You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
35. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgārasālāyaṃ. 
Tena kho pana samayena Saccako Nigaṇṭhaputto Vesāliyaṃ paṭivasati, bhassappavādiko paṇḍitavādo sādhusammato bahujanassa. 
So Vesāliyaṃ parisatiṃ evaṃ vācaṃ bhāsati: 
Nāhan-taṃ passāmi samaṇaṃ vā brāhmaṇaṃ vā saṅghiṃ gaṇiṃ gaṇācariyaṃ, api arahantaṃ sammāsambuddhaṃ paṭijānamānaṃ, yo mayā vādena vādaṃ samāraddho na saṅkampeyya na sampakampeyya na sampavedheyya, yassa na kacchehi seda mucceyyuṃ; 
thūṇañ-ce p’ ahaṃ acetanaṃ vādena vādaṃ samārabheyyaṃ sā pi mayā vādena vādaṃ samāraddhā saṅkampeyya sampakampeyya sampavedheyya, ko pana vādo manussabhūtassāti. 
Atha kho āyasmā Assaji pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Vesāliṃ piṇḍāya pāvisi. 
Addasā kho Saccako Nigaṇṭhaputto Vesāliyaṃ jaṅghāvihāraṃ anucaṅkamamāno (228) anuvicaramāno āyasmantaṃ Assajiṃ dūrato va āgacchantaṃ, disvāna yen’ āyasmā Assaji ten’ upasaṅkami, upasaṅkamitvā āyasmatā Assajinā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Saccako Nigaṇṭhaputto āyasmantaṃ Assajiṃ etad-avoca: 
Kathaṃ pana bho Assaji samaṇo Gotamo sāvake vineti, kathaṃbhāgā ca pana samaṇassa Gotamassa sāvakesu anusāsanī bahulā pavattatīti. 
-- Evaṃ kho Aggivessana Bhagavā sāvake vineti, evaṃbhāgā ca pana Bhagavato sāvakesu anusāsanī bahulā pavattati: 
Rūpaṃ bhikkhave aniccaṃ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṃ aniccaṃ; 
rūpaṃ bhikkhave anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā; sabbe saṅkhārā aniccā, sabbe dhammā anattā ti. Evaṃ kho Aggivessana Bhagavā sāvake vineti, evaṃbhāgā ca pana Bhagavato sāvakesu anusāsanī bahulā pavattatīti. 
-- Dussutaṃ vata bho Assaji assumha ye mayaṃ evaṃvādiṃ samaṇaṃ Gotamaṃ assumha; app-eva ca nāma mayaṃ kadāci karahaci tena bhotā Gotamena saddhiṃ samāgaccheyyāma, app-eva nāma siyā kocid-eva kathāsallāpo, app-eva nāma tasmā pāpakā diṭṭhigatā viveceyyāmāti. 
Tena kho pana samayena pañcamattāni Licchavisatāni santhāgāre sannipatitāni honti kenacid-eva karaṇīyena. 
Atha kho Saccako Nigaṇṭhaputto yena te Licchavī ten’ upasaṅkami, upasaṅkamitvā te Licchavī etad-avoca: 
Abhikkamantu bhonto Licchavī, abhikkamantu bhonto Licchavī, ajja me samaṇena Gotamena saddhiṃ kathāsallāpo bhavissati. 
Sace me samaṇo Gotamo tathā patiṭṭhissati yathā ’ssa me ñātaññatarena sāvakena Assajinā nāma bhikkhunā patiṭṭhitaṃ, seyyathā pi nāma balavā puriso dīghalomikaṃ eḷakaṃ lomesu gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya, evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi; seyyathā pi nāma balavā soṇḍikākammakaro mahantaṃ soṇḍikākilañjaṃ gambhīre udakarahade pakkhipitvā kaṇṇe gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya, evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ ākaḍḍhissami parikaḍḍhissāmi samparikaḍḍhissāmi; seyyathā pi nāma balavā soṇḍikādhutto (229) vālaṃ kaṇṇe gahetvā odhuneyya niddhuneyya nicchādeyya, evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ odhunissāmi niddhunissāmi nicchādessāmi; seyyathā pi nāma kuñjaro saṭṭhihāyano gambhīraṃ pokkharaṇiṃ ogāhitvā saṇadhovikaṃ nāma kiḷitajātaṃ kiḷati, evam-evāhaṃ samaṇaṃ Gotamaṃ saṇadhovikaṃ maññe kīḷitajātaṃ kiḷissāmi. 
