akusalamūlaṃ. 
Katamañ-c’ āvuso kusalaṃ: 
Pāṇātipātā veramaṇī kusalaṃ, adinnādānā veramaṇī kusalaṃ, kāmesu micchācārā veramaṇī kusalaṃ, musāvādā veramaṇī kusalaṃ, pisuṇāya vācāya veramaṇī kusalaṃ, pharusāya vācāya veramaṇī kusalaṃ, samphappalāpā veramaṇī kusalaṃ, anabhijjhā kusalaṃ, abyāpādo kusalaṃ, sammādiṭṭhi kusalaṃ. 
Idaṃ vuccat’ āvuso kusalaṃ. 
Katamañ-c’ āvuso kusalamūlaṃ: 
Alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ. 
Idaṃ vuccat’ āvuso kusalamūlaṃ. 
Yato kho āvuso ariyasāvako evaṃ akusalaṃ pajānāti evaṃ akusalamūlaṃ pajānāti, evaṃ kusalaṃ pajānāti evaṃ kusalamūlaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe va dhamme dukkhass’ antakaro hoti. 
Ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti ujugatā ’ssa diṭṭhi, dhamme aveccappasādena samannāgato. 
āgato imaṃ saddhamman-ti. 
Sādh’ āvuso ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ Sāriputtaṃ uttariṃ pañhaṃ apucchuṃ: 
Siyā pan’ āvuso añño pi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatā ’ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman-ti. 
-- Siyā āvuso. 
Yato kho āvuso ariyasāvako āhārañ-ca pajānāti āhārasamudayañ-ca pajānāti āhāranirodhañ-ca pajānāti āhāranirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā 
’ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato (048) imaṃ saddhammaṃ. 
Katamo pan’ āvuso āhāro, katamo āhārasamudayo, katamo āhāranirodho, katamā āhāranirodhagāminī-paṭipadā: 
Cattāro ’me āvuso āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. 
katame cattāro: 
Kabaḷiṃkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyo, viññāṇaṃ catuttho. 
Taṇhāsamudayā āhārasamudayo, taṇhānirodhā āhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo āhāranirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ āhāraṃ pajānāti, evaṃ āhārasamudayaṃ pajānāti, evaṃ āhāranirodhaṃ pajānāti, evaṃ āhāranirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe va dhamme dukkhass’ antakaro hoti. 
Ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā 
’ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman-ti. 
Sādh’ āvuso ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ Sāriputtaṃ uttariṃ pañhaṃ apucchuṃ: 
Siyā pan’ āvuso añño pi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti --pe-- āgato imaṃ saddhamman-ti. 
-- Siyā āvuso. 
Yato kho āvuso ariyasāvako dukkhañ-ca pajānāti dukkhasamudayañ-ca pajānāti dukkhanirodhañ-ca pajānāti dukkhanirodhagāminī-paṭipadañ-ca pajānāti. 
ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā ’ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. 
Katamaṃ pan’ āvuso dukkhaṃ, katamo dukkhasamudayo, katamo dukkhanirodho, katamā dukkhanirodhagāminī-paṭipadā. 
Jāti pi dukkhā, jarā pi dukkhā, byādhi pi dukkhā, maraṇam-pi dukkhaṃ, sokaparidevadukkhadomanassupāyāsā pi dukkhā, yam-p’ icchaṃ na labhati tam-pi dukkhaṃ, saṅkhittena pañc’ upādānakkhandhā dukkhā. 
Idaṃ vuccat’ āvuso dukkhaṃ. 
Katamo c’ āvuso dukkhasamudayo: 
Yā ’yaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaṃ: kāmataṇhā bhava-(049)taṇhā vibhavataṇhā, ayaṃ vuccat’ āvuso dukkhasamudayo. 
Katamo c’ āvuso dukkhanirodho: 
Yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo, ayaṃ vuccat’ āvuso dukkhanirodho. 
