You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
18. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme. 
Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaram-ādāya Kapilavatthuṃ piṇḍāya pāvisi. 
Kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena Mahāvanaṃ ten’ upasaṅkami divāvihārāya, Mahāvanaṃ ajjhogāhitvā beluvalaṭṭhikāya mūle divāvihāraṃ nisīdi. 
Daṇḍapāṇi pi kho Sakko jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena Mahāvanaṃ ten’ upasaṅkami, Mahāvanaṃ ajjhogāhitvā yena beluvalaṭṭhikā yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā daṇḍam-olubbha ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Daṇḍapāṇī Sakko Bhagavantaṃ etadavoca: 
Kiṃvādī samaṇo kimakkhāyī ti. 
-- Yathāvādī kho āvuso sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, yathā ca pana kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ akathaṃkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusenti, evaṃvādī kho ahaṃ āvuso evamakkhāyī ti. Evaṃ vutte Daṇḍapāṇī Sakko sīsaṃ okam-(109)petvā jivhaṃ nillāḷetvā tivisākhaṃ nalāṭikaṃ nalāṭe vuṭṭhāpetvā daṇḍam-olubbha pakkāmi. 
Atha kho Bhagavā sāyanhasamayaṃ patisallāṇā vuṭṭhito yena Nigrodhārāmo ten’ upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. 
Nisajja kho Bhagavā bhikkhū āmantesi: 
Idhāhaṃ bhikkhave pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Kapilavatthuṃ piṇḍāya pāvisiṃ. 
Kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena Mahāvanaṃ ten’ upasaṅkamiṃ divāvihārāya, Mahāvanaṃ ajjhogāhitvā beluvalaṭṭhikāya mūle divāvihāraṃ nisīdiṃ. 
Daṇḍapāṇi pi kho bhikkhave Sakko jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena Mahāvanaṃ ten’ upasaṅkami, Mahāvanaṃ ajjhogāhitvā yena beluvalaṭṭhikā yenāhaṃ ten’ upasaṅkami, upasaṅkamitvā mama saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā daṇḍam-olubbha ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho bhikkhave Daṇḍapāṇi Sakko maṃ etad-avoca: 
Kiṃvādī samaṇo kimakkhāyī ti. Evaṃ vutte ahaṃ bhikkhave Daṇḍapāṇiṃ Sakkaṃ etadavocaṃ: 
Yathāvādī kho āvuso sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, yathā ca pana kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ akathaṃkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusenti, evaṃvādī kho ahaṃ āvuso evamakkhāyī ti. Evaṃ vutte bhikkhave Daṇḍapāṇi Sakko sīsaṃ okampetvā jivhaṃ nillāḷetvā tivisākhaṃ nalāṭikaṃ nalāṭe vuṭṭhāpetvā daṇḍam-olubbha pakkāmīti. 
Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad-avoca: 
Kiṃvādī pana bhante Bhagavā sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, kathañ-ca pana bhante Bhagavantaṃ kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ akathaṃkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusentīti. 
-- Yatonidānaṃ bhikkhu purisaṃ papañcasaññāsaṅkhā samudācaranti, ettha ce na-tthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ, es’ ev’ anto rāgānusayānaṃ, es’ ev’ anto paṭighānusayānaṃ, es’ ev’ anto (110) diṭṭhānusayānaṃ, es’ ev’ anto vicikicchānusayānaṃ, es’ ev’ anto mānānusayānaṃ, es’ ev’ anto bhavarāgānusayānam, es’ ev’ anto avijjānusayānaṃ, es’ ev’ anto daṇḍādāna-satthādānakalaha-viggaha-vivāda-tuvantuva-pesuñña-musāvādānaṃ, etth’ ete pāpakā akusalā dhammā aparisesā nirujjhantīti. 
Idam-avoca Bhagavā, idaṃ vatvā Sugato uṭṭhāy’ āsanā vihāraṃ pāvisi. 
Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa Bhagavato etad-ahosi: 
Idaṃ kho no āvuso Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy’ āsanā vihāraṃ paviṭṭho: 
Yatonidānam bhikkhu purisaṃ --pe-- aparisesā nirujjhantīti. 
Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti. 
Atha kho tesaṃ bhikkhūnaṃ etad-ahosi: 
Ayaṃ kho āyasmā Mahākaccāno Satthu c’ eva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti c’ āyasmā Mahākaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. 
Yan-nūna mayaṃ yen’ āyasmā Mahākaccāno ten’ upasaṅkameyyāma, upasaṅkamitvā āyasmantaṃ Mahākaccānaṃ etam-atthaṃ paṭipuccheyyāmāti. 
Atha kho te bhikkhū yen’ āyasmā Mahākaccāno ten’ upasaṅkamiṃsu, upasaṅkamitvā āyasmatā Mahākaccānena saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ Mahākaccānaṃ etad-avocuṃ: 
Idaṃ kho no āvuso Kaccāna Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy’ āsanā vihāraṃ paviṭṭho: 
Yatonidānaṃ bhikkhu purisaṃ --pe-- aparisesā nirujjhantīti. 