Abhikkamantu bhonto Licchavī, abhikkamantu bhonto Licchavī, ajja me samaṇena Gotamena saddhiṃ kathāsallāpo bhavissatīti. 
Tatr’ ekacce Licchavī evam-āhaṃsu: 
Kiṃ samaṇo Gotamo Saccakassa Nigaṇṭhaputtassa vādaṃ āropessati, atha kho Saccako Nigaṇṭhaputto samaṇassa Gotamassa vādaṃ āropessatīti. 
Ekacce Licchavī evam-āhaṃsu: 
Kiṃ so bhavamāno Saccako Nigaṇṭhaputto Bhagavato vādaṃ āropessati, atha kho Bhagavā Saccakassa Nigaṇṭhaputtassa vādaṃ āropessatīti. 
Atha kho Saccako Nigaṇṭhaputto pañcamattehi Licchavisatehi parivuto yena Mahāvanaṃ Kūṭāgārasālā ten’ upasaṅkami. 
Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. 
Atha kho Saccako Nigaṇṭhaputto yena te bhikkhū ten’ upasaṅkami, upasaṅkamitvā te bhikkhū etad-avoca: 
Kahannu kho bho etarahi so bhavaṇ-Gotamo viharati, dassanakāmā hi mayan-taṃ bhavantaṃ Gotaman-ti. 
-- Es’ Aggivessana Bhagavā Mahāvanaṃ ajjhogāhitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisinno ti. Atha kho Saccako Nigaṇṭhaputto mahatiyā Licchaviparisāya saddhiṃ Mahāvanaṃ ajjhogāhitvā yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Te pi kho Licchavī app-ekacce Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, app-ekacce Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, app-ekacce yena Bhagavā ten’ añjalim-paṇāmetvā ekamantaṃ nisīdiṃsu, appekacce Bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, app-ekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinno kho Saccako Nigaṇṭhaputto Bhagavantaṃ etad-avoca: 
Puccheyyāhaṃ bhavantaṃ Gotamaṃ kañcid-eva desaṃ, sace me bhavaṇ-Gotamo okāsaṃ karoti pañhassa veyyākaraṇāyāti. 
-- Pucch’ Aggivessana yad-(230)ākaṅkhasīti. 
-- Kathaṃ pana bhavaṇ-Gotamo sāvake vineti, kathaṃbhāgā ca pana bhoto Gotamassa sāvakesu anusāsanī bahulā pavattatīti. 
-- Evaṃ kho ahaṃ Aggivessana sāvake vinemi, evaṃbhāgā ca pana me sāvakesu anusāsanī bahulā pavattati: 
Rūpaṃ bhikkhave aniccaṃ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṃ aniccaṃ; rūpaṃ bhikkhave anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā; sabbe saṅkhārā aniccā, sabbe dhammā anattā ti. 
Evaṃ kho ahaṃ Aggivessana sāvake vinemi, evaṃbhāgā ca pana me sāvakesu anusāsanī bahulā pavattatīti. 
-- Upamā maṃ bha Gotama paṭibhātīti. 
-- Paṭibhātu taṃ Aggivessanāti Bhagavā avoca. 
-- Seyyathā pi bho Gotama ye kec’ ime bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evam-ete bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti; 
seyyathā pi vā pana bho Gotama ye kec’ ime balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ paṭiṭṭhāya evam-ete balakaraṇīyā kammantā karīyanti; 
evam-eva kho bho Gotama rūpattā ’yaṃ purisapuggalo, rūpe patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati; vedanattā 
’yaṃ purisapuggalo, vedanāya patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati; saññattā ’yaṃ purisapuggalo, saññāya patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati; saṅkhārattā 
’yaṃ purisapuggalo, saṅkhāresu patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati; viññāṇattā ’yaṃ purisapuggalo, viññāṇe patiṭṭhāya puññaṃ vā apuññaṃ vā pasavatīti. 
-- Nanu tvaṃ Aggivessana evaṃ vadesi: 
Rūpam-me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇam-me attā ti. 
