You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
7. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Seyyathā pi bhikkhave vatthaṃ saṅkiliṭṭhaṃ malaggahītaṃ, tam-enaṃ rajako yasmiṃ yasmiṃ raṅgajāte upasaṃhareyya, yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjeṭṭhakāya, dūrattavaṇṇam-ev’ assa, aparisuddhavaṇṇamev’ assa; taṃ kissa hetu: aparisuddhattā bhikkhave vatthassa; 
evam-eva kho bhikkhave citte saṅkiliṭṭhe duggati pāṭikaṅkhā. 
Seyyathā pi bhikkhave vatthaṃ parisuddhaṃ pariyodātaṃ, tam-enaṃ rajako yasmiṃ yasmiṃ raṅgajāte upasaṃhareyya, yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjeṭṭhakāya, surattavaṇṇam-ev’ assa, parisuddhavaṇṇamev’ assa; taṃ kissa hetu: parisuddhattā bhikkhave vatthassa; 
evam-eva kho bhikkhave citte asaṅkiliṭṭhe sugati pāṭikaṅkhā. 
Katame ca bhikkhave cittassa upakkilesā: 
Abhijjhāvisamalobho cittassa upakkileso, byāpādo cittassa upakkileso, kodho c. u., upanāho c. u., makkho c. u., paḷāso c. u., issā c. u., macchariyaṃ c. u., māyā c. u., sāṭheyyaṃ c. u., thambho c. u., sārambho c. u., māno c. u., atimāno c. u., mado (037) c. u., pamādo cittassa upakkileso. 
Sa kho so bhikkhave bhikkhu: abhijjhāvisamalobho cittassa upakkileso ti iti viditvā abhijjhāvisamalobhaṃ cittassa upakkilesaṃ pajahati, byāpādo cittassa upakkileso ti iti viditvā byāpādaṃ cittassa upakkilesaṃ pajahati, kodho . . ., upanāho . . ., makkho . . ., paḷāso . . ., issā . . ., macchariyaṃ . . ., māyā . . ., sāṭheyyaṃ . . ., thambho . . ., sārambho . . ., māno . . ., atimāno . . ., mado . . ., pamādo cittassa upakkileso ti iti viditvā pamādaṃ cittassa upakkilesaṃ pajahati. 
Yato kho bhikkhave bhikkhuno: abhijjhāvisamalobho cittassa upakkileso ti iti viditvā abhijjhāvisamalobho cittassa upakkileso pahīno hoti, byāpādo . . ., kodho . . ., upanāho . . ., makkho . . ., paḷāso . . ., issā . . ., macchariyaṃ . . ., māyā . . ., sāṭheyyaṃ . . ., thambho . . ., sārambho . . ., māno . . ., atimāno . . ., mado . . ., pamādo cittassa upakkileso ti iti viditvā pamādo cittassa upakkileso pahīno hoti, so Buddhe aveccappasādena samannāgato hoti: 
Iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā ti; dhamme aveccappasādena samannāgato hoti: 
Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti; 
saṅghe aveccappasādena samannāgato hoti: 
Supaṭipanno Bhagavato sāvakasaṅgho, ujupaṭipanno Bhagavato sāvakasaṅgho, ñāyapaṭipanno Bhagavato sāvakasaṅgho sāmīcipaṭipanno Bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa, Bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassāti. 
Yathodhi kho pan’ assa cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ. 
So: Buddhe aveccappasādena samannāgato ’mhīti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ. 
pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati; 
dhamme aveccappasādena samannāgato ’mhīti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhi-(038)yati; saṅghe aveccappasādena samannāgato ’mhīti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. 
Yathodhi kho pana me cattaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhan-ti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ, pamuditassa pīti jāyati, pītimanassa kāyo passambhati,passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. 
Sa kho so bhikkhave bhikkhu evaṃsīlo evaṃdhammo evaṃpañño sālīnañ-ce pi piṇḍapātaṃ bhuñjati vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ n’ ev’ assa taṃ hoti antarāyāya. 
Seyyathā pi bhikkhave vatthaṃ saṅkiliṭṭhaṃ malaggahītaṃ acchaṃ udakaṃ āgamma parisuddhaṃ hoti pariyodātaṃ, ukkāmukhaṃ vā pan’ āgamma jātarūpaṃ parisuddhaṃ hoti pariyodātaṃ, evam-eva kho bhikkhave bhikkhu evaṃsīlo evaṃdhammo evaṃpañño sālīnañ-ce pi piṇḍapātaṃ bhuñjati vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ n’ ev’ assa taṃ hoti antarāyāya. 
So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbatthatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. 
Karuṇāsahagatena cetasā --pe-- muditāsahagatena cetasā -- upekhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbatthatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. 
So: Atthi idaṃ, atthi hīnaṃ atthi paṇītaṃ, atthi imassa saññāgatassa uttariṃ nissaraṇan-ti pajānāti. 
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīnā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pa-(039)jānāti. 
Ayaṃ vuccati bhikkhave bhikkhu sināto antarena sinānenāti. 
Tena kho pana samayena Sundarikabhāradvājo brāhmaṇo Bhagavato avidūre nisinno hoti. 
Atha kho Sundarikabhāradvājo brāhmaṇo Bhagavantaṃ etad-avoca: 
Gacchati pana bhavaṃ Gotamo Bāhukaṃ nadiṃ sināyitun-ti. 
-- Kiṃ brāhmaṇa Bāhukāya nadiyā, kiṃ Bāhukā nadī karissatīti. 
-- Mokkhasammatā hi bho Gotama Bāhukā nadī bahujanassa, puññasammatā hi bho Gotama Bāhukā nadī bahujanassa, Bāhukāya ca pana nadiyā bahujano pāpaṃ kataṃ kammaṃ pavāhetīti. 
Atha kho Bhagavā Sundarikabhāradvājaṃ brāhmaṇaṃ gāthāhi ajjhabhāsi: 
Bāhukaṃ Adhikakkañ-ca, Gayaṃ Sundarikām-api, Sarassatiṃ Payāgañ-ca, atho Bāhumatiṃ nadiṃ Niccam-pi bālo pakkhanno kaṇhakammo na sujjhati, kiṃ Sundarikā karissati, kim-Payāgo, kim-Bāhukā nadī. 
Veriṃ katakibbisaṃ naraṃ na hi naṃ sodhaye pāpakamminaṃ; 
suddhassa ye sadā phaggu, suddhass’ uposatho sadā, suddhassa sucikammassa sadā sampajjate vataṃ. 
Idh’ eva sināhi brāhmaṇa, sabbabhūtesu karohi khemataṃ; 
sace musā na bhaṇasi, sace pāṇaṃ na hiṃsasi, Sace adinnaṃ n’ ādiyasi, saddahāno amaccharī, kiṃ kāhasi Gayaṃ gantvā, udapāno pi te Gayā ti. 
Evaṃ vutte Sundarikabhāradvājo brāhmaṇo Bhagavantaṃ etad-avoca: 
Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ, labheyyaṃ upasampadan-ti. Alattha kho Sundarikabhāradvājo brāhmaṇo Bhagavato santike pabbajjaṃ, alattha upasampadaṃ. 
Acirū-(040)pasampanno kho pan’ āyasmā Bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirass’ eva yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññāya sacchikatvā upasampajja vihāsi; 
khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi, aññataro kho pan’ āyasmā Bhāradvājo arahataṃ ahosīti. 
VATTHŪPAMASUTTAṂ SATTAMAṂ.