Tesaṃ no āvuso Kaccāna amhākaṃ acirapakkantassa Bhagavato etad-ahosi: 
Idaṃ kho no āvuso Bhagavā saṅkhittena uddesaṃ uddisitvā . . . vihāraṃ paviṭṭho: 
Yatonidānaṃ bhikkhu purisaṃ --pe-- aparisesā nirujjhantīti; 
ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa . . . atthaṃ vibhajeyyāti. 
Tesaṃ no āvuso Kaccāna amhākaṃ etad-ahosi: 
Ayaṃ kho āyasmā Mahākaccāno Satthu c’ eva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, 
(111) pahoti c’ āyasmā Mahākaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa . . . atthaṃ vibhajituṃ; yan-nūna mayaṃ yen’ āyasmā Mahākaccāno ten’ upasaṅkameyyāma, upasaṅkamitvā āyasmantaṃ Mahākaccānaṃ etam-atthaṃ paṭipuccheyyāmāti. 
Vibhajat’ āyasmā Mahākaccāno ti. 
Seyyathā pi āvuso puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva mūlaṃ atikkamma khandham sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya, evaṃsampadam-idaṃ āyasmantānaṃ, Satthari sammukhībhūte taṃ Bhagavantaṃ atisitvā amhe etam-atthaṃ paṭipucchitabbaṃ maññetha. 
So h’ āvuso Bhagavā jānaṃ jānāti passaṃ passati, cakkhubhūto ñānabhūto dhammabhūto brahmabhūto, vattā pavattā, atthassa ninnetā amatassa dātā, dhammassāmī Tathāgato. 
So c’ eva pan’ etassa kālo ahosi yaṃ Bhagavantaṃ yeva etamatthaṃ paṭipuccheyyātha; yathā no Bhagavā byākareyya tathā naṃ dhāreyyāthāti. 
-- Addhāvuso Kaccāna Bhagavā jānaṃ jānāti passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto, vattā pavattā, atthassa ninnetā amatassa dātā, dhammassāmī Tathāgato. 
So c’ eva pan’ etassa kālo ahosi yaṃ Bhagavantaṃ yeva etam-atthaṃ paṭipuccheyyāma, yathā no Bhagavā byākareyya tathā naṃ dhāreyyāma. 
Api c’ āyasmā Mahākaccāno Satthu c’ eva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti c’ āyasmā Mahākaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa . . . atthaṃ vibhajituṃ. 
Vibhajat’ āyasmā Mahākaccāno agarukaritvā ti. 
-- Tena h’ āvuso suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. 
Evam-āvuso ti kho te bhikkhū āyasmato Mahākaccānassa paccassosuṃ. 
Āyasmā Mahākaccāno etad-avoca: 
Yaṃ kho no āvuso Bhagavā saṅkhittena uddesaṃ uddisitvā . . . vihāraṃ paviṭṭho: 
Yatonidānaṃ bhikkhu purisaṃ -- pe -- aparisesā nirujjhantīti, imassa kho ahaṃ āvuso Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi: 
Cakkhuñ-c’ āvuso paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, yaṃ vedeti taṃ sañ-(112)jānāti, yaṃ sañjānāti taṃ vitakketi, yaṃ vitakketi taṃ papañceti, yaṃ papañceti tatonidānaṃ purisaṃ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu cakkhuviññeyyesu rūpesu. 
Sotañ-c’ āvuso paṭicca sadde ca uppajjati sotaviññāṇaṃ --pe-- ghānañ-c’ āvuso paṭicca gandhe ca uppajjati ghānaviññāṇaṃ -- jivhañ-c’ āvuso paṭicca rase ca uppajjati jivhāviññāṇaṃ -- kāyañ-c’ āvuso paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ -- manañ-c’ āvuso paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, yaṃ vedeti taṃ sañjānāti, yaṃ sañjānāti taṃ vitakketi, yaṃ vitakketi taṃ papañceti, yaṃ papañceti tatonidānaṃ purisaṃ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu manoviññeyyesu dhammesu. 
So vat’ āvuso cakkhusmiṃ sati rūpe sati cakkhuviññāṇe sati phassapaññattiṃ paññāpessatīti ṭhānaṃ etaṃ vijjati, phassapaññattiyā sati vedanāpaññattiṃ paññāpessatīti ṭhānam-etaṃ vijjati, vedanāpaññattiyā sati saññāpaññattiṃ paññāpessatīti ṭhānaṃ-etaṃ vijjati, saññāpaññattiyā sati vitakkapaññattiṃ paññāpessatīti ṭhānam-etaṃ vijjati, vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti ṭhānaṃ-etaṃ vijjati. 
So vat’ āvuso sotasmiṃ sati sadde sati -- pe -- ghānasmiṃ sati gandhe sati -- jivhāya sati rase sati -- kāyasmiṃ sati phoṭṭhabbe sati -- manasmiṃ sati dhamme sati manoviññāṇe sati phassapaññattiṃ paññāpessatīti . . . 
ṭhānam-etaṃ vijjati. 
