You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
64. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Dhāretha no tumhe bhikkhave mayā desitāni pañc’ orambhāgiyāni saṃyojanānīti. 
Evaṃ vutte āyasmā Māluṅkyāputto Bhagavantaṃ etad-avoca: 
Ahaṃ kho bhante dhāremi Bhagavatā desitāni pañc’ orambhāgiyāni saṃyojanānīti. 
-- Yathākathaṃ pana tvaṃ Māluṅkyāputta dhāresi mayā desitāni pañc’ orambhāgiyāni saṃyojanānīti. 
-- Sakkāyadiṭṭhiṃ kho ahaṃ bhante Bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi. 
Vicikicchaṃ kho ahaṃ bhante Bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi. 
Sīlabbataparāmāsaṃ kho ahaṃ bhante Bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi. 
Kāmacchandaṃ kho ahaṃ bhante Bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi. 
Byāpādaṃ kho ahaṃ bhante Bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi. 
Evaṃ kho ahaṃ bhante dhāremi Bhagavatā desitāni pañc’ orambhāgiyāni saṃyojanānīti. 
Kassa kho nāma tvaṃ Māluṅkyāputta mayā evaṃ pañc’ orambhāgiyāni saṃyojanāni desitāni dhāresi. 
Nanu Māluṅkyāputta aññatitthiyā paribbājakā iminā taruṇūpamena upārambhena {upārambhissanti}: 
Daharassa hi Māluṅkyāputta kumārassa mandassa uttānaseyyakassa sakkāyo ti pi na hoti, 
(433) kuto pan’ assa uppajjissati sakkāyadiṭṭhi; anuseti tv-ev’ assa sakkāyadiṭṭhānusayo. 
Daharassa hi Māluṅkyāputta kumārassa mandassa uttānaseyyakassa dhammā ti pi na hoti, kuto. 
pan’ assa uppajjissati dhammesu vicikicchā; anuseti tv-ev’ assa vicikicchānusayo. 
Daharassa hi Māluṅkyāputta kumārassa mandassa uttānaseyyakassa sīlā ti pi na hoti, kuto pan’ assa uppajjissati sīlesu sīlabbataparāmāso; anuseti tv-ev’ assa sīlabbataparāmāsānusayo. 
Daharassa hi Māluṅkyāputta kumārassa mandassa uttānaseyyakassa kāmā ti pi na hoti, kuto pan’ assa uppajjissati kāmesu kāmacchando; 
anuseti tv-ev’ assa kāmarāgānusayo. 
Daharassa hi Māluṅkyāputta kumārassa mandassa uttānaseyyakassa sattā ti pi na hoti, kuto pan’ assa uppajjissati sattesu byāpādo; anuseti tvev’ assa byāpādānusayo. 
Nanu Māluṅkyāputta aññatitthiyā paribbājakā iminā taruṇūpamena upārambhena upārambhissantīti. 
Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad-avoca: 
Etassa Bhagavā kālo, etassa Sugata kālo, yaṃ Bhagavā pañc’ orambhāgiyāni saṃyojanāni deseyya, Bhagavato sutvā bhikkhū dhāressantīti. 
-- Tena h’ Ānanda suṇohi sādhukaṃ manasikarohi, bhāsissāmīti. 
Evaṃ bhante ti kho āyasmā Ānando Bhagavato paccassosi. 
Bhagavā etad-avoca: 
Idh’ Ānanda assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, sakkāyadiṭṭhipariyuṭṭhitena cetasā viharati sakkāyadiṭṭhiparetena, uppannāya ca sakkāyadiṭṭhiyā nissaraṇaṃ yathābhūtaṃ na-ppajānāti; tassa sā sakkāyadiṭṭhi thāmagatā appaṭivinītā orambhāgiyaṃ saṃyojanaṃ. 
Vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ na-ppajānāti; tassa sā vicikicchā thāmagatā appaṭivinītā orambhāgiyaṃ saṃyojanaṃ. 
Sīlabbataparāmāsapariyuṭṭhitena cetasā viharati sīlabbataparāmāsaparetena, uppannassa ca sīlabbataparāmāsassa nissaraṇaṃ yathābhūtaṃ na-ppajānāti; tassa so sīlabbataparāmāso thāmagato appaṭivinīto orambhāgiyaṃ saṃyojanaṃ. 
Kāmarāgapariyuṭṭhitena cetasā viharati kāma-(434)rāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ na-ppajānāti; tassa so kāmarāgo thāmagato appaṭivinīto orambhāgiyaṃ saṃyojanaṃ. 
Byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ na-ppajānāti; tassa so byāpādo thāmagato appaṭivinīto orambhāgiyaṃ saṃyojanaṃ. 
Sutavā ca kho Ānanda ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, na sakkāyadiṭṭhipariyuṭṭhitena cetasā viharati na sakkāyadiṭṭhiparetena, uppannāya ca sakkāyadiṭṭhiyā nissaraṇaṃ yathābhūtaṃ pajānāti; tassa sā sakkāyadiṭṭhi sānusayā pahīyati. 
Na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti; 
tassa sā vicikicchā sānusayā pahīyati. 