Katamā c’ āvuso dukkhanirodhagāminī-paṭipadā: 
Ayam-eva ariyo aṭṭhaṅgiko maggo dukkhanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi -- pe -- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ dukkhaṃ pajānāti, evaṃ dukkhasamudayaṃ pajānāti, evaṃ dukkhanirodhaṃ pajānāti, evaṃ dukkhanirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā --pe--. Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho . . . apucchuṃ: 
Siyā pan’ āvuso añño pi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti --pe-- āgato imaṃ saddhamman-ti. 
-- Siyā āvuso. 
Yato kho āvuso ariyasāvako jarāmaraṇañ-ca pajānāti jarāmaraṇasamudayañ-ca pajānāti jarāmaraṇanirodhañ-ca pajānāti jarāmaraṇanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamaṃ pan’ āvuso jarāmaraṇaṃ, katamo jarāmaraṇasamudayo, katamo jarāmaraṇanirodho, katamā jarāmaraṇanirodhagāminī-paṭipadā: 
Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā, āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccat’ āvuso jarā. 
[Katamañ-c’ āvuso maraṇaṃ:] Yaṃ tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccumaraṇaṃ kālakiriyā, khandhānaṃ bhedo kaḷebarassa nikkhepo, idaṃ vuccat’ āvuso maraṇaṃ. 
Iti ayañ-ca jarā idañ-ca maraṇaṃ idaṃ vuccat’ āvuso jarāmaraṇaṃ. 
Jātisamudayā jarāmaraṇasamudayo, jātinirodhā jarāmaraṇanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ jarāmaraṇaṃ pajānāti, evaṃ jarāmaraṇasamudayaṃ pajānāti, evaṃ jarāmaraṇanirodhaṃ pajānāti, evaṃ jarāmaraṇanirodhagāminīpaṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā --pe--. Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho . . . apucchuṃ: 
Siyā pan’ āvuso -- (050) pe --. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako jātiñ-ca pajānāti jātisamudayañ-ca pajānāti jātinirodhañ-ca pajānāti jātinirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamā pan’ āvuso jāti, katamo jātisamudayo, katamo jātinirodho, katamā jātinirodhagāminī-paṭipadā: 
Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti, khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho, ayaṃ vuccat’ āvuso jāti. 
Bhavasamudayā jātisamudayo, bhavanirodhā jātinirodho, ayam-eva ariyo aṭṭhaṅgiko maggo jātinirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ jātiṃ pajānāti, evaṃ jātisamudayaṃ pajānāti, evaṃ jātinirodhaṃ pajānāti, evaṃ jātinirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho . . . apucchuṃ: 
Siyā pan’ āvuso -- pe --. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako bhavañca pajānāti bhavasamudayañ-ca pajānāti bhavanirodhañ-ca pajānāti bhavanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamo pan’ āvuso bhavo, katamo bhavasamudayo, katamo bhavanirodho, katamā bhavanirodhagāminī-paṭipadā: 
Tayo ’me āvuso bhavā: kāmabhavo rūpabhavo arūpabhavo. 
Upādānasamudayā bhavasamudayo upādānanirodhā bhavanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī-paṭipadā, seyyathīdaṃ: 
sammādiṭṭhi --pe-- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ bhavaṃ pajānāti, evaṃ bhavasamudayaṃ pajānāti, evaṃ bhavanirodhaṃ pajānāti, evaṃ bhavanirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho . . . apucchuṃ: 
Siyā pan’ āvuso -- pe --. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako upādānañ-ca pajānāti upādānasamudayañ-ca pajānāti upādānanirodhañ-ca pajānāti upādānanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamaṃ pan’ āvuso upādānaṃ, katamo upādānasamudayo, katamo upādānanirodho, katamā upādānanirodhagāminī-paṭipadā: 
Cattāro ’me āvuso (051) upādānā: kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānaṃ. 
Taṇhāsamudayā upādānasamudayo, taṇhānirodhā upādānanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ upādānaṃ pajānāti, evaṃ upādānasamudayaṃ pajānāti, evaṃ upādānanirodhaṃ pajānāti, evaṃ upādānanirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. 
Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho . . . apucchuṃ: 
Siyā pan’ āvuso -- pe --. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako taṇhañca pajānāti taṇhāsamudayañ-ca pajānāti taṇhānirodhañ-ca pajānāti taṇhānirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamā pan’ āvuso taṇhā, katamo taṇhāsamudayo, katamo taṇhānirodho, katamā taṇhānirodhagāminī-paṭipadā: 
Cha-y-ime āvuso taṇhākāyā: rupataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. 
Vedanāsamudayā taṇhāsamudayo, vedanānirodhā taṇhānirodho, ayam-eva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī-paṭipadā, seyyathīdam: sammādiṭṭhi --pe-- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ taṇhaṃ pajānāti, evaṃ taṇhāsamudayaṃ pajānāti, evaṃ taṇhānirodhaṃ pajānāti, evaṃ taṇhānirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho . . . apucchuṃ: 
Siyā pan’ āvuso -- pe --. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako vedanañ-ca pajānāti vedanāsamudayañ-ca pajānāti vedanānirodhañ-ca pajānāti vedanānirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamā pan’ āvuso vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī-paṭipadā: 
Cha-y-ime āvuso vedanākāyā: cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. 
Phassasamudayā vedanāsamudayo, phassanirodhā vedanānirodho, ayam-eva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminīpaṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi. 
(052) Yato kho āvuso ariyasāvako evaṃ vedanaṃ pajānāti, evaṃ vedanāsamudayaṃ pajānāti, evaṃ vedanānirodhaṃ pajānāti, evaṃ vedanānirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho . . . apucchuṃ: 
Siyā pan’ āvuso -- pe --. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako phassañ-ca pajānāti phassasamudayañ-ca pajānāti phassanirodhañ-ca pajānāti phassanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamo pan’ āvuso phasso, katamo phassasamudayo, katamo phassanirodho, katamā phassanirodhagāminī-paṭipadā: 
Cha-y-ime āvuso phassakāyā: cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso. 
Saḷāyatanasamudayā phassasamudayo, saḷāyatananirodhā phassanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ phassaṃ pajānāti, evaṃ phassasamudayaṃ pajānāti, evaṃ phassanirodhaṃ pajānāti, evaṃ phassanirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho . . . apucchuṃ: 
Siyā pan’ āvuso -- pe --. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako saḷāyatanañ-ca pajānāti saḷāyatanasamudayañ-ca pajānāti saḷāyatananirodhañ-ca pajānāti saḷāyatananirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamaṃ pan’ āvuso saḷāyatanaṃ, katamo saḷāyatanasamudayo, katamo saḷāyatananirodho, katamā saḷāyatananirodhagāminī-paṭipadā: 
Cha-y-imāni āvuso āyatanāni: cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ. 
Nāmarūpasamudayā saḷāyatanasamudayo, nāmarūpanirodhā saḷāyatananirodho, ayam-eva ariyo aṭṭhaṅgiko maggo saḷāyatananirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ saḷāyatanaṃ pajānāti, evaṃ saḷāyatanasamudayaṃ pajānāti, evaṃ saḷāyatananirodhaṃ (053) pajānāti, evaṃ saḷāyatananirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. 
Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho . . . apucchuṃ: 
Siyā pan’ āvuso -- pe --. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako nāmarūpañ-ca pajānāti nāmarūpasamudayāñ-ca pajānāti nāmarūpanirodhañ-ca pajānāti nāmarūpanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamaṃ pan’ āvuso nāmarūpaṃ, katamo nāmarūpasamudayo, katamo nāmarūpanirodho, katamā nāmarūpanirodhagāminīpaṭipadā: 
Vedanā saññā cetanā phasso manasikāro, idaṃ vuccat’ āvuso nāmaṃ; cattāri ca mahābhūtāni catunnañ-ca mahābhūtānaṃ upādāya rūpaṃ, idaṃ vuccat’ āvuso rūpaṃ; 
iti idañ ca nāmaṃ idañ-ca rūpaṃ idaṃ vuccat’ āvuso nāmarūpaṃ. 
