You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
8. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho āyasmā Mahācundo sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Mahācundo Bhagavantaṃ etad-avoca: 
Yā imā bhante anekavihitā diṭṭhiyo loke uppajjanti attavādapaṭisaṃyuttā vā lokavādapaṭisaṃyuttā vā, ādim-eva nu kho bhante bhikkhuno manasikaroto evam-etāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evam-etāsaṃ diṭṭhīnaṃ paṭinissaggo hotīti. 
Yā imā Cunda anekavihitā diṭṭhiyo loke uppajjanti attavādapaṭisaṃyuttā vā lokavādapaṭisaṃyuttā vā, yattha c’ 
etā diṭṭhiyo uppajjanti yattha ca anusenti yattha ca samudācaranti, taṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na meso attā ti evam-etaṃ yathābhūtaṃ sammappaññāya passato evam-etāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evam-etāsaṃ diṭṭhīnaṃ paṭinissaggo hoti. 
Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ idh’ ekacco bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti. 
Na kho pan’ ete Cunda ariyassa vinaye sallekhā vuccanti, diṭṭhadhammasukhavihārā (041) ete ariyassa vinaye vuccanti. 
Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ idh’ ekacco bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti. 
Na kho pan’ ete . . . vuccanti. 
Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ idh’ ekacco bhikkhu pītiyā ca virāgā upekhako ca vihareyya sato ca sampajāno sukhañ-ca kāyena paṭisaṃvedeyya yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti. 
Na kho pan’ ete . . . vuccanti. 
Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ idh’ ekacco bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti. 
Na kho pan’ ete Cunda ariyassa vinaye sallekhā vuccanti diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti. 
Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ idh’ ekacco bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja vihareyya; tassa evam-assa: 
sallekhena viharāmīti. 
Na kho pan’ ete Cunda ariyassa vinaye sallekhā vuccanti, santā ete vihārā ariyassa vinaye vuccanti. 
Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ idh’ ekacco bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti. 
Na kho pan’ ete Cunda . . . vuccanti. 
Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ idh’ ekacco bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti. 
Na kho pan’ ete Cunda . . . vuccanti. 
Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ idh’ ekacco bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti. 
(042) Na kho pan’ ete Cunda ariyassa vinaye sallekhā vuccanti, santā ete vihārā ariyassa vinaye vuccanti. 
Idha kho pana vo Cunda sallekho karaṇīyo: 
Pare vihiṃsakā bhavissanti, mayam-ettha avihiṃsakā bhavissāmāti sallekho karaṇīyo. 
Pare pāṇātipātī bhavissanti, mayam-ettha pāṇātipātā paṭiviratā bhavissāmāti sallekho karaṇīyo. 
Pare adinnādāyī bhavissanti, mayam-ettha adinnādānā paṭiviratā bhavissāmāti s. k. Pare abrahmacārī bhavissanti, mayamettha brahmacārī bhavissāmāti s. k. Pare musāvādī bhavissanti, mayam-ettha musāvādā paṭiviratā bhavissāmāti s. k. 
Pare pisuṇāvācā bhavissanti, mayam-ettha pisuṇāya vācāya paṭiviratā bhavissāmāti s. k. Pare pharusāvācā bhavissanti, mayam-ettha pharusāya vācāya paṭiviratā bhavissāmāti s. k. 
Pare samphappalāpī bhavissanti, mayam-ettha samphappalāpā paṭiviratā bhavissāmāti s. k. Pare abhijjhālū bhavissanti, mayam-ettha anabhijjhālū bhavissāmāti s. k. Pare byāpannacittā bhavissanti, mayam-ettha abyāpannacittā bhavissāmāti s. k. Pare micchādiṭṭhī bhavissanti, mayam-ettha sammādiṭṭhī bhavissāmāti s. k. Pare micchāsaṅkappā bhavissanti, mayamettha sammāsaṅkappā bhavissāmāti s. k. Pare micchāvācā bhavissanti, mayam-ettha sammāvācā bhavissāmāti s. k. Pare micchākammantā bhavissanti, mayam-ettha sammākammantā bhavissāmāti s. k. Pare micchāājīvā bhavissanti, mayam-ettha sammāājīvā bhavissāmāti s. k. Pare micchāvāyāmā bhavissanti, mayam-ettha sammāvāyāmā bhavissāmāti s. k. 
Pare micchāsatī bhavissanti, mayam-ettha sammāsatī bhavissāmāti s. k. Pare micchāsamādhī bhavissanti, mayamettha sammāsamādhī bhavissāmāti s. k. Pare micchāñāṇī bhavissanti, mayam-ettha sammāñāṇī bhavissāmāti s. k. 
