You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
68. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kosalesu viharati Naḷakapāne palāsavane. 
Tena kho pana samayena sambahulā abhiññātā abhiññātā kulaputtā Bhagavantaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā honti, āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo āyasmā ca Bhagu āyasmā ca Kuṇḍadhāno āyasmā ca Revato āyasmā ca Ānando, aññe ca abhiññātā abhiññātā kulaputtā. 
Tena kho pana samayena Bhagavā bhikkhu-(463)saṅghaparivuto abbhokāse nisinno hoti. 
Atha kho Bhagavā te kulaputte ārabbha bhikkhū āmantesi: 
Ye te bhikkhave kulaputtā mamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā, kacci te bhikkhave bhikkhū abhiratā brahmacariye ti. Evaṃ vutte te bhikkhū tuṇhī ahesuṃ. 
Dutiyam-pi kho --pe-- tatiyam-pi kho Bhagavā te kulaputte ārabbha bhikkhū āmantesi: 
Ye te bhikkhave kulaputtā mamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā kacci te bhikkhave bhikkhū abhiratā brahmacariye ti. Tatiyam-pi kho te bhikkhū tuṇhī ahesuṃ. 
Atha kho Bhagavato etad-ahosi: 
Yan-nūnāhaṃ te va kulaputte puccheyyan-ti. Atha kho Bhagavā āyasmantaṃ Anuruddhaṃ āmantesi: 
Kacci tumhe Anuruddhā abhiratā brahmacariye ti. 
-- Taggha mayaṃ bhante abhiratā brahmacariye ti. 
-- Sādhu sādhu Anuruddhā. 
Etaṃ kho Anuruddhā tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe abhirameyyātha brahmacariye. 
Yena tumhe Anuruddhā bhadrena yobbanena samannāgatā paṭhamena vayasā susukāḷakesā kāme paribhuñjeyyātha, tena tumhe Anuruddhā bhadrena yobbanena samannāgatā paṭhamena vayasā susukāḷakesā agārasmā anagāriyaṃ pabbajitā. 
Te kho pana tumhe Anuruddhā n’ 
eva rājābhinītā agārasmā anagāriyaṃ pabbajitā, na corābhinītā agārasmā anagāriyaṃ pabbajitā, na iṇaṭṭā . . . na bhayaṭṭā . . . na ājīvikāpakatā agārasmā anagāriyaṃ pabbajitā; api ca kho ’mhi otiṇṇo jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti, nanu tumhe Anuruddhā evaṃ saddhā agārasmā anagāriyaṃ pabbajitā ti. 
-- Evambhante. 
-- Evaṃ pabbajitena ca pana Anuruddhā kulaputtena kim-assa karaṇīyaṃ: 
Vivekaṃ Anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ nādhigacchati aññaṃ vā tato santataraṃ, tassa abhijjhā pi cittaṃ pariyādāya tiṭṭhati, byāpādo pi cittaṃ pariyādāya tiṭṭhati, thīnamiddham-pi . . . uddhaccakukkuccam-pi . . . vicikicchā pi . . . 
(464) arati pi . . . tandī pi cittaṃ pariyādāya tiṭṭhati. 
Vivekaṃ Anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ nādhigacchati aññaṃ vā tato santataraṃ. 
Vivekaṃ Anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ adhigacchati aññañ-ca tato santataraṃ, tassa abhijjhā pi cittaṃ na pariyādāya tiṭṭhati, byāpādo pi cittaṃ na pariyādāya tiṭṭhati, thīnamiddham-pi . . . uddhaccakukkuccam-pi . . . 
vicikicchā pi . . . arati pi . . . tandī pi cittaṃ na pariyādāya tiṭṭhati. 
Vivekaṃ Anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ adhigacchati aññañ-ca tato santataraṃ. 
Kinti vo Anuruddhā mayi hoti: ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā appahīnā te Tathāgatassa, tasmā Tathāgato saṅkhāy’ ekaṃ paṭisevati saṅkhāy’ ekaṃ adhivāseti, saṅkhāy’ ekaṃ parivajjeti saṅkhāy’ ekaṃ vinodetīti. 
-- Na kho no bhante Bhagavati evaṃ hoti: ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā appahīnā te Tathāgatassa, tasmā Tathāgato saṅkhāy’ ekaṃ paṭisevati saṅkhāy’ ekaṃ adhivāseti, saṅkhāy’ ekaṃ parivajjeti saṅkhāy’ ekaṃ vinodetīti. 
Evaṃ kho no bhante Bhagavati hoti: ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā te Tathāgatassa, tasmā Tathāgato saṅkhāy’ ekaṃ paṭisevati saṅkhāy’ ekaṃ adhivāseti, saṅkhāy’ ekaṃ parivajjeti saṅkhāy’ ekaṃ vinodetīti. 
-- Sādhu sādhu Anuruddhā. 