Viññāṇasamudayā nāmarūpasamudayo, viññāṇanirodhā nāmarūpanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi -- pe -- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ nāmarūpaṃ pajānāti, evaṃ nāmarūpasamudayaṃ pajānāti, evaṃ nāmarūpanirodhaṃ pajānāti, evaṃ nāmarūpanirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho . . . apucchuṃ: 
Siyā pan’ āvuso -- pe --. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako viññāṇañ-ca pajānāti viññāṇasamudayañ-ca pajānāti viññāṇanirodhañ-ca pajānāti viññāṇanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamaṃ pan’ āvuso viññāṇaṃ, katamo viññāṇasamudayo, katamo viññāṇanirodho, katamā viññāṇanirodhagāminī-paṭipadā: 
Cha-y-ime āvuso viññāṇakāyā: cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ. 
Saṅkhārasamudayā viññāṇasamudayo, saṅkhāranirodhā viññāṇanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ viññāṇaṃ pajānāti, evaṃ viññāṇasamudayaṃ pajānāti, evaṃ viññāṇanirodhaṃ pajānāti, evaṃ viññāṇanirodhagāminī-paṭipadaṃ pa-(054)jānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti --pe--. 
Siyā pan’ āvuso --pe--. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako saṅkhārañ-ca pajānāti saṅkhārasamudayañca pajānāti {saṅkhāranirodhañ-ca} pajānāti saṅkhāranirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katame pan’ āvuso saṅkhārā, katamo saṅkhārasamudayo, katamo saṅkhāranirodho, katamā saṅkhāranirodhagāminī-paṭipadā: 
Tayo ’me āvuso saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro. 
Avijjāsamudayā saṅkhārasamudayo, avijjānirodhā saṅkhāranirodho. 
ayam-eva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī-paṭipadā, seyyathīdaṃ: 
sammādiṭṭhi --pe-- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ saṅkhāraṃ pajānāti, evaṃ saṅkhārasamudayaṃ pajānāti, evaṃ saṅkhāranirodhaṃ pajānāti, evaṃ saṅkhāranirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti --pe--. 
Siyā pan’ āvuso --pe--. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako avijjañ-ca pajānāti avijjāsamudayañ-ca pajānāti avijjānirodhañ-ca pajānāti avijjānirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamā pan’ āvuso avijjā, katamo avijjāsamudayo, katamo avijjānirodho, katamā avijjānirodhagāminī-paṭipadā: 
Yaṃ kho āvuso dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminī-paṭipadāya aññāṇaṃ, ayaṃ vuccat’ āvuso avijjā. 
Āsavasamudayā avijjāsamudayo, āsavanirodhā avijjānirodho, ayam-eva ariyo aṭṭhaṅgiko maggo avijjānirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ avijjaṃ pajānāti, evaṃ avijjāsamudayaṃ pajānāti, evaṃ avijjānirodhaṃ pajānāti, evaṃ avijjānirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ Sāriputtaṃ uttariṃ pañhaṃ apucchuṃ: 
Siyā pan’ āvuso añño pi pari-(055)yāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatā ’ssa diṭṭhi dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman-ti. 
-- Siyā āvuso. 
Yato kho āvuso ariyasāvako āsavañ-ca pajānāti āsavasamudayañ-ca pajānāti āsavanirodhañ-ca pajānāti āsavanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā ’ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. 
Katamo pan’ āvuso āsavo, katamo āsavasamudayo, katamo āsavanirodho katamā āsavanirodhagāminī-paṭipadā: 
Tayo ’me āvuso āsavā: kāmāsavo bhavāsavo avijjāsavo. 
