You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
 
71. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgārasālāyaṃ. 
Tena kho pana samayena Vacchagotto paribbājako Ekapuṇḍarīke paribbājakārāme paṭivasati. 
Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Vesāliṃ piṇḍāya pāvisi. 
Atha kho Bhagavato etadahosi: 
Atippago kho tāva Vesāliyaṃ piṇḍāya carituṃ, yannūnāhaṃ yena Ekapuṇḍarīko paribbājakārāmo yena Vacchagotto paribbājako ten’ upasaṅkameyyan-ti. Atha kho Bhagavā yena Ekapuṇḍarīko paribbājakārāmo yena Vacchagotto paribbājako ten’ upasaṅkami. 
Addasā kho Vacchagotto paribbājako Bhagavantaṃ dūrato va āgacchantaṃ, disvāna Bhagavantaṃ etad-avoca: 
Etu kho bhante Bhagavā, sāgataṃ bhante Bhagavato, cirassaṃ kho bhante Bhagavā imaṃ pariyāyam-akāsi yadidaṃ idh’ āgamanāya, nisīdatu bhante Bhagavā, idam-āsanaṃ paññattan-ti. Nisīdi Bhagavā paññatte āsane, Vacchagotto pi kho paribbājako añña-(482)taraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etadavoca: 
Sutaṃ metaṃ bhante: samaṇo Gotamo sabbaññū sabbadassāvī, aparisesaṃ ñāṇadassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan-ti. Ye te bhante evam-āhaṃsu: 
samaṇo Gotamo sabbaññū sabbadassāvī, aparisesaṃ ñāṇadassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti, kacci te bhante Bhagavato vuttavādino na ca Bhagavantaṃ abhūtena abbhācikkhanti dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti. 
-- Ye te Vaccha evam-āhaṃsu: samaṇo Gotamo sabbaññū sabbadassāvī, aparisesaṃ ñāṇadassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan-ti, na me te vuttavādino, abbhācikkhanti ca pana man-te asatā abhūtenāti. 
Kathaṃ byākaramānā pana mayaṃ bhante vuttavādino c’ eva Bhagavato assāma na ca Bhagavantaṃ abhūtena abbhācikkheyyāma dhammassa cānudhammaṃ byākareyyāma, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyāti. 
-- Tevijjo samaṇo Gotamo ti kho Vaccha byākaramāno vuttavādī c’ eva me assa na ca maṃ abhūtena abbhācikkheyya dhammassa cānudhammaṃ byākareyya, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyya. 
Ahaṃ hi Vaccha yāvad-e ākaṅkhāmi anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo --pe-- iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. 
Ahaṃ hi Vaccha yāvad-e ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajānāmi. 
Ahaṃ hi Vaccha āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi. 
Tevijjo samaṇo Gotamo (483) ti kho Vaccha byākaramāno vuttavādī c’ eva me assa na ca maṃ abhūtena abbhācikkheyya dhammassa cānudhammaṃ byākareyya, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyāti. 
Evaṃ vutte Vacchagotto paribbājako Bhagavantaṃ etadavoca: 
Atthi nu kho bho Gotama koci gihī gihisaṃyojanaṃ appahāya kāyassa bhedā dukkhass’ antaṃkaro ti. 
-- Na-tthi kho Vaccha koci gihī gihisaṃyojanaṃ appahāya kāyassa bhedā dukkhass’ antaṃkaro ti. 
-- Atthi pana bho Gotama koci gihī gihisaṃyojanaṃ appahāya kāyassa bhedā saggūpago ti. 
-- Na kho Vaccha ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyo va ye gihī gihisaṃyojanaṃ appahāya kāyassa bhedā saggūpagā ti. 
-- Atthi nu kho bho Gotama koci ājīvako kāyassa bhedā dukkhass’ antaṃkaro ti. 
-- Na-tthi kho Vaccha koci ājīvako kāyassa bhedā dukkhass’ antaṃkaro ti. 
-- Atthi pana bho Gotama koci ājīvako kāyassa bhedā saggūpago ti. 
-- Ito kho so Vaccha ekanavuto kappo yamahaṃ anussarāmi, nābhijānāmi kañci ājīvakaṃ saggūpagaṃ aññatra ekena, so p’ āsi kammavādī kiriyavādī ti. 
-- Evaṃ sante bho Gotama suññaṃ adun-titthāyatanaṃ antamaso saggūpagena pīti. 
-- Evaṃ sante Vaccha suññaṃ aduntitthāyatanaṃ antamaso saggūpagena pīti. 
Idam-avoca Bhagavā. 
Attamano Vacchagotto paribbājako Bhagavato bhāsitaṃ abinandīti. 
TEVIJJA-VACCHAGOTTASUTTANTAṂ PAṬHAMAṂ. 
72. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Vacchagotto paribbājako yena Bhagavā ten’ upasaṅkami, 
(484) upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad-avoca: 
Kin-nu kho bho Gotama: sassato loko, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. 
-- Na kho ahaṃ Vaccha evaṃdiṭṭhi: sassato loko, idam-eva saccaṃ, mogham-aññan-ti. 
-- Kim pana bho Gotama: 
asassato loko, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. 
-- Na kho ahaṃ Vaccha evaṃdiṭṭhi: asassato loko, idam-eva saccaṃ, mogham-aññan-ti. 
-- Kin-nu kho bho Gotama: antavā loko, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. 
-- Na kho ahaṃ Vaccha evaṃdiṭṭhi: antavā loko, idam-eva saccaṃ, mogham-aññan-ti. 
-- Kiṃ pana bho Gotama: anantavā loko, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. 
-- Na kho ahaṃ Vaccha evaṃdiṭṭhi: 
anantavā loko, idam-eva saccaṃ, mogham-aññan-ti. 
-- Kin-nu kho bho Gotama: taṃ jīvaṃ taṃ sarīraṃ, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. 
-- Na kho ahaṃ Vaccha evaṃdiṭṭhi: taṃ jīvaṃ taṃ sarīraṃ, idam-eva saccaṃ, mogham-aññan-ti. 
-- Kiṃ pana bho Gotama: 
aññaṃ jīvaṃ aññaṃ sarīraṃ, idam-eva saccaṃ, moghamaññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. 
-- Na kho ahaṃ Vaccha evaṃdiṭṭhi: aññaṃ jīvaṃ aññaṃ sarīraṃ, idam-eva saccaṃ, mogham-aññan-ti. 
-- Kin-nu kho bho Gotama: 
hoti tathāgato param-maraṇā, idam-eva saccaṃ, moghamaññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. 
-- Na kho ahaṃ Vaccha evaṃdiṭṭhi: hoti tathāgato param-maraṇā, idam-eva saccaṃ, mogham-aññan-ti. 
-- Kiṃ pana bho Gotama: na hoti tathāgato param-maraṇā, idam-eva saccaṃ, moghamaññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. 
-- Na kho ahaṃ Vaccha evaṃdiṭṭhi: na hoti tathāgato param-maraṇā, idameva saccaṃ, mogham-aññan-ti. 
-- Kin-nu kho bho Gotama: hoti ca na ca hoti tathāgato param-maraṇā, idameva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi bhavaṃ Gotamo (485) ti. 
-- Na kho ahaṃ Vaccha evaṃdiṭṭhi: hoti ca na ca hoti tathāgato param-maraṇā, idam-eva saccaṃ, mogham-aññan-ti. 
-- Kiṃ pana bho Gotama: n’ eva hoti na na hoti tathāgato param-maraṇā, idam-eva saccaṃ, mogham-aññanti evaṃdiṭṭhi bhavaṃ Gotamo ti. 
-- Na kho ahaṃ Vaccha evaṃdiṭṭhi: n’ eva hoti na na hoti tathāgato param-maraṇā, idam-eva saccaṃ, mogham-aññan-ti. 
Kin-nu kho bho Gotama: sassato loko, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi samaṇo Gotamo ti iti puṭṭho samāno: na kho ahaṃ Vaccha evaṃdiṭṭhi: sassato loko, idam-eva saccaṃ, mogham-aññan-ti vadesi. 
Kiṃ pana bho Gotama: asassato loko, idam-eva saccaṃ, moghamaññan-ti evaṃdiṭṭhi samaṇo Gotamo ti iti puṭṭho samāno: 
na kho ahaṃ Vaccha evaṃdiṭṭhi: asassato loko, idam-eva saccaṃ, mogham-aññan-ti vadesi --pe--. Kiñ-nu kho bho Gotama: hoti ca na ca hoti tathāgato param-maraṇā, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi samaṇo Gotamo ti iti puṭṭho samāno: na kho ahaṃ Vaccha evaṃdiṭṭhi: hoti ca na ca hoti tathāgato param-maraṇā, idameva saccaṃ, mogham-aññan-ti vadesi. 
Kiṃ pana bho Gotama: n’ eva hoti na na hoti tathāgato param-maraṇā, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi samaṇo Gotamo ti iti puṭṭho samāno: na kho ahaṃ Vaccha evaṃdiṭṭhi: n’ eva hoti na na hoti tathāgato param-maraṇā, idam-eva saccaṃ, mogham-aññan-ti vadesi. 
Kiṃ pana bhavaṃ Gotamo ādīnavaṃ sampassamāno evaṃ imāni sabbaso diṭṭhigatāni anupagato ti. 
Sassato loko ti kho Vaccha diṭṭhigatam-etaṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. 
Asassato loko ti kho Vaccha --pe-- antavā loko ti kho Vaccha -- anantavā loko ti kho Vaccha -- taṃ jīvaṃ taṃ sarīran-ti kho Vaccha -- aññaṃ jīvaṃ aññaṃ sarīranti kho Vaccha -- hoti tathāgato param-maraṇā ti kho (486) Vaccha -- na hoti tathāgato param-maraṇā ti kho Vaccha 
-- hoti ca na ca hoti tathāgato param-maraṇā ti kho Vaccha 
-- n’ eva hoti na na hoti tathāgato param-maraṇā ti kho Vaccha diṭṭhigatam-etaṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. 
Imaṃ kho ahaṃ Vaccha ādīnavaṃ sampassamāno evaṃ imāni sabbaso diṭṭhigatāni anupagato ti. 
-- Atthi pana bhoto Gotamassa kiñci diṭṭhigatan-ti. 
-- Diṭṭhigatan-ti kho Vaccha apanītam-etaṃ Tathāgatassa. 
Diṭṭhaṃ h’ etaṃ Vaccha Tathāgatena: iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthagamo; iti vedanā, iti ve, danāya samudayo, iti vedanāya atthagamo; iti saññā, iti saññāya samudayo, iti saññāya atthagamo; iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthagamo; iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo ti. Tasmā Tathāgato sabbamaññitānaṃ sabbamathitānaṃ sabba-ahiṃkāra-mamiṃkāra-mānānusayānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anupādā vimutto ti vadāmīti. 