Tathāgatassa Anuruddhā ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
Seyyathā pi Anuruddhā tālo matthakācchinno abhabbo puna virūḷhiyā, evam-eva kho Anuruddhā Tathāgatassa ye āsavā saṅkilesikā --pe-- anuppādadhammā; tasmā Tathāgato saṅkhāy’ ekaṃ paṭisevati saṅkhāy’ ekaṃ adhivāseti, saṅkhāy’ ekaṃ parivajjeti saṅkhāy’ ekaṃ vinodeti. 
Taṃ kim-maññasi Anuruddhā: kaṃ atthavasaṃ sampassamāno Tathāgato sāvake abbhatīte kālakate upapattisu byākaroti: asu amutra upapanno, asu amutra upapanno ti. 
--(465) Bhagavaṃmūlakā no bhante dhammā Bhagavaṃnettikā Bhagavaṃpaṭisaraṇā. 
Sādhu vata bhante Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho, Bhagavato sutvā bhikkhū dhāressantīti. 
-- Na kho Anuruddhā Tathāgato janakuhanatthaṃ na janalapanatthaṃ na lābhasakkārasilokānisaṃsatthaṃ, na: iti maṃ jano jānātūti sāvake abbhatīte kālakate upapattisu byākaroti: asu amutra upapanno, asu amutra upapanno ti. Santi ca kho Anuruddhā kulaputtā saddhā uḷāravedā uḷārapāmujjā, te taṃ sutvā tathattāya cittaṃ upasaṃharanti. 
Tesan-taṃ Anuruddhā hoti dīgharattaṃ hitāya sukhāya. 
Idhānuruddhā bhikkhu suṇāti: itthannāmo bhikkhu kālakato, so Bhagavatā byākato: aññāya saṇṭhahīti. 
So kho pan’ assa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā evaṃsīlo so āyasmā ahosi iti pi, evaṃdhammo so āyasmā ahosi iti pi, evaṃpañño so āyasmā ahosi iti pi, evaṃvihārī so āyasmā ahosi iti pi, evaṃ vimutto so āyasmā ahosi iti pīti. 
So tassa saddhañ-ca sīlañ-ca sutañ-ca cāgañ-ca paññañ-ca anussaranto tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā bhikkhuno phāsuvihāro hoti. 
Idhānuruddhā bhikkhu suṇāti: itthannāmo bhikkhu kālakato, so Bhagavatā byākato: pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tatthaparinibbāyī anāvattidhammo tasmā lokā ti. So kho pan’ assa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā: evaṃsīlo so āyasmā ahosi iti pi, evaṃdhammo --pe-- evaṃpañño -- evaṃvihārī -- evaṃ vimutto so āyasmā ahosi iti pīti. 
So tassa saddhañ-ca --pe-- paññañ-ca anussaranto tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā bhikkhuno phāsuvihāro hoti. 
Idhūnuruddhā bhikkhu suṇāti: itthannāmo bhikkhu kālakato, so Bhagavatā byākato: tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī, sakid-eva imaṃ, lokaṃ āgantvā dukkhass’ antaṃ karissatīti. 
So kho pan’ assa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā: evaṃsīlo . . . evaṃ vimutto so āyasmā ahosi iti pīti. 
So tassa saddhañ-ca --pe-- paññañ-ca anussaranto tathattāya (466) cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā bhikkhuno phāsuvihāro hoti. 
Idhānuruddhā bhikkhu suṇāti: itthannāmo bhikkhu kālakato, so Bhagavatā byākato: tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyano ti. So kho pan’ assa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā: evaṃsīlo . . . evaṃ vimutto so āyasmā ahosi iti pīti. 
So tassa saddhañ-ca --pe-- paññañca anussaranto tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā bhikkhuno phāsuvihāro hoti. 
Idhānuruddhā bhikkhunī suṇāti: itthannāmā bhikkhunī kālakatā, sā Bhagavatā byākatā: aññāya saṇṭhahīti. 
Sā kho pan’ assā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: 
evaṃsīlā sā bhaginī ahosi iti pi, evaṃdhammā --pe-- evaṃpaññā -- evaṃvihārinī -- evaṃ vimuttā sā bhaginī ahosi iti pīti. 
Sā tassā saddhañ-ca --pe-- paññañ-ca anussarantī tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā bhikkhuniyā phāsuvihāro hoti. 
Idhānuruddhā bhikkhunī suṇāti: itthannāmā bhikkhunī kālakatā, sā Bhagavatā byākatā: pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tatthaparinibbāyinī anāvattidhammā tasmā lokā ti. 
Sā kho pan’ assā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: evaṃsīlā . . . evaṃ vimuttā sā bhaginī ahosi iti pīti. 
Sā tassā saddhañ-ca --pe-- paññañ-ca anussarantī tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā bhikkhuniyā phāsuvihāro hoti. 
Idhānuruddhā bhikkhunī suṇāti: itthannāmā bhikkhunī kālakatā, sā Bhagavatā byākatā: tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāminī, sakid-eva imaṃ lokaṃ āgantvā dukkhass’ antaṃ karissatīti. 