So vat’ āvuso cakkhusmiṃ asati rūpe asati cakkhuviññāṇe asati phassapaññattiṃ paññāpessatīti n’ 
etaṃ ṭhānaṃ vijjati, phassapaññattiyā asati vedanāpaññattiṃ paññāpessatīti n’ etaṃ ṭhānaṃ vijjati, vedanāpaññattiyā asati saññāpaññattiṃ paññāpessatīti n’ etaṃ ṭhānaṃ vijjati, saññāpaññattiyā asati vitakkapaññattiṃ paññāpessatīti n’ etaṃ ṭhānaṃ vijjati, vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti n’ etaṃ ṭhānaṃ vijjati. 
So vat’ āvuso sotasmiṃ asati sadde asati --pe-- ghānasmiṃ asati gandhe asati -- jivhāya asati rase asati -- kāyasmiṃ asati phoṭṭhabbe asati -- manasmiṃ asati dhamme asati manoviññāṇe asati phassapaññattiṃ paññāpessatīti . . . 
n’ etaṃ ṭhānaṃ vijjati. 
Yaṃ kho no āvuso Bhagavā saṅ-(113)khittena uddesaṃ uddisitvā . . . vihāraṃ paviṭṭho: 
Yatonidānaṃ bhikkhu purisaṃ --pe-- aparisesā nirujjhantīti, imassa kho ahaṃ āvuso Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi. 
Ākaṅkhamānā ca pana tumhe āyasmanto Bhagavantaṃ yeva upasaṅkamitvā etam-atthaṃ paṭipuccheyyātha, yathā no Bhagavā byākaroti tathā naṃ dhāreyyāthāti. 
Atha kho te bhikkhū āyasmato Mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad-avocuṃ: 
Idaṃ kho no bhante Bhagavā saṅkhittena uddesaṃ uddisitvā . . . vihāraṃ paviṭṭho: 
Yatonidānaṃ bhikkhu purisaṃ --pe-- aparisesā nirujjhantīti. 
Tesaṃ no bhante amhākaṃ acirapakkantassa Bhagavato etadahosi: 
Idaṃ kho no āvuso Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy’ āsanā vihāraṃ paviṭṭho: 
Yatonidānaṃ bhikkhu purisaṃ papañcasaññāsaṅkhā samudācaranti, ettha ce na-tthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ, es’ ev’ anto rāgānusayānaṃ, es’ ev’ anto paṭighānusayānaṃ, es’ ev’ anto diṭṭhānusayānaṃ, es’ ev’ anto vicikicchānusayānaṃ, es’ ev’ anto mānānusayānaṃ, es’ ev’ anto bhavarāgānusayānaṃ, es’ ev’ anto avijjānusayānaṃ, es’ ev’ anto daṇḍādāna-satthādāna-kalaha-viggaha-vivādatuvantuva-pesuñña-musāvādānaṃ, etth’ ete pāpakā akusalā dhammā aparisesā nirujjhantīti. 
Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti. 
Tesaṃ no bhante amhākaṃ etad-ahosi: 
Ayaṃ kho āyasmā Mahākaccāno Satthu c’ eva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti c’ āyasmā Mahākaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa viṭṭhārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. 
Yan-nūna mayaṃ yen’ āyasmā Mahākaccāno ten’ upasaṅkameyyāma, upasaṅkamitvā āyasmantaṃ Mahākaccānaṃ etam-atthaṃ paṭipuccheyyāmāti. 
Atha kho mayaṃ bhante yan’ āyasmā Mahākaccāno ten’ upasaṅkamimha, upasaṅkamitvā āyasmantaṃ (114) Mahākaccānaṃ etam-atthaṃ paṭipucchimha. 
Tesaṃ no bhante āyasmatā Mahākaccānena imehi ākārehi imehi padehi imehi byañjanehi attho vibhatto ti. 
-- Paṇḍito bhikkhave Mahākaccāno, mahāpañño bhikkhave Mahākaccāno, Mañ-ce pi tumhe bhikkhave etam-atthaṃ paṭipuccheyyātha, aham-pi taṃ evam-evaṃ byākareyyaṃ yathā taṃ Mahākaccānena byākataṃ, eso c’ ev’ etassa attho, evañ-ca naṃ dhārethāti. 
Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad-avoca: 
Seyyathā pi bhante puriso jighacchādubbalyapareto madhupiṇḍikaṃ adhigaccheyya, so yato yato sāyeyya labhetha sāduṃ rasaṃ asecanakaṃ, evam-eva kho bhante cetaso bhikkhu dabbajātiko yato yato imassa dhammapariyāyassa paññāya atthaṃ upaparikkheyya labheth’ eva attamanataṃ, labhetha cetaso pasādaṃ. 
Konāmo ayaṃ bhante dhammapariyāyo ti. 
-- Tasmātiha tvaṃ Ānanda imaṃ dhammapariyāyaṃ Madhupiṇḍikapariyāyo t’ eva naṃ dhārehīti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
MADHUPIṆḌIKASUTTAṂ AṬṬHAMAṂ.