-- Ahaṃ hi bho Gotama evaṃ vadāmi: 
Rūpam-me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇam-me attā ti, ayañ-ca mahatī janatā ti. 
-- Kiṃ hi te Aggivessana mahatī janatā karissati, iṅgha tvaṃ Aggivessana sakaṃ yeva vādam nibbeṭhehīti. 
-- Ahaṃ hi bho Gotama evaṃ vadāmi: 
Rūpam-me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇam-me attā ti. 
Tena hi Aggivessana taṃ yev’ ettha paṭipucchissāmi, yathā te khameyya tathā naṃ byākareyyāsi. 
Taṃ kim-(231)maññasi Aggivessana: 
Vatteyya rañño khattiyassa muddhāvasittassa sakasmiṃ vijite vaso ghātetāyaṃ vā ghātetuṃ jāpetāyaṃ vā jāpetuṃ pabbājetāyaṃ vā pabbājetuṃ, seyyathā pi rañño Pasenadissa Kosalassa, seyyathā pi vā pana rañño Māgadhassa Ajātasattussa Vedehiputtassāti. 
-- Vatteyya bho Gotama rañño khattiyassa muddhāvasittassa sakasmiṃ vijite vaso ghātetāyaṃ vā ghātetuṃ jāpetāyaṃ vā jāpetuṃ pabbājetāyaṃ vā pabbājetuṃ, seyyathā pi rañño Pasenadissa Kosalassa, seyyathā pi vā pana rañño Māgadhassa Ajātasattussa Vedehiputtassa. 
Imesam-pi hi bho Gotama saṅghānaṃ gaṇānaṃ, seyyathīdaṃ Vajjīnaṃ Mallānaṃ, vattati sakasmiṃ vijite vaso ghātetāyaṃ vā ghātetuṃ jāpetāyaṃ vā jāpetuṃ pabbājetāyaṃ vā pabbājetuṃ, kiṃ pana rañño khattiyassa muddhāvasittassa, seyyathā pi rañño Pasenadissa Kosalassa, seyyathā pi vā pana rañño Māgadhassa Ajātasattussa Vedehiputtassa. 
Vatteyya bho Gotama, vattituñ-ca-marahatīti. 
-- Taṃ kim-maññasi Aggivessana: 
Yaṃ tvaṃ evaṃ vadesi: rūpam-me attā ti, vattati te tasmiṃ rūpe vaso: evam-me rūpaṃ hotu, evam-me rūpaṃ mā ahosīti. 
Evaṃ vutte Saccako Nigaṇṭhaputto tuṇhī ahosi. 
Dutiyampi kho Bhagavā Saccakaṃ Nigaṇṭhaputtaṃ etad-avoca: 
Taṃ kim-maññasi Aggivessana: 
Yaṃ tvaṃ evaṃ vadesi: 
rūpam-me attā ti, vattati te tasmiṃ rūpe vaso: evam-me rūpaṃ hotu, evam-me rūpaṃ mā ahosīti. 
Dutiyam-pi kho Saccako Nigaṇṭhaputto tuṇhī ahosi. 
Atha kho Bhagavā Saccakaṃ Nigaṇṭhaputtaṃ etad-avoca: 
Byākarohi dāni Aggivessana, na dāni te tuṇhībhāvassa kālo. 
Yo koci Aggivessana Tathāgatena yāva tatiyaṃ sahadhammikaṃ pañhaṃ puṭṭho na byākaroti etth’ ev’ assa sattadhā muddhā phalatīti. 
Tena kho pana samayena vajirapāṇi yakkho ayasaṃ vajiraṃ ādāya ādittaṃ sampajjalitaṃ sajotibhūtaṃ Saccakassa Nigaṇṭhaputtassa upari vehāsaṃ ṭhito hoti: 
Sacāyaṃ Saccako Nigaṇṭhaputto Bhagavatā yāva tatiyaṃ sahadhammikaṃ pañhaṃ puṭṭho na byākarissati etth’ ev’ assa sattadhā muddhaṃ phālessāmīti. 
Taṃ kho pana vajirapāṇiṃ yakkhaṃ Bhagavā c’ eva passati Saccako ca Nigaṇṭhaputto. 