Evaṃ vimuttacitto pana bho Gotama bhikkhu kuhiṃ upapajjatīti. 
-- Upapajjatīti kho Vaccha na upeti. 
-- Tena hi bho Gotama na upapajjatīti. 
-- Na upapajjatīti kho Vaccha na upeti. 
-- Tena hi bho Gotama upapajjati ca na ca upapajjatīti. 
-- Upapajjati ca na ca upapajjatīti kho Vaccha na upeti. 
-- Tena hi bho Gotama n’ eva upapajjati na na upapajjatīti. 
-- N’ eva upapajjati na na upapajjatīti kho Vaccha na upeti. 
Evaṃ vimuttacitto pana bho Gotama bhikkhu kuhiṃ upapajjatīti iti puṭṭho samāno: upapajjatīti kho Vaccha na upetīti vadesi. 
Tena hi bho Gotama na upapajjatīti iti puṭṭho samāno: na upapajjatīti kho Vaccha na upetīti vadesi. 
Tena hi bho Gotama upapajjati ca na ca upapajjatīti iti puṭṭho samāno: upapajjati ca na ca upapajjatīti kho Vaccha na upetīti vadesi. 
Tena hi bho Gotama n’ eva upapajjati na na upapajjatīti iti puṭṭho samāno: n’ eva upapajjati na (487) na upapajjatīti kho Vaccha na upetīti vadesi. 
Etthāhaṃ bho Gotama aññāṇam-āpādiṃ, ettha sammoham-āpādiṃ, yā pi me esā bhoto Gotamassa purimena kathāsallāpena ahu pasādamattā sā pi me etarahi antarahitā ti. 
Alaṃ hi te Vaccha aññāṇāya alaṃ sammohāya. 
Gambhīro h’ ayaṃ Vaccha dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedaniyo, so tayā dujjāno aññadiṭṭhikena aññakhantikena aññarucikena aññatrayogena aññathācariyakena. 
Tena hi Vaccha taṃ yev’ ettha paṭipucchissāmi, yathā te khameyya tathā naṃ byākareyyāsi. 
Taṃ kim-maññasi Vaccha: sace te purato aggi jaleyya jāneyyāsi tvaṃ: ayaṃ me purato aggi jalatīti. 
-- Sace me bho Gotama purato aggi jaleyya jāneyyāhaṃ: ayaṃ me purato aggi jalatīti. 
-- Sace pana taṃ Vaccha evaṃ puccheyya: yo te ayaṃ purato aggi jalati ayaṃ aggi kiṃ paṭicca jalatīti, evaṃ puṭṭho tvaṃ Vaccha kinti byākareyyāsīti. 
-- Sace maṃ bho Gotama evaṃ puccheyya: yo te ayaṃ purato aggi jalati ayaṃ aggi kiṃ paṭicca jalatīti, evaṃ puṭṭho ahaṃ bho Gotama evaṃ byākareyyaṃ: yo me ayaṃ purato aggi jalati ayaṃ aggi tiṇakaṭṭhupādānaṃ paṭicca jalatīti. 
-- Sace te Vaccha purato so aggi nibbāyeyya jāneyyāsi tvaṃ: ayaṃ me purato aggi nibbuto ti. 
-- Sace me bho Gotama purato so aggi nibbāyeyya jāneyyāhaṃ: ayaṃ me purato aggi nibbuto ti. 
-- Sace pana taṃ Vaccha evaṃ puccheyya: yo te ayaṃ purato aggi nibbuto so aggi ito katamaṃ disaṃ gato, puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā ti, evaṃ puṭṭho tvaṃ Vaccha kinti byākareyyāsīti. 
-- Na upeti bho Gotama. 
Yaṃ hi so bho Gotama aggi tiṇakaṭṭhupādānaṃ paṭicca ajali, tassa ca pariyādānā aññassa ca anupahārā anāhāro nibbuto t’ eva saṅkhaṃ gacchatīti. 
Evam-eva kho Vaccha yena rūpena tathāgataṃ paññāpayamāno paññāpeyya taṃ rūpaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ; rūpasaṅkhāvimutto kho Vaccha tathāgato, gambhīro appameyyo duppariyogāho seyyathā pi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti, 
(488) upapajjati ca na ca upapajjatīti na upeti, n’ eva upapajjati na na upapajjatīti na upeti. 
Yāya vedanāya tathāgataṃ paññāpayamāno paññāpeyya sā vedanā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā; vedanāsaṅkhāvimutto kho Vaccha tathāgato, gambhīro appameyyo duppariyogāho seyyathā pi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, n’ eva upapajjati na na upapajjatīti na upeti. 
Yāya saññāya tathāgataṃ paññāpayamāno paññāpeyya sā saññā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā; 
saññāsaṅkhāvimutto kho Vaccha tathāgato, gambhīro appameyyo . . . n’ eva upapajjati na na upapajjatīti na upeti. 
Yehi saṅkhārehi tathāgataṃ paññāpayamāno paññāpeyya te saṅkhārā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā; saṅkhārasaṅkhāvimutto kho Vaccha tathāgato, gambhīro appameyyo . . . n’ 
eva upapajjati na na upapajjatīti na upeti. 
Yena viññāṇena tathāgataṃ paññāpayamāno paññāpeyya taṃ viññāṇaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ; viññāṇasaṅkhāvimutto kho Vaccha tathāgato, gambhīro appameyyo duppariyogāho seyyathā pi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, n’ eva upapajjati na na upapajjatīti na upetīti. 
Evaṃ vutte Vacchagotto paribbājako Bhagavantaṃ etadavoca: 
Seyyathā pi bho Gotama gāmassa vā nigamassa vā avidūre mahā sālarukkho, tassa aniccatā sākhāpalāsaṃ palujjeyya, tacapapaṭikā palujjeyyuṃ, pheggu palujjeyya, so aparena samayena apagatasākhāpalāso apagatatacapapaṭiko apagataphegguko suddho assa sāre paṭiṭṭhito, evam-ev’ idaṃ bhoto Gotamassa pāvacanaṃ apagatasākhāpalāsaṃ apagatatacapapaṭikaṃ apagatapheggukaṃ suddhaṃ sāre patiṭṭhitaṃ. 
Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre (489) vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upāsakam-maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti. 
AGGI-VACCHAGOTTASUTTANTAṂ DUTIYAṂ. 
73. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Atha kho Vacchagotto paribbājako yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad-avoca: 
Dīgharattāhaṃ bhotā Gotamena sahakathī. 
Sādhu me bhavaṃ Gotamo saṅkhittena kusalākusalaṃ desetūti. 
-- Saṅkhittena pi kho te ahaṃ Vaccha kusalākusalaṃ deseyyaṃ, vitthārena pi kho te ahaṃ Vaccha kusalākusalaṃ deseyyaṃ, api ca te ahaṃ Vaccha saṅkhittena kusalākusalaṃ desessāmi, taṃ suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti. 
Evaṃ bho ti kho Vacchagotto paribbājako Bhagavato paccassosi. 
Bhagavā etad-avoca: 
Lobho kho Vaccha akusalaṃ, alobho kusalaṃ. 
Doso kho Vaccha akusalaṃ, adoso kusalaṃ. 
Moho kho Vaccha akusalaṃ, amoho kusalaṃ. 
Iti kho Vaccha ime tayo dhammā akusalā, tayo dhammā kusalā. 
Pāṇātipāto kho Vaccha akusalaṃ, pāṇātipātā veramaṇī kusalaṃ. 
Adinnādānaṃ kho Vaccha akusalaṃ, adinnādānā veramaṇī kusalaṃ. 
Kāmesu micchācāro kho Vaccha akusalaṃ, kāmesu micchācārā veramaṇī kusalaṃ. 
Musāvādo kho Vaccha akusalaṃ, musāvādā veramaṇī kusalaṃ. 
Pisuṇā vācā kho Vaccha (490) akusalaṃ, pisuṇāya vācāya veramaṇī kusalaṃ. 
Pharusā vācā kho Vaccha akusalaṃ, pharusāya vācāya veramaṇī kusalaṃ. 
Samphappalāpo kho Vaccha akusalaṃ, samphappalāpā veramaṇī kusalaṃ. 
Abhijjhā kho Vaccha akusalaṃ, anabhijjhā kusalaṃ. 
Byāpādo kho Vaccha akusalaṃ, abyāpādo kusalaṃ. 
Micchādiṭṭhi kho Vaccha akusalaṃ, sammādiṭṭhi kusalaṃ. 
Iti kho Vaccha ime dasa dhammā akusalā, dasa dhammā kusalā. 
Yato kho Vaccha bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, so hoti bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto ti. 
Tiṭṭhatu bhavaṃ Gotamo, atthi pana bhoto Gotamassa ekabhikkhu pi sāvako āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. 
-- Na kho Vaccha ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyo va ye bhikkhū mama sāvakā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā viharantīti. 
-- Tiṭṭhatu bhavaṃ Gotamo, tiṭṭhantu bhikkhū, atthi pana bhoto Gotamassa ekabhikkhunī pi sāvikā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. 
-- Na kho Vaccha ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyo va yā bhikkhuniyo mama sāvikā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti. 
-- Tiṭṭhatu bhavaṃ Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, atthi pana bhoto Gotamassa ekupāsako pi sāvako gihī odātavasano brahmacārī pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tatthaparinibbāyī anāvattidhammo tasmā lokā ti. 
-- Na kho Vaccha ekaṃ yeva sataṃ . . . na pañca satāni, atha kho bhiyyo va ye upāsakā mama sāvakā gihī odātavasanā brahmacārino pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ (491) parikkhayā opapātikā tatthaparinibbāyino anāvattidhammā tasmā lokā ti. 
-- Tiṭṭhatu bhavaṃ Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, atthi pana bhoto Gotamassa ekupāsako pi sāvako gihī odātavasano kāmabhogī sāsanakaro ovādapatikaro tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane viharatīti. 
-- Na kho Vaccha ekaṃ yeva sataṃ . . . na pañca satāni, atha kho bhiyyo va ye upāsakā mama sāvakā gihī odātavasanā kāmabhogino sāsanakarā ovādapatikarā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane viharantīti. 
-- Tiṭṭhatu bhavaṃ Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino, atthi pana bhoto Gotamassa ekupāsikā pi sāvikā gihī odātavasanā brahmacārinī pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tatthaparinibbāyinī anāvattidhammā tasmā lokā ti. 