Pare micchāvimuttī bhavissanti, mayam-ettha sammāvimuttī bhavissāmāti s. k. Pare thīnamiddhapariyuṭṭhitā bhavissanti, mayam-ettha vigatathīnamiddhā bhavissāmāti s. k. Pare uddhatā bhavissanti, mayam-ettha anuddhatā bhavissāmāti s. k. Pare vecikicchī bhavissanti, mayam-ettha tiṇṇavicikicchā bhavissāmāti s. k. Pare kodhanā bhavissanti, mayam-ettha akkodhanā: bhavissāmāti s. k. Pare upanāhī bhavissanti, mayam-ettha anupanāhī bhavissāmāti s. k. 
(043) Pare makkhī bhavissanti, mayam-ettha amakkhī bhavissāmāti s. k. Pare paḷāsī bhavissanti, mayam-ettha apaḷāsī bhavissāmāti s. k. Pare issukī bhavissanti, mayam-ettha anissukī bhavissāmāti s. k. Pare maccharī bhavissanti, mayam-ettha amaccharī bhavissāmāti s. k. Pare saṭhā bhavissanti, mayam-ettha asaṭhā bhavissāmāti s. k. Pare māyāvī bhavissanti, mayam-ettha amāyāvī bhavissāmāti s. k. 
Pare thaddhā bhavissanti, mayam-ettha atthaddhā bhavissāmāti s. k. Pare atimānī bhavissanti, mayam-ettha anatimānī bhavissāmāti s. k. Pare dubbacā bhavissanti, mayamettha suvacā bhavissāmāti s. k. Pare pāpamittā bhavissanti. 
mayam-ettha kalyāṇamittā bhavissāmāti s. k. Pare pamattā bhavissanti, mayam-ettha appamattā bhavissāmāti s. k. Pare assaddhā bhavissanti, mayam-ettha saddhā bhavissāmāti s. k. Pare ahirikā bhavissanti, mayam-ettha hirimanā bhavissāmāti s. k. Pare anottāpī bhavissanti, mayam-ettha ottāpī bhavissāmāti s. k. Pare appassutā bhavissanti, mayam-ettha bahussutā bhavissāmāti s. k. Pare kusītā bhavissanti, mayam-ettha āraddhaviriyā bhavissāmāti s. k. Pare muṭṭhassatī bhavissanti, mayam-ettha upaṭṭhitasatī bhavissāmāti s. k. Pare duppañña bhavissanti, mayamettha paññāsampannā bhavissāmāti s. k. Pare sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissaggī bhavissanti, mayam-ettha asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggī bhavissāmāti sallekho karaṇīyo. 
Cittuppādam-pi kho ahaṃ Cunda kusalesu dhammesu bahukāraṃ vadāmi, ko pana vādo kāyena vācāya anuvidhīyanāsu. 
Tasmātiha Cunda: 
Pare vihiṃsakā bhavissanti, mayam-ettha avihiṃsakā bhavissāmāti cittaṃ uppādetabbaṃ. 
Pare pāṇātipātī bhavissanti, mayam-ettha pāṇātipātā paṭiviratā bhavissāmāti cittaṃ uppādetabbaṃ --pe--. Pare sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissaggī bhavissanti, mayam-ettha asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggī bhavissāmāti cittaṃ uppādetabbaṃ. 
Seyyathā pi Cunda visamo maggo, tassāssa añño samo maggo parikkamanāya, seyyathā pi pana Cunda visamaṃ titthaṃ, tassāssa aññaṃ samaṃ titthaṃ parikkamanāya, 
(044) evam-eva kho Cunda vihiṃsakassa purisapuggalassa avihiṃsā hoti parikkamanāya, pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti parikkamanāya, adinnādāyissa p. 
adinnādānā veramaṇī h. p., abrahmacārissa p. brahmacariyaṃ h. p., musāvādissa p. musāvādā veramaṇī h. p., pisuṇāvācassa p. pisuṇāya vācāya veramaṇī h. p., pharusāvācassa p. pharusāya vācāya veramaṇī h. p., samphappalāpissa p. 
samphappalāpā veramaṇī h. p., abhijjhālussa p. anabhijjhā h. p., byāpannacittassa p. abyāpādo h. p., micchādiṭṭhissa p. 
sammādiṭṭhi h. p., micchāsaṅkappassa p. sammāsaṅkappo h. p., micchāvācassa p. sammāvācā h. p., micchākammantassa p. 
sammākammanto h. p., micchāājīvassa p. sammāājīvo h. p., micchāvāyāmassa p. sammāvāyāmo h. p., micchāsatissa p. 
sammāsati h. p., micchāsamādhissa p. sammāsamādhi h. p., micchāñāṇissa p. sammāñāṇaṃ h. p., micchāvimuttissa p. 
sammāvimutti h. p., thīnamiddhapariyuṭṭhitassa p. vigatathīnamiddhatā h. p., uddhatassa p. anuddhaccaṃ h. p., vecikicchissa p. tiṇṇavicikicchatā h. p., kodhanassa p. akkodho h. p., upanāhissa p. anupanāho h. p., makkhissa p. amakkho h. p., paḷāsissa p. apaḷāso h. p., issukissa p. anissā h.p., maccharissa p. amacchariyaṃ h. p., saṭhassa p. asāṭheyyaṃ h. p., māyāvissa p. amāyā h. p., thaddhassa p. atthaddhiyaṃ h. p., atimānissa p. anatimāno h. p., dubbacassa p. sovacassatā h. p., pāpamittassa p. kalyāṇamittatā h. p., pamattassa p. appamādo h. p., assaddhassa p. saddhā h. p., ahirikassa p. hirī h. p., anottāpissa p. ottappaṃ h. p., appassutassa p. 
bāhusaccaṃ h. p., kusītassa p. viriyārambho h. p., muṭṭhassatissa p. upaṭṭhitasatitā h. p., duppaññassa p. paññāsampadā h. p., sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggitā hoti parikkamanāya. 