Avijjāsamudayā āsavasamudayo, avijjānirodhā āsavanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo āsavanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ āsavaṃ pajānāti, evaṃ āsavasamudayaṃ pajānāti, evaṃ āsavanirodhaṃ pajānāti, evaṃ āsavanirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe va dhamme dukkhass’ antakaro hoti. 
Ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā ’ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman-ti. 
Idam-avoca āyasmā Sāriputto. 
Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinandun-ti. 
SAMMĀDIṬṬHISUTTAṂ NAVAMAṂ. 
10. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kurūsu viharati; Kammāssadhamman-nāma Kurūnaṃ nigamo. 
Tatra kho Bhagavā bhikkhū amantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā (056) sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ cattāro satipaṭṭhānā, katame cattāro: 
Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. 
Kathañ-ca bhikkhave bhikkhu kāye kāyānupassī viharati: 
Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satim upaṭṭhapetvā. 
So sato va assasati, sato passasati. 
Dīghaṃ vā assasanto: dīghaṃ assasāmīti pajānāti, dīghaṃ vā passasanto: dīghaṃ passasāmīti pajānāti; rassaṃ vā assasanto: rassaṃ assasāmīti pajānāti, rassaṃ vā passasanto: rassaṃ passasāmīti pajānāti. 
Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati, sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. 
Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. 
Seyyathā pi bhikkhave dakkho bhamakāro vā bhamakārantevāsī vā dīghaṃ vā añchanto: dīghaṃ añchāmīti pajānāti, rassaṃ vā añchanto; rassaṃ añchāmīti pajānāti, evam-eva kho bhikkhave bhikkhu dīghaṃ vā assasanto: dīghaṃ assasāmīti pajānāti --pe-- passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. 
Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati; 
samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati. 
Atthi kāyo ti vā pan’ assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati. 
Evam-pi bhikkhave bhikkhu kāye kāyānupassī viharati. 
Puna ca paraṃ bhikkhave bhikkhu gacchanto vā: gacchāmīti pajānāti, ṭhito vā: ṭhito ’mhīti pajānāti, nisinno vā (057) nisinno ’mhīti pajānāti, sayāno vā: sayāno ’mhīti pajānāti, yathā yathā vā pan’ assa kāyo paṇihito hoti tathā tathā naṃ pajānāti. 
Iti ajjhattaṃ vā kāye kāyānupassī viharati . . . upādiyati. 
Evampi bhikkhave bhikkhu kāye kāyānupassī viharati. 
Puna ca paraṃ bhikkhave bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite s. h., saṅghāṭipattacīvaradhāraṇe s. h., asite pīte khāyite sāyite s. h., uccārapassāvakamme s. h., gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. 
Iti ajjhattaṃ vā kāye kāyānupassī viharati . . . upādiyati. 
Evam-pi bhikkhave bhikkhu kāye kāyānupassī viharati. 
Puna ca paraṃ bhikkhave bhikkhu imam-eva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūrannānappakārassa asucino paccavekkhati: 
Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhī aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ, pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan-ti. Seyyathā pi bhikkhave ubhatomukhā mutoḷī pūrā nānāvihitassa dhaññassa, seyyathīdaṃ: 
sālīnaṃ vīhīnaṃ muggānaṃ māsānaṃ tilānaṃ taṇḍulānaṃ, tam-enaṃ cakkhumā puriso muñcitvā paccavekkheyya: ime sālī, ime vīhī, ime muggā, ime māsā ime tilā ime taṇḍulā ti, evam-eva kho bhikkhave bhikkhu imam-eva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūrannānappakārassa asucino paccavekkhati: 
Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhī aṭṭhimiñjā vakkaṃ hadayam yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ, pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan-ti. 
Iti ajjhattaṃ vā kāye kāyānupassī viharati . . . upādiyati. 
Evam-pi bhikkhave bhikkhu kāye kāyānupassī viharati. 
Puna ca paraṃ bhikkhave bhikkhu imam-eva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati: 
Atthi imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti. 