-- Na kho Vaccha ekaṃ yeva sataṃ . . . na pañca satāni, atha kho bhiyyo va yā upāsikā mama sāvikā gihī odātavasanā brahmacāriniyo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tatthaparinibbāyiniyo anāvattidhammā tasmā lokā ti. 
-- Tiṭṭhatu bhavaṃ Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino, tiṭṭhantu upāsikā gihī odātavasanā brahmacāriniyo, atthi pana bhoto Gotamassa ekupāsikā pi sāvikā gihī odātavasanā kāmabhoginī sāsanakarā ovādapatikarā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane viharatīti. 
-- Na kho Vaccha ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyo va yā upāsikā mama sāvikā gihī odātavasanā kāmabhoginiyo sāsanakarā ovādapatikarā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane viharantīti. 
Sace hi bho Gotama imaṃ dhammaṃ bhavaṃ yeva Gotamo ārādhako abhavissa no ca kho bhikkhū ārādhakā (492) abhaviṃsu, evam-idaṃ brahmacariyaṃ aparipūraṃ abhavissa ten’ aṅgena; yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako bhikkhū ca ārādhakā, evamidaṃ brahmacariyaṃ paripūraṃ ten’ aṅgena. 
Sace hi bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhaviṃsu, no ca kho bhikkhuniyo ārādhikā abhaviṃsu, evam-idaṃ brahmacariyaṃ aparipūraṃ abhavissa ten’ aṅgena; yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā, evam-idaṃ brahmacariyaṃ paripūraṃ ten’ aṅgena. 
Sace hi bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhaviṃsu bhikkhuniyo ca ārādhikā abhaviṃsu, no ca kho upāsakā gihī odātavasanā brahmacārino ārādhakā abhaviṃsu, evam-idaṃ brahmacariyaṃ aparipūraṃ abhavissa ten’ aṅgena; yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā brahmacārino ārādhakā, evam-idaṃ brahmacariyaṃ paripūraṃ ten’ aṅgena. 
Sace hi bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhaviṃsu bhikkhuniyo ca ārādhikā abhaviṃsu upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhaviṃsu, no ca kho upāsakā gihī odātavasanā kāmabhogino ārādhakā abhaviṃsu, evam-idaṃ brahmacariyaṃ aparipūraṃ abhavissa ten’ aṅgena; yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā brahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā, evam-idaṃ brahmacariyaṃ paripūraṃ ten’ aṅgena. 
Sace hi bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhaviṃsu bhikkhuniyo ca ārādhikā abhaviṃsu upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhaviṃsu {upāsakā} ca gihī odātavasanā kāmabhogino ārādhakā abhaviṃsu, no ca kho upāsikā gihī odātavasanā (493) brahmacāriniyo ārādhikā abhaviṃsu. 
evam-idaṃ brahmacariyaṃ aparipūraṃ abhavissa ten’ aṅgena; yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā brahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā upāsikā ca gihī odātavasanā brahmacāriniyo ārādhikā, evam-idaṃ brahmacariyaṃ paripūraṃ ten’ aṅgena. 
Sace hi bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhaviṃsu bhikkhuniyo ca ārādhikā abhaviṃsu upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhaviṃsu upāsakā ca gihī odātavasanā kāmabhogino ārādhakā abhaviṃsu upāsikā ca gihī odātavasanā brahmacāriniyo ārādhikā abhaviṃsu, no ca kho upāsikā gihī odātavasanā kāmabhoginiyo ārādhikā abhaviṃsu, evam-idaṃ brahmacariyaṃ aparipūraṃ abhavissa ten’ aṅgena; yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā brahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā upāsikā ca gihī odātavasanā brahmacāriniyo ārādhikā upāsikā ca gihī odātavasanā kāmabhoginiyo ārādhikā, evam-idaṃ brahmacariyaṃ paripūraṃ ten’ aṅgena. 
Seyyathā pi bho Gotama Gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā samuddaṃ āhacca tiṭṭhati, evam-evāyaṃ bhoto Gotamassa parisā sagahaṭṭhapabbajitā nibbānaninnā nibbānapoṇā nibbānapabbhārā nibbānaṃ āhacca tiṭṭhati. 
Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ, labheyyaṃ upasampadan-(494)ti. 
-- Yo kho Vaccha aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ, so cattāro māse parivasati, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya; api ca m’ ettha puggalavemattatā viditā ti. 
-- Sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, ahaṃ cattāri vassāni parivasissāmi, catunnaṃ maṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti. 
Alattha kho Vacchagotto paribbājako Bhagavato santike pabbajjaṃ alattha upasampadaṃ. 
Acirūpasampanno kho pan’ āyasmā Vacchagotto addhamāsūpasampanno yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Vacchagotto Bhagavantaṃ etad-avoca: 
Yāvatakaṃ bhante sekhena ñāṇena sekhāya vijjāya pattabbaṃ anuppattaṃ taṃ mayā, uttariṃ me Bhagavā dhammaṃ desetūti. 
-- Tena hi tvaṃ Vaccha dve dhamme uttariṃ bhāvehi, samathañ-ca vipassanañ-ca. Ime kho te Vaccha dve dhammā uttariṃ bhāvitā, samatho ca vipassanā ca, anekadhātupaṭivedhāya saṃvattissanti. 
So tvaṃ Vaccha yāvad-e ākaṅkhissasi: anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ, eko pi hutvā bahudhā assaṃ, bahudhā pi hutvā eko assaṃ, āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ seyyathā pi ākāse, paṭhaviyā pi ummujjanimujjaṃ kareyyaṃ seyyathā pi udake, udake pi abhijjamāne gaccheyyaṃ seyyathā pi paṭhaviyaṃ, ākāse pi pallaṅkena kameyyaṃ seyyathā pi pakkhī sakuṇo, ime pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimaseyyaṃ parimajjeyyaṃ, yāva Brahmalokā pi kāyena vasaṃ vatteyyan-ti, tatra tatr’ eva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane. 
So tvaṃ Vaccha yāvad-e ākaṅkhissasi: dibbāya sota-(495)dhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṃ, dibbe ca mānuse ca, ye dūre santike cāti, tatra tatr’ eva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane. 
So tvaṃ Vaccha yāvad-e ākaṅkhissasi: parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ, sarāgaṃ vā cittaṃ sarāgaṃ cittan-ti pajāneyyaṃ, vītarāgaṃ vā cittaṃ vītarāgaṃ cittan-ti pajāneyyaṃ, sadosaṃ vā cittaṃ sadosaṃ cittan-ti pajāneyyaṃ, vītadosaṃ vā cittaṃ vītadosaṃ cittan-ti pajāneyyaṃ, samohaṃ vā cittaṃ samohaṃ cittan-ti pajāneyyaṃ, vītamohaṃ vā cittaṃ vītamohaṃ cittan-ti pajāneyyaṃ, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittan-ti pajāneyyaṃ, vikkhittaṃ vā cittaṃ vikkhittaṃ cittan-ti pajāneyyaṃ, mahaggataṃ vā cittaṃ mahaggataṃ cittan-ti pajāneyyaṃ, amahaggataṃ vā cittaṃ amahaggataṃ cittan-ti pajāneyyaṃ, sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajāneyyaṃ, anuttaraṃ vā cittaṃ anuttaraṃ cittan-ti pajāneyyaṃ, samāhitaṃ vā cittaṃ samāhitaṃ cittan-ti pajāneyyaṃ, asamāhitaṃ vā cittaṃ asamāhitaṃ cittan-ti pajāneyyaṃ, vimuttaṃ vā cittaṃ vimuttaṃ cittan-ti pajāneyyaṃ, avimuttaṃ vā cittaṃ avimuttaṃ cittan-ti pajāneyyan-ti, tatra tatr’ eva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane. 
So tvaṃ Vaccha yāvad-e ākaṅkhissasi: anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassampi jātisatasahassam-pi aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe: amutr’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto; so tato cuto amutra uppādiṃ, tatra p’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti, iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyan-ti, tatra tatr’ eva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane. 
(496) So tvaṃ Vaccha yāvad-e ākaṅkhissasi: dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyan-ti, tatra tatr’ eva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane. 
So tvaṃ Vaccha yāvad-e ākaṅkhissasi: āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti, tatra tatr’ eva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane ti. 
Atha kho āyasmā Vacchagotto Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
Atha kho āyasmā Vacchagotto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirass’ eva yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi. 
Aññataro kho pan’ āyasmā Vacchagotto arahataṃ ahosi. 
Tena kho pana samayena sambahulā bhikkhū Bhagavantaṃ dassanāya gacchanti. 
Addasā kho āyasmā Vacchagotto te bhikkhū dūrato va gacchante, disvā yena te bhikkhū ten’ upasaṅkami, upasaṅkamitvā te bhikkhū etad-(497)avoca: 
Handa kahaṃ pana tumhe āyasmanto gacchathāti. 
-- Bhagavantaṃ kho mayaṃ āvuso dassanāya gacchāmāti. 
-- Tena h’ āyasmanto mama vacanena Bhagavato pāde sirasā vandatha: 
Vacchagotto bhante bhikkhu Bhagavato pāde sirasā vandati evañ-ca vadeti: pariciṇṇo me Bhagavā, pariciṇṇo me Sugato ti. Evam-āvuso ti kho te bhikkhū āyasmato Vacchagottassa paccassosuṃ. 
Atha kho te bhikkhū yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad-avocuṃ: 
Āyasmā bhante Vacchagotto Bhagavato pāde sirasā vandati evañ-ca vadeti: 
pariciṇṇo me Bhagavā, pariciṇṇo me Sugato ti. 
-- Pubbe va me bhikkhave Vacchagotto bhikkhu cetasā ceto paricca vidito: tevijjo Vacchagotto bhikkhu mahiddhiko mahānubhāvo ti. Devatā pi me etam-atthaṃ ārocesuṃ: tevijjo bhante Vacchagotto bhikkhu mahiddhiko mahānubhāvo ti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
MAHĀ-VACCHAGOTTASUTTANTAṂ TATIYAṂ. 
74. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe Sūkarakhatāyaṃ. 
Atha kho Dīghanakho paribbājako yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Dīghanakho paribbājako Bhagavantaṃ etad-avoca: 
Ahaṃ hi bho Gotama evaṃvādī evaṃdiṭṭhi: sabbaṃ me na khamatīti. 
-- Yā pi kho te esā Aggivessana diṭṭhi: sabbaṃ me na khamatīti, esā pi te diṭṭhi na khamatīti. 
-- Esā ce me bho Gotama diṭṭhi khameyya taṃ p’ assa tādisam-eva, taṃ p’ 
(498) assa tādisam-evāti. 