Seyyathā pi cunda ye keci akusalā dhammā sabbe te adhobhāvaṅgamanīyā. 
ye keci kusalā dhammā sabbe te uparibhāvaṅgamanīyā. 
evam-eva kho Cunda vihiṃsakassa purisapuggalassa avihiṃsā hoti uparibhāvāya, pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti uparibhāvāya, adinnādāyissa --pe-- sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissag-(045)gissa purisapuggalassa asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggitā hoti uparibhāvāya. 
So vata Cunda attanā palipapalipanno paraṃ palipapalipannaṃ uddharissatīti n’ etaṃ ṭhānaṃ vijjati. 
So vata Cunda attanā apalipapalipanno paraṃ palipapalipannaṃ uddharissatīti ṭhānam-etaṃ vijjati. 
So vata Cunda attanā adando avinīto aparinibbuto paraṃ damessati vinessati parinibbāpessatīti n’ etaṃ ṭhānaṃ vijjati. 
So vata Cunda attanā danto vinīto parinibbuto paraṃ damessati vinessati parinibbāpessatīti ṭhānam-etaṃ vijjati. 
Evam-eva kho Cunda vihiṃsakassa purisapuggalassa avihiṃsā hoti parinibbānāya, pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti parinibbānāya. 
adinnādāyissa p. adinnādānā veramaṇī h. p., abrahmacārissa p. brahmacariyaṃ h. p., musāvādissa p. musāvādā veramaṇī h. p., pisuṇāvācassa p. pisuṇāya vācāya veramaṇī h. p., pharusāvācassa p. pharusāya vācāya veramaṇī h. p., samphappalāpissa p. samphappalāpā veramaṇī h. p., abhijjhālussa p. anabhijjhā h. p., byāpannacittassa p. 
abyāpādo h. p., micchādiṭṭhissa p. sammādiṭṭhi h. p., micchāsaṅkappassa p. sammāsaṅkappo h. p., micchāvācassa p. sammāvācā h. p., micchākammantassa p. sammākammanto h. p., micchāājīvassa p. sammāājīvo h. p., micchāvāyāmassa p. 
sammāvāyāmo h. p., micchāsatissa p. sammāsati h. p., micchāsamādhissa p. sammāsamādhi h. p., micchāñāṇissa p. sammāñāṇaṃ h. p., micchāvimuttissa p. sammāvimutti h. p. thīnamiddhapariyuṭṭhitassa p. vigatathīnamiddhatā h. p., uddhatassa p. anuddhaccaṃ h. p., vecikicchissa p. tiṇṇavicikicchatā h. p., kodhanassa p. akkodho h. p., upanāhissa p. anupanāho h. p., makkhissa p. amakkho h. p ., paḷāsissa p. apaḷāso h. p., issukissa p. anissā h. p., maccharissa p. amacchariyaṃ h. p., saṭhassa p. asāṭheyyaṃ h. p., māyāvissa p. amāyā h. p., thaddhassa p. atthaddhiyaṃ h. p., atimānissa p. anatimāno h. p., dubbacassa p. sovacassatā h. p., pāpamittassa p. kalyāṇamittatā h. p ., pamattassa p. appamādo h. p ., assaddhassa p. 
saddhā h. p., ahirikassa p. hirī h. p., anottāpissa p. ottappaṃ h. p., appassutassa p. bāhusaccaṃ h. p., kusītassa p. viriyārambho h. p., muṭṭhassatissa upaṭṭhitasatitā h. p., duppaññassa (046) p. paññāsampadā h. p., sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggitā hoti parinibbānāya. 
Iti kho Cunda desito mayā sallekhapariyāyo, desito cittuppādapariyāyo, desito parikkamanapariyāyo, desito uparibhāvapariyāyo, desito parinibbānapariyāyo. 
Yaṃ kho Cunda satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya kataṃ vo taṃ mayā. 
Etāni Cunda rukkhamūlāni, etāni suññāgārāni. 
Jhāyatha Cunda, mā pamādattha, ma pacchā vippaṭisārino ahuvattha, ayaṃ vo amhākaṃ anusāsanī ti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Mahācundo Bhagavato bhāsitaṃ abhinandīti. 
SALLEKHASUTTAṂ AṬṬHAMAṂ.