Atha kho Saccako Nigaṇṭhaputto bhīto saṃviggo lomahaṭṭhajāto Bhaga-(232)vantaṃ yeva tāṇaṃgavesī Bhagavantaṃ yeva leṇaṃgavesī Bhagavantaṃ yeva saraṇaṃgavesī Bhagavantaṃ etad-avoca: 
Pucchatu maṃ bhavaṃ Gotamo, byākarissāmīti. 
Taṃ kim-maññasi Aggivessana: 
Yaṃ tvaṃ evam vadesi: rūpam-me attā ti, vattati te tasmiṃ rūpe vaso: evaṃ me rūpaṃ hotu, evam-me rūpaṃ mā ahosīti. 
-- No h’ idaṃ bho Gotama. 
-- Manasikarohi Aggivessana, manasikaritvā kho Aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. 
Taṃ kimmaññasi Aggivessana: 
Yaṃ tvaṃ evaṃ vadesi: vedanā me attā ti, vattati te tāya vedanāya vaso: evam-me vedanā hotu, evam-me vedanā mā ahosīti. 
-- No h’ idaṃ bho Gotama. 
-- Manasikarohi Aggivessana, manasikaritvā kho Aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. 
Taṃ kim-maññasi Aggivessana: 
Yaṃ tvaṃ evaṃ vadesi: saññā me attā ti, vattati te tāya saññāya vaso: evam-me saññā hotu, evam-me saññā mā ahosīti. 
-- No h’ iḍaṃ bho Gotama. 
-- Manasikarohi Aggivessana, manasikaritvā kho Aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. 
Taṃ kim-maññasi Aggivessana: 
Yaṃ tvaṃ evaṃ vadesi: saṅkhārā me attā ti, vattati te tesu saṅkhāresu vaso: evam-me saṅkhārā hontu, evam-me saṅkhārā mā ahesun-ti. 
-- No h’ idaṃ bho Gotama. 
-- Manasikarohi Aggivessana, manasikaritvā kho Aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. 
Taṃ kim-maññasi Aggivessana: 
Yaṃ tvaṃ evaṃ vadesi: viññāṇam-me attā ti, vattati te tasmiṃ viññāṇe vaso: evam-me viññāṇaṃ hotu, evam-me viññāṇaṃ mā ahosīti. 
-- No h’ idaṃ bho Gotama. 
-- Manasikarohi Aggivessana, manasikaritvā kho Aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. 
Taṃ kim-maññasi Aggivessana: rūpaṃ niccaṃ vā aniccaṃ vā ti. 
-- Aniccaṃ bho Gotama. 
-- Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. 
-- Dukkhaṃ bho Gotama. 
-- Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan-nu taṃ samanupassituṃ: etam-mama, eso ’ham-asmi, 
(233) eso me attā ti. 
-- No h’ idaṃ bho Gotama. 
-- Taṃ kimmaññasi Aggivessana: vedanā --pe-- saññā -- saṅkhārā -- taṃ kim-maññasi Aggivessana: viññāṇaṃ niccaṃ vā aniccaṃ vā ti. 
-- Aniccaṃ bho Gotama. 
-- Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. 
-- Dukkhaṃ bho Gotama. 
-- Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: etam-mama, eso ’ham-asmi, eso me attā ti. 
-- No h’ idaṃ bho Gotama. 
-- Taṃ kim-maññasi Aggivessana: 
Yo nu kho dukkhaṃ allīno dukkhaṃ upagato dukkhaṃ ajjhosito dukkhaṃ: etam-mama, eso 
’ham-asmi, eso me attā ti samanupassati, api nu kho so sāmaṃ vā dukkhaṃ parijāneyya dukkhaṃ vā parikkhepetvā vihareyyāti. 
-- Kiṃ hi siyā bho Gotama, no h’ idaṃ bho Gotamāti. 
Seyyathā pi Aggivessana puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya, so tattha passeyya mahantaṃ kadalikkhandhaṃ ujuṃ navaṃ akukkukajātaṃ; tam-enaṃ mūle chindeyya, mūle chetvā agge chindeyya, agge chetvā pattavaṭṭiṃ vinibbhujeyya, so tattha pattavaṭṭiṃ vinibbhujanto pheggumpi nādhigaccheyya, kuto sāraṃ; evam-eva kho tvaṃ Aggivessana mayā sakasmiṃ vāde samanuyuñjiyamāno samaṇugāhiyamāno samanubhāsiyamāno ritto tuccho aparaddho. 