-- Ato kho te Aggivessana bahūhi bahutarā lokasmiṃ ye evam-āhaṃsu: taṃ p’ assa tādisameva, taṃ p’ assa tādisam-evāti, te tañ-c’ eva diṭṭhiṃ nappajahanti aññañ-ca diṭṭhiṃ upādiyanti. 
Ato kho te Aggivessana tanūhi tanutarā lokasmiṃ ye evam-āhaṃsu: tam p’ 
assa tādisam-eva, taṃ p’ assa tādisam-evāti, te tañ-c’ eva diṭṭhiṃ pajahanti aññañ-ca diṭṭhiṃ na upādiyanti. 
Sant’ Aggivessana eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: sabbaṃ me khamatīti. 
Sant’ Aggivessana eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: sabbaṃ me na khamatīti. 
Sant’ Aggivessana eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ekaccaṃ me khamati, ekaccaṃ me na khamatīti. 
Tatr’ Aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: sabbaṃ me khamatīti, tesam-ayaṃ diṭṭhi sārāgāya santike saṃyogāya santike abhinandanāya santike ajjhosānāya santike upādānāya santike. 
Tatr’ Aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
sabbaṃ me na khamatīti, tesam-ayaṃ diṭṭhi asārāgāya santike asaṃyogāya santike anabhinandanāya santike anajjhosānāya santike anupādānāya santike ti. Evaṃ vutte Dīghanakho paribbājako Bhagavantaṃ etad-avoca: 
Ukkaṃsati me bhavaṃ Gotamo diṭṭhigataṃ, samukkaṃsati me bhavaṃ Gotamo diṭṭhigatan-ti. 
-- Tatr’ Aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ekaccaṃ me khamati, ekaccaṃ me na khamatīti, yā hi kho nesaṃ khamati sā ’yaṃ diṭṭhi sārāgāya santike saṃyogāya santike abhinandanāya santike ajjhosānāya santike upādānāya santike, yā hi kho nesaṃ na khamati sā ’yaṃ diṭṭhi asārāgāya santike asaṃyogāya santike anabhinandanāya santike anajjhosānāya santike anupādānāya santike. 
Tatr’ Aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: sabbaṃ me khamatīti, tattha viññū puriso iti paṭisañcikkhati: 
Yā kho me ayaṃ diṭṭhi: sabbaṃ me khamatīti, imañ-ce ahaṃ diṭṭhiṃ thāmasā parāmassa abhinivissa vohareyyaṃ: idam-eva saccaṃ, mogham-aññan-ti, dvīhi me assa viggaho, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃ-(499)vādī evaṃdiṭṭhi: sabbaṃ me na khamatīti, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi: ekaccaṃ me khamati, ekaccaṃ me na khamatīti, imehi me assa dvīhi viggaho, iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā. 
Iti so viggahañ-ca vivādañ-ca vighātañ-ca vihesañ-ca attani sampassamāno tañ-c’ eva diṭṭhiṃ pajahati aññañ-ca diṭṭhiṃ na upādiyati; evam-etāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evam-etāsaṃ diṭṭhīnaṃ paṭinissaggo hoti. 
Tatr’ Aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: sabbaṃ me na khamatīti, tattha viññū puriso iti paṭisañcikkhati: 
Yā kho me ayaṃ diṭṭhi: sabbaṃ me na khamatīti, imañ-ce ahaṃ diṭṭhiṃ thāmasā parāmassa abhinivissa vohareyyaṃ: 
idam-eva saccaṃ, mogham-aññan-ti, dvīhi me assa viggaho, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi: sabbaṃ me khamatīti, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi: ekaccaṃ me khamati, ekaccaṃ me na khamatīti, imehi me assa dvīhi viggaho, iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā. 
Iti so viggahañ-ca vivādañ-ca vighātañ-ca vihesañ-ca attani sampassamāno tañ-c’ eva diṭṭhiṃ pajahati aññañ-ca diṭṭhiṃ na upādiyati; evam-etāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evam-etāsaṃ diṭṭhīnaṃ paṭinissaggo hoti. 
Tatr’ Aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ekaccaṃ me khamati, ekaccaṃ me na khamatīti, tattha viññū puriso iti paṭisañcikkhati: 
Yā kho me ayaṃ diṭṭhi: ekaccaṃ me khamati, ekaccaṃ me na khamatīti, imañ-ce ahaṃ diṭṭhiṃ thāmasā parāmassa abhinivissa vohareyyaṃ: idam-eva saccaṃ, mogham-aññan-ti, dvīhi me assa viggaho, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi: sabbaṃ me khamatīti, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi: sabbaṃ me na khamatīti, imehi me assa dvīhi viggaho, iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā. 
Iti so viggahañ-ca vivādañ-ca vighātañ-ca vihesañ-ca attani sampassamāno tañ-c’ eva diṭṭhiṃ pajahati aññañ-ca diṭṭhiṃ na upādiyati; evam-etāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evam-etāsaṃ diṭṭhīnaṃ paṭinissaggo hoti. 
(500) Ayaṃ kho pan’ Aggivessana kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddana-bhedana-viddhaṃsanadhammo aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassitabbo. 
Tass’ imaṃ kāyaṃ aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassato yo kāyasmiṃ kāyachando kāyasneho kāyanvayatā sā pahīyati. 
Tisso kho imā Aggivessana vedanā: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. 
Yasmiṃ Aggivessana samaye sukhaṃ vedanaṃ vedeti n’ eva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti na adukkhamasukhaṃ vedanaṃ vedeti, sukhaṃ yeva tasmiṃ samaye vedanaṃ vedeti. 
Yasmiṃ Aggivessana samaye dukkhaṃ vedanaṃ vedeti, n’ eva tasmiṃ samaye sukhaṃ vedanaṃ vedeti na adukkhamasukhaṃ vedanaṃ vedeti, dukkhaṃ yeva tasmiṃ samaye vedanaṃ vedeti. 
Yasmiṃ Aggivessana samaye adukkhamasukhaṃ vedanaṃ vedeti, n’ eva tasmiṃ samaye sukhaṃ vedanaṃ vedeti na dukkhaṃ vedanaṃ vedeti, adukkhamasukhaṃ yeva tasmiṃ samaye vedanaṃ vedeti. 
Sukhā pi kho Aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. 
Dukkhā pi kho Aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. 
Adukkhamasukhā pi kho Aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. 
Evaṃ passaṃ Aggivessana sutavā ariyasāvako sukhāya pi vedanāya nibbindati, dukkhāya pi vedanāya nibbindati, adukkhamasukhāya pi vedanāya nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Evaṃ vimuttacitto kho Aggivessana bhikkhu na kenaci saṃvadati na kenaci vivadati, yañ-ca loke vuttaṃ tena voharati aparāmasan-ti. 
Tena kho pana samayena āyasmā Sāriputto Bhagavato (501) piṭṭhito ṭhito hoti Bhagavantaṃ vījamāno. 
Atha kho āyasmato Sāriputtassa etad-ahosi: 
Tesaṃ tesaṃ kira no Bhagavā dhammānaṃ abhiññā pahānam-āha, tesaṃ tesaṃ kira no Sugato dhammānaṃ abhiññā paṭinissaggam-āhāti. 
Itih’ idaṃ āyasmato Sāriputtassa paṭisañcikkhato anupādāya āsavehi cittaṃ vimucci. 
Dīghanakhassa pana paribbājakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: yaṃ kiñci samudayadhammaṃ sabban-taṃ nirodhadhamman-ti. Atha kho Dīghanakho paribbājako diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃ katho vesārajjappatto aparappaccayo satthusāsane Bhaga vantaṃ etad-avoca: 
Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañca. 
Upāsakam-maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti. 
DĪGHANAKHASUTTANTAṂ CATUTTHAṂ. 
75. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kurusu viharati -- Kammāssadhamman-nāma Kurūnaṃ nigamo -- Bhāradvājagottassa brāhmaṇassa agyāgāre tiṇasantharake. 
Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Kammāssadhammaṃ piṇḍāya pāvisi, Kammāssadhamme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yen’ aññataro vanasaṇḍo ten’ upasaṅkami divāvihārāya, taṃ vanasaṇḍaṃ ajjhogāhitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. 
(502) Atha kho Māgandiyo paribbājako jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena Bhāradvājagottassa brāhmaṇassa agyāgāraṃ ten’ upasaṅkami. 
Addasā kho Māgandiyo paribbājako Bhāradvājagottassa brāhmaṇassa agyāgāre tiṇasantharakaṃ paññattaṃ, disvāna Bhāradvājagottaṃ brāhmaṇaṃ etad-avoca: 
Kassa nv-ayaṃ bhoto Bhāradvājassa agyāgāre tiṇasantharako paññatto, samaṇaseyyārūpaṃ maññe ti. 
-- Atthi bho Māgandiya samaṇo Gotamo Sakyaputto Sakyakulā pabbajito, taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 
Iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā ti. Tass’ esā bhoto Gotamassa seyyā paññattā ti. 
-- Duddiṭṭhaṃ vata bho Bhāradvāja addasāma ye mayaṃ tassa bhoto Gotamassa bhūnahuno seyyaṃ addasāmāti. 
-- Rakkhass’ etaṃ Māgandiya vācaṃ, rakkhass’ etaṃ Māgandiya vācaṃ, bahū hi tassa bhoto Gotamassa khattiyapaṇḍitā pi brāhmaṇapaṇḍitā pi gahapatipaṇḍitā pi samaṇapaṇḍitā pi abhippasannā vinītā ariye ñāye dhamme kusale ti. 
-- Sammukhā ce pi mayaṃ bho Bhāradvāja taṃ bhavantaṃ Gotamaṃ passeyyāma sammukhā pi naṃ vadeyyāma: 
bhūnahu samaṇo Gotamo ti, taṃ kissa hetu: evaṃ hi no sutte ocaratīti. 
-- Sace taṃ bhoto Māgandiyassa agaru āroceyyam-etaṃ samaṇassa Gotamassāti. 
-- Appossukko bhavaṃ Bhāradvājo vutto va naṃ vadeyyāti. 
Assosi kho Bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya Bhāradvājagottassa brāhmaṇassa Māgandiyena paribbājakena saddhiṃ imaṃ kathāsallāpaṃ. 
Atha kho Bhagavā sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yena Bhāradvājagottassa brāhmaṇassa agyāgāraṃ ten’ upasaṅkami, upasaṅkamitvā nisīdi paññatte va tiṇasantharake. 