(058) Seyyathā pi bhikkhave dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā cātummahāpathe bilaso paṭivibhajitvā nisinno assa, evam-eva kho bhikkhave bhikkhu imam-eva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati: 
Atthi imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti. 
Iti ajjhattaṃ vā kāye kāyānupassī viharati . . . upādiyati. 
Evam-pi bhikkhave bhikkhu kāye kāyānupassī viharati. 
Puna ca paraṃ bhikkhave bhikkhu seyyathā pi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ, so imam-eva kāyaṃ upasaṃharati: 
Ayam-pi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatīto ti. Iti ajjhattaṃ vā kāye kāyānupassī viharati . . . upādiyati. 
Evam-pi bhikkhave bhikkhu kāye kāyānupassī viharati. 
Puna ca paraṃ bhikkhave bhikkhu seyyathā pi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ supāṇehi vā khajjamānaṃ sigālehi vā khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ, so imam-eva kāyaṃ upasaṃharati: 
Ayam-pi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatīto ti. Iti ajjhattaṃ vā k. k. viharati . . . upādiyati. 
Evam-pi bhikkhave bhikkhu k. k. viharati. 
Puna ca paraṃ bhikkhave bhikkhu seyyathā pi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ, aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nahārusambandhaṃ, -- aṭṭhikasaṅkhalikaṃ nimmaṃsa-lohitamakkhitaṃ nahārusambandhaṃ, -- aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ nahārusambandhaṃ, -- aṭṭhikāni apagatasambandhāni disāvidisā vikkhittāni, aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ aññena ūraṭṭhikaṃ aññena kaṭaṭṭhikaṃ aññena piṭṭhikaṇṭakaṃ aññena sīsakaṭāhaṃ, so imam-eva kāyaṃ upasaṃharati: 
Ayam-pi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatīto ti. Iti ajjhattaṃ vā k. k. viharati . . . upādiyati. 
Evam-pi bhikkhave bhikkhu k. k. viharati. 
Puna ca paraṃ bhikkhave bhikkhu seyyathā pi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ, aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni, -- aṭṭhikāni puñjakitāni terovassikāni. 
-- aṭṭhikāni pūtīni cuṇṇa-(059)kajātāni, so imam-eva kāyaṃ upasaṃharati: 
Ayam-pi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatīto ti. Iti ajjhattaṃ vā k. k. viharati, bahiddhā vā k. k. viharati, ajjhattabahiddhā vā k. k. viharati; samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati. 
Atthi kāyo ti vā pan’ assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati. 
Evaṃ kho bhikkhave bhikkhu kāye kāyānupassī viharati. 
Kathañ-ca bhikkhave bhikkhu vedanāsu vedanānupassī viharati: 
Idha bhikkhave bhikkhu sukhaṃ vedanaṃ vediyamāno: sukhaṃ vedanaṃ vediyāmīti pajānāti, dukkhaṃ vedanaṃ vediyamāno: dukkhaṃ v. v. pajānāti, adukkham-asukhaṃ vedanaṃ vediyamāno: adukkham-asukhaṃ v. v. pajānāti; sāmisaṃ vā sukhaṃ vedanaṃ vediyamāno: sāmisaṃ sukhaṃ vedanaṃ vediyāmīti pajānāti, nirāmisaṃ vā sukhaṃ . . ., sāmisaṃ vā dukkhaṃ . . ., nirāmisaṃ vā dukkhaṃ . . ., sāmisaṃ vā adukkham-asukhaṃ . . ., nirāmisaṃ vā adukkhamasukhaṃ vedanaṃ vediyamāno: nirāmisaṃ adukkham-asukhaṃ vedanaṃ vediyāmīti pajānāti. 
Iti ajjhattaṃ vā vedanāsu vedanānupassī viharati, bahiddhā vā v. v. viharati, ajjhattabahiddhā vā v. v. viharati; samudayadhammānupassī vā vedanāsu viharati, vayadhammānupassī vā v. v., samudayavayadhammānupassī vā v. v. Atthi vedanā ti vā pan’ assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati. 