Bhāsitā kho pana te esā Aggivessana Vesāliyaṃ parisatiṃ vācā: 
Nāhan-taṃ passāmi samaṇaṃ vā brāhmaṇaṃ vā saṅghiṃ gaṇiṃ gaṇācariyaṃ, api arahantaṃ sammāsambuddhaṃ paṭijānamānaṃ, yo mayā vādena vādaṃ samāraddho na saṅkampeyya na sampakampeyya na sampavedheyya, yassa na kacchehi sedā mucceyyuṃ; thūṇañ-ce p’ ahaṃ acetanaṃ vādena vādaṃ samārabheyyaṃ sā pi mayā vādena vādaṃ samāraddhā saṅkampeyya sampakampeyya sampavedheyya, ko pana vādo manussabhūtassāti. 
Tuyhaṃ kho pan’ Aggivessana app-ekaccāni sedaphusitāni nalāṭā muttāni uttarāsaṅgaṃ vinibhinditvā bhūmiyaṃ patiṭṭhitāni. 
Mayhaṃ kho pan’ Aggivessana na-tthi etarahi kāyasmiṃ sedo ti. Iti Bhagavā tasmiṃ parisatiṃ suvaṇṇavaṇṇaṃ kāyaṃ vivari. 
(234) Evaṃ vutte Saccako Nigaṇṭhaputto tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi. 
Atha kho Dummukho Licchaviputto Saccakaṃ Nigaṇṭhaputtaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā Bhagavantaṃ etad-avoca: 
Upamā maṃ Bhagavā paṭibhātīti. 
-- Paṭibhātu taṃ Dummukhāti Bhagavā avoca. 
-- Seyyathā pi bhante gāmassa vā nigamassa vā avidūre pokkharaṇī, tatr’ assa kakkaṭako. 
Atha kho bhante sambahulā kumārakā vā kumārikā vā tamhā gāmā vā nigamā vā nikkhamitvā yena sā pokkharaṇī ten’ upasaṅkameyyuṃ, upasaṅkamitvā taṃ pokkharaṇiṃ ogāhitvā kakkaṭakaṃ udakā uddharitvā thale patiṭṭhāpeyyuṃ. 
{Yañ-ñad-eva} hi so bhante kakkaṭako aḷaṃ abhininnāmeyya taṃ tad-eva te kumārakā vā kumārikā vā kaṭṭhena vā kaṭhalena vā sañchindeyyuṃ sambhañjeyyuṃ sampalibhañjeyyuṃ. 
Evaṃ hi so bhante kakkaṭako sabbehi aḷehi sañchinnehi sambhaggehi sampalibhaggehi abhabbo taṃ pokkharaṇiṃ puna otarituṃ seyyathā pi pubbe. 
Evam-eva kho bhante yāni Saccakassa Nigaṇṭhaputtassa visūkāyitāni visevitāni vipphanditāni kānici kānici tāni Bhagavatā sañchinnāni sambhaggāni sampalibhaggāni, abhabbo ca dāni bhante Saccako Nigaṇṭhaputto puna Bhagavantaṃ upasaṅkamituṃ yadidaṃ vādādhippāyo ti. Evaṃ vutte Saccako Nigaṇṭhaputto Dummukhaṃ Licchaviputtaṃ etad-avoca: 
Āgamehi tvaṃ Dummukha, āgamehi tvaṃ Dummukha, na mayaṃ tayā saddhiṃ mantema, idha mayaṃ bhotā Gotamena saddhiṃ mantema. 
Tiṭṭhat’ esā bho Gotama amhākañ-c’ eva aññesañ-ca puthusamaṇabrāhmaṇānaṃ vācā, vilāpaṃ vilapitaṃ maññe. 
Kittāvatā ca nu kho bhoto Gotamassa sāvako sāsanakaro hoti ovādapatikaro tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane viharatīti. 
-- Idha Aggivessana mama sāvako yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti evam-(235)etaṃ yathābhūtaṃ sammappaññāya passati. 
Yā kāci vedanā --pe-- yā kāci saññā -- ye keci saṅkhārā -- yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ viññāṇaṃ: n’ etaṃ mama, n’ eso 
’ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya passati. 