Atha kho Bhāradvājagotto brāhmaṇo yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Bhāradvājagottaṃ brāhmaṇaṃ Bhagavā etadavoca: 
Ahu pana te Bhāradvāja Māgandiyena paribbājakena (503) saddhiṃ imaṃ yeva tiṇasantharakaṃ ārabbha kocid-eva kathāsallāpo ti. Evaṃ vutte Bhāradvājo brāhmaṇo saṃviggo lomahaṭṭhajāto Bhagavantaṃ etad-avoca: 
Etad-eva kho pana mayaṃ bhoto Gotamassa ārocetukāmā, atha ca pana bhavaṃ Gotamo anakkhānaṃ yeva akāsīti. 
Ayañ-ca h’ idaṃ Bhagavato Bhāradvājagottena brāhmaṇena saddhiṃ antarākathā vippakatā hoti atha Māgandiyo paribbājako jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena Bhāradvājagottassa brāhmaṇassa agyāgāraṃ yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Māgandiyaṃ paribbājakaṃ Bhagavā etad-avoca: 
Cakkhuṃ kho Māgandiya rūpārāmaṃ rūparataṃ rūpasammudituṃ, taṃ Tathāgatassa dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ, tassa ca saṃvarāya dhammaṃ deseti. 
Idan-nu te etaṃ Māgandiya sandhāya bhāsitaṃ: bhūnahu samaṇo Gotamo ti. 
-- Etad-eva kho pana me bho Gotama sandhāya bhāsitaṃ: bhūnahu samaṇo Gotamo ti, taṃ kissa hetu: evaṃ hi no sutte ocaratīti. 
-- Sotaṃ kho Māgandiya saddārāmaṃ --pe-- ghānaṃ kho Māgandiya gandhārāmaṃ 
-- jivhā kho Māgandiya rasārāmā rasaratā rasasammuditā, sā Tathāgatassa dantā guttā rakkhitā saṃvutā, tassā ca saṃvarāya dhammaṃ deseti. 
Idan-nu te etaṃ Māgandiya sandhāya bhāsitaṃ: bhūnahu samaṇo Gotamo ti. 
-- Etadeva kho pana me bho Gotama sandhāya bhāsitaṃ: bhūnahu samaṇo Gotamo ti, taṃ kissa hetu: evaṃ hi no sutte ocaratīti. 
-- Kāyo kho Māgandiya phoṭṭhabbārāmo --pe-- mano kho Māgandiya dhammārāmo dhammarato dhammasammudito, so Tathāgatassa danto gutto rakkhito saṃvuto, tassa ca saṃvarāya dhammaṃ deseti. 
Idan-nu te etaṃ Māgandiya sandhāya bhāsitaṃ: bhūnahu samaṇo Gotamo ti. 
-- Etad-eva kho pana me bho Gotama sandhāya bhāsitaṃ: 
bhūnahu samaṇo Gotamo ti, taṃ kissa hetu: evaṃ hi no sutte ocaratīti. 
Taṃ kim-maññasi Māgandiya: idh’ ekacco cakkhu-(504)viññeyyehi rūpehi paricāritapubbo assa iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, so aparena samayena rūpānaṃ yeva samudayañ-ca atthagamañ-ca assādañca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṃ viditvā rūpataṇhaṃ pahāya rūpapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihareyya. 
Imassa pana te Māgandiya kim-assa vacanīyan-ti. 
-- Na kiñci bho Gotama. 
-- Taṃ kim-maññasi Māgandiya: idh’ ekacco sotaviññeyyehi saddehi --pe-- ghānaviññeyyehi gandhehi -- jivhāviññeyyehi rasehi -- kāyaviññeyyehi phoṭṭhabbehi paricāritapubbo assa iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, so aparena samayena phoṭṭhabbānaṃ yeva samudayañca atthagamañ-ca assādañ-ca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṃ viditvā phoṭṭhabbataṇhaṃ pahāya phoṭṭhabbapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihareyya. 
Imassa pana te Māgandiya kim-assa vacanīyan-ti. 
-- Na kiñci bho Gotama. 
Ahaṃ kho pana Māgandiya pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgibhūto paricāresiṃ, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi --pe-- ghānaviññeyyehi gandhehi -- jivhāviññeyyehi rasehi -- kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. 
Tassa mayhaṃ Māgandiya tayo pāsādā ahesuṃ, eko vassiko eko hemantiko eko gimhiko. 
So kho ahaṃ Māgandiya vassike pāsāde vassike cattāro māse nippurisehi turiyehi paricāriyamāno na heṭṭhāpāsādaṃ orohāmi. 
So aparena samayena kāmānaṃ yeva samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañca nissaraṇañ-ca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto viharāmi. 
So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante; so tesaṃ na pihemi, na tattha abhiramāmi, taṃ kissa hetu: 
Yā h’ ayaṃ Māgandiya rati aññatr’ eva kāmehi aññatra akusalehi dhammehi api dibbaṃ (505) sukhaṃ samadhiggayha tiṭṭhati tāya ratiyā ramamāno hīnassa na pihemi, na tattha abhiramāmi. 
Seyyathā pi Māgandiya gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreyya, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi --pe-- ghānaviññeyyehi gandhehi -- jivhāviññeyyehi rasehi -- kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. 
So kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya devānaṃ Tāvatiṃsānaṃ sahabyataṃ. 
So tattha Nandane vane accharāsaṅghaparivuto dibbehi pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreyya. 
So passeyya gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgibhūtaṃ paricārayamānaṃ. 
Taṃ kim-maññasi Māgandiya api nu so devaputto Nandane vane accharāsaṅghaparivuto dibbehi pañcahi kāmaguṇehi samappito samaṅgibhūto paricārayamāno amussa gahapatissa vā gahapatiputtassa vā piheyya mānusakānaṃ vā pañcannaṃ kāmaguṇānaṃ, mānusakehi vā kāmehi āvaṭṭeyyāti. 
-- No h’ idaṃ bho Gotama, taṃ kissa hetu: 
Mānusakehi bho Gotama kāmehi dibbā kāmā abhikkantatarā ca paṇītatarā cāti. 
-- Evam-eva kho ahaṃ Māgandiya pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgibhūto paricāresiṃ, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi --pe-- ghānaviññeyyehi gandhehi -- jivhāviññeyyehi rasehi -- kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kanehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. 
So aparena samayena kāmānaṃ yeva samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto viharāmi. 
So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena (506) pariḍayhamāne kāme paṭisevante; so tesaṃ na pihemi, na tattha abhiramāmi, taṃ kissa hetu: 
Yā h’ ayaṃ Māgandiya rati aññatr’ eva kāmehi aññatra akusalehi dhammehi api dibbaṃ sukhaṃ samadhiggayha tiṭṭhati tāya ratiyā ramamāno hīnassa na pihemi, na tattha abhiramāmi. 
Seyyathā pi Māgandiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeyya, tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ, tassa so bhisakko sallakatto bhesajjaṃ kareyya, so taṃ bhesajjaṃ āgamma kuṭṭhehi parimucceyya, arogo assa sukhī serī sayaṃvasī yenakāmaṅgamo. 
So aññaṃ kuṭṭhiṃ purisaṃ passeyya arugattaṃ pakkagattaṃ kimīhi khajjamānaṃ nakhehi vaṇamukhāni vippatacchamānaṃ aṅgārakāsuyā kāyaṃ paritāpentaṃ. 
Taṃ kim-maññasi Māgandiya: api nu so puriso amussa kuṭṭhissa purisassa piheyya aṅgārakāsuyā vā bhesajjapaṭisevanāya vā ti. 
-- No h’ idaṃ bho Gotama, taṃ kissa hetu: 
Roge hi bho Gotama sati bhesajjena karaṇīyaṃ hoti, roge asati bhesajjena karaṇīyaṃ na hotīti. 
-- Evameva kho ahaṃ Māgandiya pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgibhūto paricāresiṃ, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi --pe-- ghānaviññeyyehi gandhehi -- jivhāviññeyyehi rasehi -- kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. 
So aparena samayena kāmānaṃ yeva samudayañ-ca atthagamañ-ca assādañca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto viharāmi. 
So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante; so tesaṃ na pihemi, na tattha abhiramāmi, taṃ kissa hetu: 
Yā h’ ayaṃ Māgandiya rati aññatr’ eva kāmehi aññatra akusalehi dhammehi api dibbaṃ sukhaṃ samadhiggayha tiṭṭhati tāya ratiyā ramamāno hīnassa na pihemi, na tattha abhiramāmi. 
(507) Seyyathā pi Māgandiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeyya, tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ, tassa so bhisakko sallakatto bhesajjaṃ kareyya, so taṃ bhesajjaṃ āgamma kuṭṭhehi parimucceyya, arogo assa sukhī serī sayaṃvasī yenakāmaṅgamo; tam-enaṃ dve balavanto purisā nānābāhāsu gahetvā aṅgārakāsuṃ upakaḍḍheyyuṃ. 
Taṃ kimmaññasi Māgandiya: api nu so puriso iti c’ iti c’ eva kāyaṃ sannāmeyyāti. 
-- Evaṃ bho Gotama, taṃ kissa hetu: 
Asu hi bho Gotama aggi dukkhasamphasso c’ eva mahābhitāpo ca mahāpariḷāho cāti. 
-- Taṃ kim-maññasi Māgandiya: 
idān’ eva nu kho so aggi dukkhasamphasso c’ eva mahābhitāpo ca mahāpariḷāho ca, udāhu pubbe pi so aggi dukkhasamphasso c’ eva mahābhitāpo ca mahāpariḷāho cāti. 
-- Idāni c’ eva bho Gotama so aggi dukkhasamphasso c’ eva mahābhitāpo ca mahāpariḷāho ca, pubbe pi so aggi dukkhasamphasso c’ eva mahābhitāpo ca mahāpariḷāho ca. Asu hi ca bho Gotama kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno upahatindriyo dukkhasamphasse yeva aggismiṃ sukham-iti viparītasaññaṃ paccalatthāti. 
-- Evam-eva kho Māgandiya atītampi addhānaṃ kāmā dukkhasamphassā c’ eva mahābhitāpā ca mahāpariḷāhā ca, anāgatam-pi addhānaṃ kāmā dukkhasamphassā c’ eva mahābhitāpā ca mahāpariḷāhā ca, etarahi pi paccuppannaṃ addhānaṃ kāmā dukkhasamphassā c’ eva mahābhitāpā ca mahāpariḷāhā ca. Ime ca Māgandiya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā upahatindriyā dukkhasamphasses’ eva kāmesu sukham-iti viparītasaññaṃ paccalatthuṃ. 