Evaṃ kho bhikkhave bhikkhu vedanāsu vedanānupassī viharati. 
Kathañ-ca bhikkhave bhikkhu citte cittānupassī viharati: 
Idha bhikkhave bhikkhu sarāgaṃ vā cittaṃ sarāgaṃ cittan-ti pajānāti, vītarāgaṃ vā cittaṃ vītarāgaṃ cittan-ti pajānāti, sadosaṃ . . ., vītadosaṃ . . ., samohaṃ . . ., vītamohaṃ . . ., saṅkhittaṃ . . ., vikkhittaṃ . . ., mahaggataṃ . . ., amahaggataṃ . . ., sa-uttaraṃ . . ., anuttaraṃ . . ., samāhitaṃ . . ., asamāhitaṃ . . ., vimuttaṃ . . ., avimuttaṃ vā cittaṃ avimuttaṃ cittan-ti pajānāti. 
Iti ajjhattaṃ vā citte cittānupassī viharati, bahiddhā vā c. c. viharati, ajjhattabahiddhā vā c. c. viharati; samu-(060)dayadhammānupassī vā cittasmiṃ viharati, vayadhammānupassī vā cittasmiṃ viharati, samudayavayadhammānupassī vā cittasmiṃ viharati. 
Atthi cittan-ti vā pan’ assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati. 
Evaṃ kho bhikkhave bhikkhu citte cittānupassī viharati. 
Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati: 
Idha bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu. 
Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu: 
Idha bhikkhave bhikkhu santaṃ vā ajjhattaṃ kāmacchandaṃ: atthi me ajjhattaṃ kāmacchando ti pajānāti, asantaṃ vā ajjhattaṃ kāmacchandaṃ: na-tthi me ajjhattaṃ kāmacchando ti pajānāti, yathā ca anuppannassa kāmacchandassa uppādo hoti tañ-ca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṃ hoti tañ-ca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiṃ anuppādo hoti tañ-ca pajānāti. 
Santaṃ vā ajjhattaṃ byāpādaṃ: atthi me ajjhattaṃ byāpādo ti . . . pajānāti. 
Santaṃ vā ajjhattaṃ thīnamiddhaṃ: atthi me ajjhattaṃ thīnamiddhan-ti . . . pajānāti. 
Santaṃ vā ajjhattaṃ uddhaccakukkuccaṃ: atthi me ajjhattaṃ uddhaccakukkuccan-ti . . . pajānāti. 
Santaṃ vā ajjhattaṃ vicikicchaṃ: atthi me ajjhattaṃ vicikicchā ti pajānāti, asantaṃ vā ajjhattaṃ vicikicchaṃ: na-tthi me ajjhattaṃ vicikicchā ti pajānāti, yathā ca anuppannāya vicikicchāya uppādo hoti tañ-ca pajānāti yathā ca uppannāya vicikicchāya pahānaṃ hoti tañ-ca pajānāti, yathā ca pahīnāya vicikicchāya āyatiṃ anuppādo hoti tañ-ca pajānāti. 
Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dh. dh. viharati, ajjhattabahiddhā vā dh. dh. viharati; samudayadhammānupassī vā dhammesu viharati vayadhammānupassī vā dh. v., samudayavayadhammānupassī vā dh. v. Atthi dhammā ti vā pan’ assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati. 
Evaṃ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu. 
Puna ca paraṃ bhikkhave bhikkhu dhammesu dham-(061)mānupassī viharati pañcas’ upādānakkhandhesu. 
Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcas’ upādānakkhandesu: 
Idha bhikkhave bhikkhu: iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthagamo; iti vedanā, iti vedanāya s., iti vedanāya a.; iti saññā, iti saññāya s., iti saññāya a.; iti saṅkhārā. 
iti saṅkhārānaṃ s., iti saṅkhārānaṃ a.; iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo ti, iti ajjhattaṃ vā dhammesu dhammānupassī viharati . . . upādiyati. 