Ettāvatā kho Aggivessana mama sāvako sāsanakaro hoti ovādapatikaro tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane viharatīti. 
-- Kittāvatā pana bho Gotama bhikkhu arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto ti. 
-- Idh’ Aggivessana bhikkhu yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya disvā anuppādā vimutto hoti. 
Yā kāci vedanā --pe-- yā kāci saññā -- ye keci saṅkhārā -- yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ viññāṇaṃ: n’ 
etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya disvā anuppādā vimutto hoti. 
Ettāvatā kho Aggivessana bhikkhu arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto. 
Evaṃ vimuttacitto kho Aggivessana bhikkhu tīhi anuttariyehi samannāgato hoti: dassanānuttariyena paṭipadānuttariyena vimuttānuttariyena. 
Evaṃ vimutto kho Aggivessana bhikkhu Tathāgatañ-ñeva sakkaroti garukaroti māneti pūjeti: buddho so Bhagavā bodhāya dhammaṃ deseti, danto so Bhagavā damathāya dhammaṃ deseti, santo so Bhagavā samathāya dhammaṃ deseti, tiṇṇo so Bhagavā taraṇāya dhammaṃ deseti, parinibbuto so Bhagavā parinibbānāya dhammaṃ desetīti. 
Evaṃ vutte Saccako Nigaṇṭhaputto Bhagavantaṃ etad-(236)avoca: 
Mayam-eva bho Gotama dhaṃsī, mayaṃ pagabbhā, ye mayaṃ bhavantaṃ Gotamaṃ vādena vādaṃ āsādetabbaṃ amaññimha. 
Siyā hi bho Gotama hatthippabhinnaṃ āsajja purisassa sotthibhāvo, na tv-eva bhavantaṃ Gotamaṃ āsajja siyā purisassa sotthibhāvo. 
Siyā hi bho Gotama jalantaṃ aggikkhandhaṃ āsajja purisassa sotthibhāvo, na tv-eva bhavantaṃ Gotamaṃ āsajja siyā purisassa sotthibhāvo. 
Siyā hi bho Gotama āsīvisaṃ ghoravisaṃ āsajja purisassa sotthibhāvo, na tv-eva bhavantaṃ Gotamaṃ āsajja siyā purisassa sotthibhāvo. 
Mayam-eva bho Gotama dhaṃsī, mayaṃ pagabbhā, ye mayaṃ bhavantaṃ Gotamaṃ vādena vādaṃ āsādetabbaṃ amaññimha. 
Adhivāsetu ca me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. 
Adhivāsesi Bhagavā tuṇhībhāvena. 
Atha kho Saccako Nigaṇṭhaputto Bhagavato adhivāsanaṃ viditvā te Licchavī āmantesi: 
Suṇantu me bhonto Licchavī: samaṇo Gotamo nimantito svātanāya bhattaṃ saddhiṃ bhikkhusaṅghena, yena me abhihareyyātha yamassa patirūpaṃ maññeyyāthāti. 
Atha kho te Licchavī tassā rattiyā accayena Saccakassa Nigaṇṭhaputtassa pañcamattāni thālipākasatāni bhattābhihāraṃ abhihariṃsu. 
Atha kho Saccako Nigaṇṭhaputto sake ārāme paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesi: 
Kālo bho Gotama, niṭṭhitaṃ bhattan-ti. Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Saccakassa Nigaṇṭhaputtassa ārāmo ten’ upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. 
Atha kho Saccako Nigaṇṭhaputto Buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi. 
Atha kho Saccako Nigaṇṭhaputto Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Saccakho Nigaṇṭhaputto Bhagavantaṃ etad-avoca: 
Yamidaṃ bho Gotama dāne puññañ-ca puññamahī ca taṃ dāyakānaṃ sukhāya hotūti. 
-- Yaṃ kho Aggivessana tādisaṃ dakkhiṇeyyaṃ āgamma avītarāgaṃ avītadosaṃ avītamohaṃ (237) taṃ dāyakānaṃ bhavissati. 
Yaṃ kho Aggivessana mādisaṃ dakkhiṇeyyaṃ āgamma vītarāgaṃ vītadosaṃ vītamohaṃ taṃ tuyhaṃ bhavissatīti. 
CŪḶASACCAKASUTTAṂ PAÑCAMAṂ.