Seyyathā pi Māgandiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeti, yathā yathā kho Māgandiya asu kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeti tathā tathā ’ssa tāni vaṇamukhāni (508) asucitarāni c’ eva honti duggandhatarāni ca pūtikatarāni ca, hoti c’ eva kāci sātamattā assādamattā yadidaṃ vaṇamukhānaṃ kaṇḍūvanahetu; evam-eva kho Māgandiya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā kāme paṭisevanti, yathā yathā kho Māgandiya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā kāme paṭisevanti tathā tathā tesaṃ sattānaṃ kāmataṇhā c’ eva pavaḍḍhati kāmapariḷāhena ca pariḍayhanti, hoti c’ eva kāci sātamattā assādamattā yadidaṃ pañca kāmaguṇe paṭicca. 
Taṃ kim-maññasi Māgandiya: api nu te diṭṭho vā suto vā rājā vā rājamahāmatto vā pañcahi kāmaguṇehi samappito samaṅgibhūto paricārayamāno kāmataṇhaṃ appahāya kāmapariḷāhaṃ appaṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihāsi vā viharati vā viharissati vā ti. 
-- No h’ idaṃ bho Gotama. 
-- Sādhu Māgandiya; mayā pi kho etaṃ Māgandiya n’ eva diṭṭhaṃ na sutaṃ: rājā vā rājamahāmatto vā pañcahi kāmaguṇehi samappito samaṅgibhūto paricārayamāno kāmataṇhaṃ appahāya kāmapariḷāhaṃ appaṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihāsi vā viharati vā viharissati vā. Atha kho Māgandiya ye hi keci samaṇā vā brāhmaṇā vā vigatapipāsā ajjhattaṃ vūpasantacittā vihaṃsu vā viharanti vā viharissanti vā sabbe te kāmānaṃ yeva samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañca nissaraṇañ-ca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāsā ajjhattaṃ vūpasantacittā vihaṃsu vā viharanti vā viharissanti vā ti. 
Atha kho Bhagavā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi. 
Ārogyaparamā lābhā, nibbānaṃ paramaṃ sukhaṃ, aṭṭhaṅgiko ca maggānaṃ khemaṃ amatagāminan-ti. 
Evaṃ vutte Māgandiyo paribbājako Bhagavantaṃ etadavoca: 
Acchariyaṃ bho Gotama, abbhutaṃ bho Gotama, yāva subhāsitañ-c’ idaṃ bhotā Gotamena: 
(509) Ārogyaparamā lābhā, nibbānaṃ paramaṃ sukhan-ti. 
Mayā pi kho etaṃ bho Gotama sutaṃ pubbakānaṃ paribbājakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: 
Ārogyaparamā lābhā, nibbānaṃ paramaṃ sukhan-ti, ta-y-idaṃ bho Gotama sametīti. 
-- Yaṃ pana te etaṃ Māgandiya sutaṃ pubbakānaṃ paribbājakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: 
Ārogyaparamā lābhā, nibbānaṃ paramaṃ sukhan-ti, kataman-taṃ ārogyaṃ, kataman-taṃ nibbānan-ti. Evaṃ vutte Māgandiyo paribbājako sakān’ eva sudaṃ gattāni pāṇinā anomajjati: 
Idan-taṃ bho Gotama ārogyaṃ, idan-taṃ nibbānaṃ. 
Ahaṃ hi bho Gotama etarahi arogo sukhī, na maṃ kiñci ābādhatīti. 
Seyyathā pi Māgandiya jaccandho puriso, so na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhikāni rūpāni, na passeyya samavisamaṃ, na passeyya tārakārūpāni, na passeyya candimasuriye. 
So suṇeyya cakkhumato bhāsamānassa: chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti, so odātapariyesanaṃ careyya. 
Tam-en’ aññataro puriso telamasikatena sāhuḷacīvarena vañceyya: idan-te ambho purisa odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti. 
So taṃ patigaṇheyya, paṭiggahetvā pārupeyya, pārupitvā attamano attamanavācaṃ nicchāreyya: chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti. Taṃ kimmaññasi Māgandiya: api nu so jaccandho puriso jānanto passanto amuṃ telamasikataṃ sāhuḷacīvaraṃ patigaṇheyya, paṭiggahetvā pārupeyya, pārupitvā attamano attamanavācaṃ nicchāreyya: chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti, udāhu cakkhumato saddhāyāti. 
-- Ajānanto hi bho Gotama apassanto asu jaccandho puriso amuṃ telamasikataṃ sāhuḷacīvaraṃ patigaṇheyya, paṭiggahetvā pārupeyya, pārupitvā attamano attamanavācaṃ nicchāreyya: 
(510) chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti, cakkhumato saddhāyāti. 
-- Evam-eva kho Māgandiya aññatitthiyā paribbājakā andhā acakkhukā, ajānantā ārogyaṃ apassantā nibbānaṃ atha ca pan’ imaṃ gāthaṃ bhāsanti: 
Arogyaparamā lābhā, nibbānaṃ paramaṃ sukhan-ti. 
Pubbakeh’ esā Māgandiya arahantehi sammāsambuddhehi gāthā bhāsitā: 
Ārogyaparamā lābhā, nibbānaṃ paramaṃ sukhaṃ, aṭṭhaṅgiko ca maggānaṃ khemaṃ amatagāminan-ti. 
Sā etarahi anupubbena puthujjanagatā. 
Ayaṃ kho pana Māgandiya kāyo rogabhūto gaṇḍabhūto sallabhūto aghabhūto ābādhabhūto, so tvaṃ imaṃ kāyaṃ rogabhūtaṃ gaṇḍabhūtaṃ sallabhūtaṃ aghabhūtaṃ ābādhabhūtaṃ: 
Idan-taṃ bho Gotama ārogyaṃ, idan-taṃ nibbānan-ti vadesi. 
Taṃ hi te Māgandiya ariyaṃ cakkhuṃ na-tthi yena tvaṃ ariyena cakkhunā ārogyaṃ jāneyyāsi nibbānaṃ passeyyāsīti. 
Evaṃ pasanno ahaṃ bhoto Gotamassa: pahoti me bhavaṃ Gotamo tathā dhammaṃ desetuṃ yathā ’haṃ ārogyaṃ jāneyyaṃ nibbānaṃ passeyyan-ti. 
-- Seyyathā pi Māgandiya jaccandho puriso, so na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhikāni rūpāni, na passeyya samavisamaṃ, na passeyya tārakārūpāni, na passeyya candimasuriye. 
Tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ, tassa so bhisakko sallakatto bhesajjaṃ kareyya, so taṃ bhesajjaṃ āgamma na cakkhūni uppādeyya cakkhūni visodheyya. 
Taṃ kim-maññasi Māgandiya: nanu so vejjo yāvad-eva kilamathassa vighātassa bhāgī assāti. 
-- Evaṃ bho Gotama. 
-- Evam-eva kho Māgandiya ahañ-c’ eva te dhammaṃ deseyyaṃ: 
idan-taṃ ārogyaṃ, idan-taṃ nibbānan-ti, so tvaṃ ārogyaṃ na jāneyyāsi nibbānaṃ na passeyyāsi, so mam’ assa kilamatho, sā mam’ assa vihesā ti. 
(511) Evaṃ pasanno ahaṃ bhoto Gotamassa: pahoti me bhavaṃ Gotamo tathā dhammaṃ desetuṃ yathā ’haṃ ārogyaṃ jāneyyaṃ nibbānaṃ passeyyan-ti. 
-- Seyyathā pi Māgandiya jaccandho puriso, so na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhikāni rūpāni, na passeyya samavisamaṃ, na passeyya tārakārūpāni, na passeyya candimasuriye. 
So suṇeyya cakkhumato bhāsamānassa: chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti, so odātapariyesanaṃ careyya. 
Tam-en’ aññataro puriso telamasikatena sāhuḷacīvarena vañceyya: idan-te ambho purisa odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti. So taṃ patiganheyya, paṭiggahetvā pārupeyya. 
Tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ, tassa so bhisakko sallakatto bhesajjaṃ kareyya, uddhavirecanaṃ adhovirecanaṃ añjanaṃ paccañjanaṃ natthukammaṃ; so taṃ bhesajjaṃ āgamma cakkhūni uppādeyya cakkhūni visodheyya, tassa saha cakkhuppādā yo amusmiṃ telamasikate sāhuḷacīvare chandarāgo so pahīyetha, tañ-ca naṃ purisaṃ amittato pi daheyya paccatthikato pi daheyya, api ca jīvitā voropetabbaṃ maññeyya: dīgharattaṃ vata bho ahaṃ iminā purisena telamasikatena sāhuḷacīvarena nikato vañcito paladdho: idan-te ambho purisa odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti. 
Evam-eva kho Māgandiya ahañ-c’ eva te dhammaṃ deseyyaṃ: idan-taṃ ārogyaṃ, idan-taṃ nibbānan-ti, so tvaṃ ārogyaṃ jāneyyāsi nibbānaṃ passeyyāsi, tassa te saha cakkhuppādā yo pañcas’ upādānakkhandhesu chandarāgo so pahīyetha; api ca te evam-assa: dīgharattaṃ vata bho ahaṃ iminā cittena nikato vañcito paladdho, ahaṃ hi rūpaṃ yeva upādiyamāno upādiyiṃ, vedanaṃ yeva upādiyamāno upādiyiṃ, saññaṃ yeva upādiyamāno upādiyiṃ, saṅkhāre yeva upādiyamāno upādiyiṃ, viññāṇaṃ yeva upādiyamāno upādiyiṃ; tassa me upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanas-(512)supāyāsā sambhavanti, evam-etassa kevalassa dukkhakkhandhassa samudayo hotīti. 
Evaṃ pasanno ahaṃ bhoto Gotamassa: pahoti me bhavaṃ Gotamo tathā dhammaṃ desetuṃ yathā ’haṃ imamhā āsanā anandho vuṭṭhaheyyan-ti. 
-- Tena hi tvaṃ Māgandiya sappurise bhajeyyāsi; yato kho tvaṃ Māgandiya sappurise bhajissasi, tato tvaṃ Māgandiya saddhammaṃ sossasi; 
yato kho tvaṃ Māgandiya saddhammaṃ sossasi, tato tvaṃ Māgandiya dhammānudhammaṃ paṭipajjissasi; yato kho tvaṃ Māgandiya dhammānudhammaṃ paṭipajjissasi, tato tvaṃ Māgandiya sāmaṃ yeva ñassasi sāmaṃ dakkhisi: ime rogā gaṇḍā sallā, idha rogā gaṇḍā sallā aparisesā nirujjhanti; 
tassa me upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhakkhandhassa nirodho hotīti. 
Evaṃ vutte Māgandiyo paribbājako Bhagavantaṃ etadavoca: 
Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ labheyyaṃ upasampadan-ti. 
-- Yo kho Māgandiya aññatitthiyapubbo imasmim dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ, so cattāro māse parivasati, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya; api ca m’ ettha puggalavemattatā viditā ti. 
-- Sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, ahaṃ cattāri vassāni parivasissāmi, catunnaṃ maṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhu-(513)bhāvāyāti. 
Alattha kho Māgandiyo paribbājako Bhagavato santike pabbajjaṃ alattha upasampadaṃ. 
Acirūpasampanno kho pan’ āyasmā Māgandiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass’ eva yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi. 
Aññataro kho pan’ āyasmā Māgandiyo arahataṃ ahosīti. 
MĀGANDIYASUTTANTAṂ PAÑCAMAṂ. 
76. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kosambiyaṃ viharati Ghositārāme. 
Tena kho pana samayena Sandako paribbājako Pilakkhaguhāyaṃ paṭivasati mahatiyā paribbājakaparisāya saddhiṃ pañcamattehi paribbājakasatehi. 
Atha kho āyasmā Ānando sāyanhasamayaṃ paṭisallāṇā vuṭṭhito bhikkhū āmantesi: 
Āyām’ āvuso yena Devakaṭasobbho ten’ upasaṅkamissāma guhādassanāyāti. 
Evam-āvuso ti kho te bhikkhū āyasmato Ānandassa paccassosuṃ. 
Atha kho āyasmā Ānando sambahulehi bhikkhūhi saddhiṃ yena Devakaṭasobbho ten’ upasaṅkami. 
Tena kho pana samayena Sandako paribbājako mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddāya mahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā, seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddak-(514)khāyikaṃ itibhavābhavakathaṃ iti vā. Addasā kho Sandako paribbājako āyasmantaṃ Ānandaṃ dūrato va āgacchantaṃ, disvāna sakaṃ parisaṃ saṇṭhapesi: 
Appasaddā bhonto hontu, mā bhonto saddam-akattha, ayaṃ samaṇassa Gotamassa sāvako āgacchati samaṇo Ānando. 
Yāvatā kho pana samaṇassa Gotamassa sāvakā Kosambiyaṃ paṭivasanti ayaṃ tesaṃ aññataro samaṇo Ānando. 
Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino, app-eva nāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyāti. 
Atha kho te paribbājakā tuṇhī ahesuṃ. 
Atha kho āyasmā Ānando yena Sandako paribbājako ten’ upasaṅkami. 
Atha kho Sandako paribbājako āyasmantaṃ Ānandaṃ etad-avoca: 
Etu kho bhavaṃ Ānando, sāgataṃ bhoto Ānandassa, cirassaṃ kho bhavaṃ Ānando imaṃ pariyāyam-akāsi yadidaṃ idh’ āgamanāya; nisīdatu bhavaṃ Ānando, idam-āsanaṃ paññattan-ti. Nisīdi kho āyasmā Ānando paññatte āsane. 
Sandako pi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Sandakaṃ paribbājakam āyasmā Ānando etad-avoca: 
Kāya nu ’ttha Sandaka etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā ti. 
-- Tiṭṭhat’ esā bho Ānanda kathā yāya mayaṃ etarahi kathāya sannisinnā, n’ esā bhoto Ānandassa kathā dullabhā bhavissati pacchā pi savanāya. 
Sādhu vata bhavantaṃ yeva Ānandaṃ paṭibhātu sake ācariyake dhammī kathā ti. 
-- Tena hi Sandaka suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti. 
Evaṃ bho ti kho Sandako paribbājako āyasmato Ānandassa paccassosi. 
Āyasmā Ānando etad-avoca: 
Cattāro ’me Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena abrahmacariyavāsā akkhātā, cattāri ca anassāsikāni brahmacariyāni akkhātāni, yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalan-ti. 
-- Katame pana te bho Ānanda tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsā akkhātā yattha (515) viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalan-ti. 
Idha Sandaka ekacco satthā evaṃvādī hoti evaṃdiṭṭhi: 
Na-tthi dinnaṃ na-tthi yiṭṭhaṃ na-tthi hutaṃ, na-tthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, na-tthi ayaṃ loko na-tthi paro loko, na-tthi mātā na-tthi pitā, na-tthi sattā opapātikā, na-tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṃ parañ-ca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. 
Cātummahābhūtiko ayaṃ puriso, yadā kālaṃ karoti paṭhavī paṭhavīkāyaṃ anupeti anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṅkamanti, āsandipañcamā purisā mataṃ ādāya gacchanti, yāv’ āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhīni bhavanti. 
Bhassantāhutiyo, dattupaññattaṃ yad-idaṃ dānaṃ. 
Tesaṃ tucchaṃ musā vilāpo ye keci atthikavādaṃ vadanti. 
Bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti na honti param-maraṇā ti. 
Tatra Sandaka viññū puriso iti paṭisañcikkhati: 
Ayaṃ kho bhavaṃ satthā evaṃvādī evaṃdiṭṭhi: 
Na-tthi dinnaṃ na-tthi yiṭṭhaṃ --pe-- na honti param-maraṇā ti. Sace imassa bhoto satthuno saccaṃ vacanaṃ, akatena me ettha kataṃ, avusitena me ettha vusitaṃ; ubho pi mayaṃ ettha samasamā sāmaññapattā, yo cāhaṃ na vadāmi: ubho kāyassa bhedā ucchijjissāma vinassissāma na bhavissāma param-maraṇā ti. Atirekaṃ kho pan’ imassa bhoto satthuno naggiyaṃ muṇḍiyaṃ ukkuṭikappadhānaṃ kesamassulocanaṃ, yo ’haṃ puttasambādhasayanaṃ ajjhāvasanto Kāsikacandanaṃ paccanubhonto mālāgandhavilepanaṃ dhārento jātarūparajataṃ sādiyanto iminā bhotā satthārā samasamagatiko bhavissāmi abhisamparāyaṃ. 
So ’haṃ kiṃ jānanto kiṃ passanto imasmiṃ satthari brahmacariyaṃ carissāmi. 
So: abrahmacariyavāso ayan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. 
Ayaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṃ brahma-(516)cariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
Puna ca paraṃ Sandaka idh’ ekacco satthā evaṃvādī hoti evaṃdiṭṭhi: 
Karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇam-atimāpayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato, karato na karīyati pāpaṃ; 
khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya na-tthi tatonidānaṃ pāpaṃ, na-tthi pāpassa āgamo; dakkhiṇañ-ce pi Gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento na-tthi tatonidānaṃ pāpaṃ, na-tthi pāpassa āgamo; uttarañ-ce pi Gaṅgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento na-tthi tatonidānaṃ puññaṃ, na-tthi puññassa āgamo; dānena damena saṃyamena saccavajjena na-tthi puññaṃ, na-tthi puññassa āgamo ti. 
Tatra Sandaka viññū puriso iti paṭisañcikkhati: 
Ayaṃ kho bhavaṃ satthā evaṃvādī evaṃdiṭṭhi: 
Karato kārayato --pe-- na-tthi puññassa āgamo ti. Sace imassa bhoto satthuno saccaṃ vacanaṃ, akatena me ettha kataṃ, avusitena me ettha vusitaṃ; ubho pi mayaṃ ettha samasamā sāmaññapattā, yo cāhaṃ na vadāmi: ubhinnaṃ kurutaṃ na karīyati pāpan-ti. Atirekaṃ kho pan’ imassa bhoto satthuno --pe-- brahmacariyaṃ carissāmi. 
So: abrahmacariyavāso ayan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. 
Ayaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
Puna ca paraṃ Sandaka idh’ ekacco satthā evaṃvādī hoti evaṃdiṭṭhi: 
Na-tthi hetu na-tthi paccayo sattānaṃ saṅkilesāya, ahetu appaccayā sattā saṅkilissanti; na-tthi hetu na-tthi paccayo sattānaṃ visuddhiyā, ahetu appaccayā sattā visujjhanti; na-tthi balaṃ na-tthi viriyaṃ na-tthi purisat-(517)thāmo na-tthi purisaparakkamo, sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chass-evābhijātisu sukhadukkhaṃ paṭisaṃvedentīti. 
Tatra Sandaka viññū puriso iti paṭisañcikkhati: 
Ayaṃ kho bhavaṃ satthā evaṃvādī evaṃdiṭṭhi: 
Na-tthi hetu natthi paccayo --pe-- sukhadukkhaṃ paṭisaṃvedentīti. 
Sace imassa bhoto satthuno saccaṃ vacanaṃ, akatena me ettha kataṃ, avusitena me ettha vusitaṃ; ubho pi mayaṃ ettha samasamā sāmaññapattā, yo cāhaṃ na vadāmi: ubho ahetu appaccayā visujjhissāmāti. 
Atirekaṃ kho pan’ imassa bhoto satthuno --pe-- brahmacariyaṃ carissāmi. 
So: abrahmacariyavāso ayan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. 
Ayaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
Puna ca paraṃ Sandaka idh’ ekacco satthā evaṃvādī hoti evaṃdiṭṭhi: 
Satt’ ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyi-ṭṭhitā, te na iñjanti na vipariṇamanti na aññamaññaṃ byābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Katame satta: paṭhavīkāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve, satt’ ime. 
Ime satta kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyi-ṭṭhitā, te na iñjanti na vipariṇamanti na aññamaññaṃ byābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Tattha na-tthi hantā vā ghātetā vā sotā vā sāvetā vā viññātā vā viññāpetā vā. Ye pi tiṇhena satthena sīsaṃ chindati, na koci kañci jīvitā voropeti, sattannaṃ tv-eva kāyānamantarena satthaṃ vivaram-anupatati. 
Cuddasa kho pan’ imāni yonipamukhasatasahassāni saṭṭhi ca satāni cha ca satāni, pañca ca kammuno satāni pañca ca kammāni tīṇi ca kammāni kamme ca aḍḍhakamme ca, dvaṭṭhi paṭipadā, dvaṭṭh’ antarakappā, chaḷ-ābhijātiyo, aṭṭha purisabhūmiyo, ekūnapaññāsa ājīvasate, ekūnapaññāsa paribbājasate, ekūna-(518)paññāsa nāgāvāsasate, vīse indriyasate, tiṃse nirayasate, chattiṃsa rajodhātuyo, satta saññigabbhā, satta asaññigabbhā, satta nigaṇṭhigabbhā, satta devā satta mānusā satta pesācā satta sarā satta pavuṭā satta papātā satta papātasatāni satta supinā satta supinasatāni, cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhass’ antaṃ karissanti. 
Tattha na-tthi: iminā ’haṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi paripakkaṃ vā kammaṃ phussa phussa byantikarissāmīti, hevaṃ na-tthi. 