Sā kho pan’ assā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: evaṃsīlā . . . evaṃ vimuttā sā bhaginī ahosi iti pīti. 
Sā tassā saddhañ-ca --pe-- paññañ-ca anussarantī tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā bhikkhuniyā phāsuvihāro hoti. 
Idhānuruddhā bhikkhunī suṇāti: itthannāmā bhikkhunī kālakatā, sā Bhagavatā byākatā: tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā (467) ti. Sā kho pan’ assā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: evaṃsīlā . . . evaṃ vimuttā sā bhaginī ahosi iti pīti. 
Sā tassā saddhañ-ca --pe-- paññañ-ca anussarantī tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā bhikkhuniyā phāsuvihāro hoti. 
Idhānuruddhā upāsako suṇāti: itthannāmo upāsako kālakato, so Bhagavatā byākato: pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tatthaparinibbāyī anāvattidhammo tasmā lokā ti. So kho pan’ assa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā: evaṃsīlo so āyasmā ahosi iti pi, evaṃdhammo --pe-- evaṃpañño -- evaṃvihārī 
-- evaṃ vimutto so āyasmā ahosi iti pīti. 
So tassa saddhañ-ca --pe-- paññañ-ca anussaranto tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā upāsakassa phāsuvihāro hoti. 
Idhānuruddhā upāsako suṇāti: itthannāmo upāsako kālakato, so Bhagavatā byākato: tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī, sakid-eva imaṃ lokaṃ āgantvā dukkhass’ antaṃ karissatīti. 
So kho pan’ assa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā: evaṃsīlo . . . evaṃ vimutto so āyasmā ahosi iti pīti. 
So tassa saddhañ-ca --pe-- paññañ-ca anussaranto tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā upāsakassa phāsuvihāro hoti. 
Idhānuruddhā upāsako suṇāti: 
itthannāmo upāsako kālakato, so Bhagavatā byākato: tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyano ti. So kho pan’ assa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā: evaṃsīlo . . . evaṃ vimutto so āyasmā ahosi iti pīti. 
So tassa saddhañ-ca --pe-- paññañ-ca anussaranto tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā upāsakassa phāsuvihāro hoti. 
Idhānuruddhā upāsikā suṇāti: itthannāmā upāsikā kālakatā, sā Bhagavatā byākatā: pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tatthaparinibbāyinī anāvattidhammā tasmā lokā ti. Sā kho pan’ assā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: evaṃsīlā sā bhaginī ahosi iti pi, evaṃdhammā --pe-- evaṃpaññā -- evaṃvihārinī 
(468) -- evaṃ vimuttā sā bhaginī ahosi iti pīti. 
Sā tassā saddhañ-ca --pe-- paññañ-ca anussarantī tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā upāsikāya phāsuvihāro hoti. 
Idhānuruddhā upāsikā suṇāti: itthannāmā upāsikā kālakatā, sā Bhagavatā byākatā: tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāminī, sakideva imaṃ lokaṃ āgantvā dukkhass’ antaṃ karissatīti. 
Sā kho pan’ assā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: evaṃsīlā . . . evaṃ vimuttā sā bhaginī ahosi iti pīti. 
Sā tassā saddhañ-ca --pe-- paññañ-ca anussarantī tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā upāsikāya phāsuvihāro hoti. 
Idhānuruddhā upāsikā suṇāti: itthannāmā upāsikā kālakatā, sā Bhagavatā byākatā: tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā ti. Sā kho pan’ assā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: evaṃsīlā sā bhaginī ahosi iti pi, evaṃdhammā sā bhaginī ahosi iti pi, evaṃpaññā sā bhaginī ahosi iti pi, evaṃvihārinī sā bhaginī ahosi iti pi, evaṃ vimuttā sā bhaginī ahosi iti pīti. 
Sā tassā saddhañ-ca sīlañ-ca sutañ-ca cāgañ-ca paññañ-ca anussarantī tathattāya cittaṃ upasaṃharati. 
Evam-pi kho Anuruddhā upāsikāya phāsuvihāro hoti. 
Iti kho Anuruddhā Tathāgato na janakuhanatthaṃ na janalapanatthaṃ na lābhasakkārasilokānisaṃsatthaṃ, na: iti maṃ jano jānātūti sāvake abbhatīte kālakate upapattisu byākaroti: asu amutra upapanno, asu amutra upapanno ti. 
Santi ca kho Anuruddhā kulaputtā saddhā uḷāravedā uḷārapāmujjā, te taṃ sutvā tathattāya cittaṃ upasaṃharanti. 
Tesan-taṃ Anuruddhā hoti dīgharattaṃ hitāya sukhāyāti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Anuruddho Bhagavato bhāsitaṃ abhinandīti. 
NAḶAKAPĀNASUTTANTAṂ AṬṬHAMAṂ.