Na sīlabbataparāmāsapariyuṭṭhitena cetasā viharati na sīlabbataparāmāsaparetena, uppannassa ca sīlabbataparāmāsassa nissaraṇaṃ yathābhūtaṃ pajānāti; tassa so sīlabbataparāmāso {sānusayo} pahīyati. 
Na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti; tassa so kāmarāgo sānusayo pahīyati. 
Na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti; tassa so byāpādo sānusayo pahīyati. 
Yo Ānanda maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya taṃ maggaṃ taṃ paṭipadaṃ anāgamma pañc’ orambhāgiyāni saṃyojanāni ñassati vā dakkhīti va pajahissati vā ti n’ etaṃ ṭhānaṃ vijjati. 
Seyyathā pi Ānanda mahato rukkhassa tiṭṭhato sāravato tacaṃ acchetvā phegguṃ acchetvā sāracchedo bhavissatīti n’ etaṃ ṭhānaṃ vijjati, evam-eva kho Ānanda yo maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya taṃ maggaṃ taṃ paṭipadaṃ anāgamma pañc’ orambhāgiyāni saṃyojanāni ñassati vā dakkhīti vā pajahissati vā ti n’ etaṃ ṭhānaṃ vijjati. 
Yo ca kho Ānanda maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya (435) taṃ maggaṃ taṃ paṭipadaṃ āgamma pañc’ orambhāgiyāni saṃyojanāni ñassati vā dakkhīti vā pajahissati vā ti ṭhānametaṃ vijjati. 
Seyyathā pi Ānanda mahato rukkhassa tiṭṭhato sāravato tacaṃ chetvā phegguṃ chetvā sāracchedo bhavissatīti ṭhānam-etaṃ vijjati, evam-eva kho Ānanda yo maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya taṃ maggaṃ taṃ paṭipadaṃ āgamma pañc’ orambhāgiyāni saṃyojanāni ñassati vā dakkhīti vā pajahissati vā ti ṭhānam-etaṃ vijjati. 
Seyyathā pi Ānanda Gaṅgā nadī pūrā udakassa samatittikā kākapeyyā, atha dubbalako puriso āgaccheyya: ahaṃ imissā Gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gacchāmīti, so na sakkuṇeyya Gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gantuṃ, evam-eva kho Ānanda yassa kassaci sakkāyanirodhāya dhamme desiyamāne cittaṃ na pakkhandati na-ppasīdati na santiṭṭhati na vimuccati seyyathā pi so dubbalako puriso evam-ete daṭṭhabbā. 
Seyyathā pi Ānanda Gaṅgā nadī pūrā udakassa samatittikā kākapeyyā, atha balavā puriso āgaccheyya: ahaṃ imissā Gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gacchāmīti, so sakkuṇeyya Gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gantuṃ, evam-eva kho Ānanda yassa kassaci sakkāyanirodhāya dhamme desiyamāne cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati seyyathā pi so balavā puriso evam-ete daṭṭhabbā. 
Katamo c’ Ānanda maggo katamā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya: 
Idh’ Ānanda bhikkhu upadhivivekā akusalānaṃ dhammānaṃ pahānā sabbaso kāyaduṭṭhullānaṃ paṭippassaddhiyā vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
So yad-eva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. 
So tehi dhammehi cittaṃ paṭivāpeti, so tehi dhammehi cittaṃ paṭivāpetvā amatāya (436) dhātuyā cittaṃ upasaṃharati: etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānan-ti. So tatha-ṭṭhito āsavānaṃ khayaṃ pāpuṇāti; no ce āsavānaṃ khayaṃ pāpuṇāti ten’ eva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. 
Ayam-pi kho Ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya. 
Puna ca paraṃ Ānanda bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ 
-- tatiyaṃ jhānaṃ -- catutthaṃ jhānaṃ upasampajja viharati. 
So yad-eva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ --pe-- anāvattidhammo tasmā lokā. 
Ayam-pi kho Ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya. 
Puna ca paraṃ Ānanda bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati. 
So yad-eva tattha hoti vedanāgatam saññāgataṃ saṅkhāragataṃ viññāṇagataṃ --pe-- anāvattidhammo tasmā lokā. 
Ayam-pi kho Ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya. 
Puna ca paraṃ Ānanda bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharati --pe-- sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. 
So yad-eva tattha hoti vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. 
So tehi dhammehi cittaṃ paṭivāpeti, so tehi dhammehi cittaṃ paṭivāpetvā amatāya dhātuyā cittaṃ upasaṃharati: etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānan-ti. So tattha-ṭṭhito (437) āsavānaṃ khayaṃ pāpuṇāti; no ce āsavānaṃ khayaṃ pāpuṇāti ten’ eva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. 
Ayaṃ kho Ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāyāti. 
Eso ce bhante maggo esā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya, atha kiñ-carahi idh’ ekacce bhikkhū cetovimuttino ekacce paññāvimuttino ti. 
-- Ettha kho tesāhaṃ Ānanda indriyavemattataṃ vadāmīti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
MAHĀ-MĀLUṄKYASUTTANTAṂ CATUTTHAṂ.