Evaṃ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcas’ upādānakkhandhesu. 
Puna ca paraṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu. 
Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu: 
Idha bhikkhave bhikkhu cakkhuñ-ca pajānāti rūpe ca pajānāti, yañ-ca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañ-ca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañ-ca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañ-ca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañ-ca pajānāti; sotañ-ca pajānāti sadde ca pajānāti --pe-- ghānañ-ca pajānāti gandhe ca pajānāti -- jivhañ-ca pajānāti rase ca pajānāti -- kāyañ-ca pajānāti phoṭṭhabbe ca pajānāti -- manañ-ca pajānāti dhamme ca pajānāti, yañ-ca tad-ubhayaṃ paṭicca uppajjati saṃyojanaṃ tañ-ca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañ-ca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañ-ca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañ-ca pajānāti. 
Iti ajjhattaṃ vā dhammesu dhammānupassī viharati . . . upādiyati. 
Evaṃ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu. 
Puna ca paraṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu. 
Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu: 
Idha bhikkhave bhikkhu santaṃ vā ajjhattaṃ satisambojjhaṅgaṃ: atthi me ajjhattaṃ satisambojjhaṅgo ti pajānāti, asantaṃ vā ajjhattaṃ satisambojjhaṅgaṃ: na-tthi (062) me ajjhattaṃ satisambojjhaṅgo ti pajānāti, yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañ-ca pajānāti, yathā ca uppannassa satisambojjhaṅgassa bhāvanāpāripūrī hoti tañ-ca pajānāti. 
Santaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ . . . Santaṃ vā ajjhattaṃ viriyasambojjhaṅgaṃ . . . Santaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ . . . Santaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ . . . Santaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ . . . Santaṃ vā ajjhattaṃ upekhāsambojjhaṅgaṃ: atthi me ajjhattaṃ upekhāsambojjhaṅgo ti pajānāti, asantaṃ vā ajjhattaṃ upekhāsambojjhaṅgaṃ: na-tthi me ajjhattaṃ upekhāsambojjhaṅgo ti pajānāti, yathā ca anuppannassa upekhāsambojjhaṅgassa uppādo hoti tañ-ca pajānāti, yathā ca uppannassa upekhāsambojjhaṅgassa bhāvanāpāripūrī hoti tañ-ca pajānāti. 
Iti ajjhattaṃ vā dhammesu dhammānupassī viharati . . . upādiyati. 
Evaṃ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu. 
Puna ca paraṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu ariyasaccesu. 
Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu ariyasaccesu: 
Idha bhikkhave bhikkhu: idaṃ dukkhan-ti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho ti yathābhūtaṃ pajānāti,ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. 
Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dh. dh. viharati, ajjhattabahiddhā vā dh. dh. viharati; 
samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. 
Atthi dhammā ti vā pan’ assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati. 
Evaṃ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu ariyasaccesu. 
Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya satta vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe va dhamme aññā, sati vā upādisese anāgāmitā. 
Tiṭṭhantu bhikkhave satta vassāni, yo hi (063) koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya cha vassāni pañca vassāni cattāri vassāni tīṇi vassāni dve vassāni ekaṃ vassaṃ -- tiṭṭhatu bhikkhave ekaṃ vassaṃ, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya satta māsāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe va dhamme aññā, sati vā upādisese anāgāmitā. 
Tiṭṭhantu bhikkhave satta māsāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya cha māsāni pañca māsāni cattāri māsāni tīṇi māsāni dve māsāni māsaṃ addhamāsaṃ -- tiṭṭhatu bhikkhave addhamāso, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya sattāhaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe va dhamme aññā, sati vā upādisese anāgāmitā. 
Ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ cattāro satipaṭṭhānā ti, iti yan-taṃ vuttaṃ idametaṃ paṭicca vuttan-ti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
SATIPAṬṬHĀNASUTTAṂ DASAMAṂ. 
MŪLAPARIYĀYAVAGGO PAṬHAMO.