Doṇamite sukhadukkhe, pariyantakaṭe saṃsāre na-tthi hāyanavaḍḍhane na-tthi ukkaṃsāvakaṃse. 
Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam-eva paleti, evam-evaṃ bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhass’ antaṃ karissantīti. 
Tatra Sandaka viññū puriso iti paṭisañcikkhati: 
Ayaṃ kho bhavaṃ satthā evaṃvādī evaṃdiṭṭhi: 
Satt’ ime kāyā --pe-- dukkhass’ antaṃ karissantīti. 
Sace imassa bhoto satthuno saccaṃ vacanaṃ, akatena me ettha kataṃ, avusitena me ettha vusitaṃ; ubho pi mayaṃ ettha samasamā sāmaññapattā, yo cāhaṃ na vadāmi: ubho sandhāvitvā saṃsaritvā dukkhass’ antaṃ karissāmāti. 
Atirekaṃ kho pan’ imassa bhoto satthuno naggiyaṃ muṇḍiyaṃ ukkuṭikappadhānaṃ kesamassulocanaṃ, yo ’haṃ puttasambādhasayanaṃ ajjhāvasanto Kāsikacandanaṃ paccanubhonto mālāgandhavilepanaṃ dhārento jātarūparajataṃ sādiyanto iminā bhotā satthārā samasamagatiko bhavissāmi abhisamparāyaṃ. 
So ’haṃ kiṃ jānanto kiṃ passanto imasmiṃ satthari brahmacariyaṃ carissāmi. 
So: abrahmacariyavāso ayan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. 
Ayaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena catuttho abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
Ime kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsā akkhātā (519) yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalan-ti. 
-- Acchariyaṃ bho Ānanda, abbhutaṃ bho Ānanda, yāvañ-c’ 
idaṃ tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsā va samānā abrahmacariyavāsā ti akkhātā yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
Katamāni pana tāni bho Ānanda tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāri anassāsikāni brahmacariyāni akkhātāni yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalan-ti. 
Idha Sandaka ekacco satthā sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan-ti. So suññam-pi agāraṃ pavisati, piṇḍampi na labhati, kukkuro pi ḍasati, caṇḍena pi hatthinā samāgacchati, caṇḍena pi assena samāgacchati, caṇḍena pi goṇena samāgacchati, itthiyā pi purisassa pi nāmam-pi gottam-pi pucchati, gāmassa pi nigamassa pi nāmam-pi maggam-pi pucchati. 
So: kim-idan-ti puṭṭho samāno: suññaṃ me agāraṃ pavisitabbaṃ ahosi, tena pāvisiṃ; piṇḍam-me aladdhabbaṃ ahosi, tena nālatthaṃ; kukkurena ḍasitabbaṃ ahosi, ten’ amhi daṭṭho; caṇḍena hatthinā samāgantabbaṃ ahosi, tena samāgamaṃ; caṇḍena assena samāgantabbaṃ ahosi, tena samāgamaṃ; caṇḍena goṇena samāgantabbaṃ ahosi, tena samāgamaṃ; itthiyā pi purisassa pi nāmam-pi gottampi pucchitabbaṃ ahosi, tenāpucchiṃ; gāmassa pi nigamassa pi nāmam-pi maggam-pi pucchitabbaṃ ahosi, tenāpucchinti. 
Tatra Sandaka viññū puriso iti paṭisañcikkhati: 
Ayaṃ kho bhavaṃ satthā sabbaññū sabbadassāvī --pe-- tenāpucchin-ti. So: anassāsikaṃ idaṃ brahmacariyan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. 
Idaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamaṃ anassāsikaṃ brahmacariyaṃ akkhā-(520)taṃ yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
Puna ca paraṃ Sandaka idh’ ekacco satthā anussaviko hoti anussavasacco, so anussavena itihītihaparamparāya piṭakasampadāya dhammaṃ deseti. 
Anussavikassa kho pana Sandaka satthuno anussavasaccassa sussatam-pi hoti dussatam-pi hoti, tathā pi hoti aññathā pi hoti. 
Tatra Sandaka viññū puriso iti paṭisañcikkhati: 
Ayaṃ kho bhavaṃ satthā anussaviko anussavasacco, so anussavena itihītihaparamparāya piṭakasampadāya dhammaṃ deseti; anussavikassa kho pana satthuno anussavasaccassa sussatam-pi hoti dussatam-pi hoti, tathā pi hoti aññathā pi hoti. 
So: anassāsikaṃ idaṃ brahmacariyan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. 
Idaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyaṃ anassāsikaṃ brahmacariyaṃ akkhātaṃ yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
Puna ca paraṃ Sandaka idh’ ekacco satthā takkī hoti vīmaṃsī, so takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ dhammaṃ deseti. 
Takkissa kho pana Sandaka satthuno vīmaṃsissa sutakkitam-pi hoti duttakkitam-pi hoti, tathā pi hoti aññathā pi hoti. 
Tatra Sandaka viññū puriso iti paṭisañcikkhati: 
Ayaṃ kho bhavaṃ satthā takkī vīmaṃsī, so takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ dhammaṃ deseti; takkissa kho pana satthuno vīmaṃsissa sutakkitam-pi hoti duttakkitam-pi hoti, tathā pi hoti aññathā pi hoti. 
So: anassāsikaṃ idaṃ brahmacariyan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. 
Idaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyaṃ anassāsikaṃ brahmacariyaṃ akkhātaṃ yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
Puna ca paraṃ Sandaka idh’ ekacco satthā mando hoti momuho, so mandattā momuhattā tathā tathā pañhaṃ (521) puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ: 
evam-pi me no, tathā pi me no, aññathā pi me no, no ti pi me no, no no ti pi me no ti. Tatra Sandaka viññū puriso iti paṭisañcikkhati: 
Ayaṃ kho bhavaṃ satthā mando momuho --pe-- no no ti pi me no ti. So: anassāsikaṃ idaṃ brahmacariyan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. 
Idaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena catutthaṃ anassāsikaṃ brahmacariyaṃ akkhātaṃ yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
Imāni kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāri anassāsikāni brahmacariyāni akkhātāni yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalan-ti. 
-- Acchariyaṃ bho Ānanda, abbhutaṃ bho Ānanda, yāvañ-c’ idaṃ tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāri anassāsikān’ eva brahmacariyāni anassāsikāni brahmacariyānīti akkhātāni yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
So pana bho Ānanda satthā kiṃvādī kimakkhāyī yattha viññū puriso sasakkaṃ brahmacariyaṃ vaseyya vasanto ca ārādheyya ñāyaṃ dhammaṃ kusalan-ti. 
Idha Sandaka Tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. 
So imaṃ lokaṃ sadevakaṃ --pe-- sayaṃ abhiññā sacchikatvā pavedeti --pe-- brahmacariyaṃ pakāseti. 
Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto -- yathā Kandarakasuttaṃ evaṃ vitthāretabbaṃ --. 
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Yasmiṃ kho Sandaka satthari sāvako evarūpaṃ uḷāraṃ visesaṃ adhigacchati, 
(522) tattha viññū puriso sasakkaṃ brahmacariyaṃ vaseyya vasanto ca ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
Puna ca paraṃ Sandaka bhikkhu vitakkavicārānaṃ vūpasamā --pe-- dutiyaṃ jhānaṃ -- tatiyaṃ jhānaṃ -- catutthaṃ jhānaṃ upasampajja viharati. 
Yasmiṃ kho Sandaka satthari sāvako --pe-- ñāyaṃ dhammaṃ kusalaṃ. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. 
So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekampi jātiṃ dve pi jātiyo --pe-- iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
Yasmiṃ kho Sandaka satthari sāvako --pe-- ñāyaṃ dhammaṃ kusalaṃ. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. 
So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajānāti. 
Yasmiṃ kho Sandaka satthari sāvako --pe-- ñāyaṃ dhammaṃ kusalaṃ. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. 
So: idaṃ dukkhan-ti yathābhūtaṃ pajānāti --pe-- ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. 
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati; 
vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Yasmiṃ kho Sandaka satthari sāvako evarūpaṃ uḷāraṃ visesaṃ adhigacchati, tattha viññū puriso sasakkaṃ brahmacariyaṃ vaseyya vasanto ca ārādheyya ñāyaṃ dhammaṃ kusalan-ti. 
Yo pana so bho Ānanda bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadatto parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, paribhuñ-(523)jeyya so kāme ti. 
-- Yo so Sandaka bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, abhabbo so pañca ṭhānāni ajjhācarituṃ: abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ, abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādātuṃ, abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ patisevituṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ, abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme paribhuñjituṃ seyyathā pi {pubbe} agāriyabhūto. 
Yo so Sandaka bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññāvimutto, abhabbo so imāni pañca ṭhānāni ajjhācaritun-ti. 
Yo pana so bho Ānanda bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, tassa carato c’ eva tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitaṃ: khīṇā me āsavā ti. 
-- Tena hi Sandaka upaman-te karissāmi, upamāya p’ idh’ ekacce viññū purisā bhāsitassa atthaṃ ājānanti. 
Seyyathā pi Sandaka purisassa hatthapādā chinnā, tassa carato c’ eva tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ chinnā va hatthapādā, api ca kho naṃ paccavekkhamāno jānāti: chinnā me hatthapādā ti, evam-eva kho Sandaka yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, tassa carato c’ eva tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ khīṇā va āsavā, api ca kho naṃ paccavekkhamāno jānāti: khīṇā me āsavā ti. 
Kīva bahukā pana bho Ānanda imasmiṃ dhammavinaye niyyātāro ti. 
-- Na kho Sandaka ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyo va ye imasmiṃ dhammavinaye niyyātāro ti. 
-- Acchariyaṃ bho Ānanda, abbhutaṃ bho Ānanda, na ca nāma sadhammokkaṃsanā bhavissati na paradhammavambhanā, āyatane ca dhammadesanā tāva (524) bahukā ca niyyātāro paññāyissanti, ime pan’ ājīvikā puttamatāya puttā, attānañ-c’ eva ukkaṃsenti pare ca vambhenti, tayo c’ eva niyyātāro paññāpenti, seyyathīdaṃ Nandaṃ Vacchaṃ, Kisaṃ Saṅkiccaṃ, Makkhaliṃ Gosālan-ti. 
Atha kho Sandako paribbājako sakaṃ parisaṃ āmantesi: 
Carantu bhonto, samaṇe Gotame brahmacariyavāso, na dāni sukaraṃ amhehi lābhasakkārasiloke pariccajitun-ti. 
Itih’ idaṃ Sandako paribbājako sakaṃ parisaṃ uyyojesi Bhagavati brahmacariye ti. 
SANDAKASUTTANTAṂ CHAṬṬHAṂ.