You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
48. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kosambiyaṃ viharati Ghositārāme. 
Tena kho pana samayena Kosambiyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti; te na c’ eva aññamaññaṃ saññāpenti na ca saññattiṃ upenti, na ca aññamaññaṃ nijjhāpenti na ca nijjhattiṃ upenti. 
Atha kho (321) aññataro bhikkhu yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho so bhikkhu Bhagavantaṃ etad-avoca: 
Idha bhante Kosambiyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti; 
te na c’ eva aññamaññaṃ saññāpenti na ca saññattiṃ upenti, na ca aññamaññaṃ nijjhāpenti na ca nijjhattiṃ upentīti. 
Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi: 
Ehi tvaṃ bhikkhu mama vacanena te bhikkhū āmantehi: satthāyasmante āmantetīti. 
Evam-bhante ti kho so bhikkhu Bhagavato paṭissutvā yena te bhikkhū ten’ upasaṅkami, upasaṅkamitvā te bhikkhū etad-avoca: 
Satthāyasmante āmantetīti. 
Evam-āvuso ti kho te bhikkhū tassa bhikkhuno paṭissutvā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinne kho te bhikkhū Bhagavā etad-avoca: 
Saccaṃ kira tumhe bhikkhave bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharatha; te na c’ eva aññamaññaṃ saññāpetha na ca saññattiṃ upetha, na ca aññamaññaṃ nijjhāpetha na ca nijjhattiṃ upethāti. 
-- Evambhante. 
-- Taṃ kim-maññatha bhikkhave: yasmiṃ tumhe samaye bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharatha, api nu tumhākaṃ tasmiṃ samaye mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī c’ eva raho ca, mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī c’ eva raho ca, mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī c’ eva raho cāti. 
-- No h’ etam-bhante. 
-- Iti kira bhikkhave yasmiṃ tumhe samaye bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharatha, n’ eva tumhākaṃ tasmiṃ samaye mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī c’ eva raho ca, na mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī c’ eva raho ca, na mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī c’ eva raho ca. Atha kiñ-carahi tumhe moghapurisā kiṃ jānantā kiṃ passantā bhaṇḍanajātā kalahajātā vivādāpannā añña-(322)maññaṃ mukhasattīhi vitudantā viharatha; te na c’ eva añña maññaṃ saññāpetha na ca saññattiṃ upetha, na ca aññamaññaṃ nijjhāpetha na ca nijjhattiṃ upetha. 
Taṃ hi tumhākaṃ moghapurisā bhavissati dīgharattaṃ ahitāya dukkhāyāti. 
Atha kho Bhagavā bhikkhū āmantesi: 
Cha h’ ime bhikkhave dhammā sārāṇīyā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti, katame cha: 
Idha bhikkhave bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī c’ eva raho ca. Ayam-pi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. 
Puna ca paraṃ bhikkhave bhikkhuno mettaṃ vacīkammaṃ p. h. . . . raho ca. Ayam-pi dhammo . . . ekībhāvāya saṃvattati. 
Puna ca paraṃ bhikkhave bhikkhuno mettaṃ manokammaṃ p. h. . . .raho ca. 
Ayam-pi dhammo . . . ekībhāvāya saṃvattati. 
Puna ca paraṃ bhikkhave bhikkhu ye te lābhā dhammikā dhammaladdhā, antamaso pattapariyāpannamattam-pi, tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī. 
Ayam-pi dhammo . . . ekībhāvāya saṃvattati. 
Puna ca paraṃ bhikkhave bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvī c’ eva raho ca. 
Ayam-pi dhammo . . . ekībhāvāya saṃvattati. 
Puna ca paraṃ bhikkhave bhikkhu yā ’yaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammādukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvī c’ eva raho ca. Ayam-pi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. 
Ime kho bhikkhave cha sārāṇīyā dhammā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti. 
Imesaṃ kho bhikkhave channaṃ sārāṇīyānaṃ dhammānaṃ etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṅghātanikaṃ yadidaṃ yā ’yaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammādukkhakkhayāya. 
Seyyathā pi bhikkhave kūṭāgārassa etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṅghātanikaṃ yadidaṃ kūṭaṃ, evam-eva kho (323) bhikkhave imesaṃ channaṃ sārāṇīyānaṃ dhammānaṃ --pe-- sammādukkhakkhayāya. 
Kathañ-ca bhikkhave yā ’yaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammādukkhakkhayāya: 
Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: 
Atthi nu kho me taṃ pariyuṭṭhānaṃ ajjhattaṃ appahīnaṃ yenāhaṃ pariyuṭṭhānena pariyuṭṭhitacitto yathābhūtaṃ na jāneyyaṃ na passeyyan-ti. Sace bhikkhave bhikkhu kāmarāgapariyuṭṭhito hoti pariyuṭṭhitacitto va hoti. 
Sace bhikkhave bhikkhu byāpādapariyuṭṭhito hoti pariyuṭṭhitacitto va hoti. 
Sace bhikkhave bhikkhu thīnamiddhapariyuṭṭhito hoti pariyuṭṭhitacitto va hoti. 
Sace bhikkhave bhikkhu uddhaccakukkuccapariyuṭṭhito hoti pariyuṭṭhitacitto va hoti. 
Sace bhikkhave bhikkhu vicikicchāpariyuṭṭhito hoti pariyuṭṭhitacitto va hoti. 
Sace bhikkhave bhikkhu idhalokacintāya pasuto hoti pariyuṭṭhitacitto va hoti. 
Sace bhikkhave bhikkhu paralokacintāya pasuto hoti pariyuṭṭhitacitto va hoti. 
Sace bhikkhave bhikkhu bhaṇḍanajāto kalahajāto vivādāpanno mukhasattīhi vitudanto viharati pariyuṭṭhitacitto va hoti. 
So evaṃ pajānāti: 
Na-tthi kho me taṃ pariyuṭṭhānaṃ ajjhattam appahīnaṃ yenāhaṃ pariyuṭṭhānena pariyuṭṭhitacitto yathābhūtaṃ na jāneyyaṃ na passeyyaṃ, suppaṇihitaṃ me mānasaṃ saccānaṃ bodhāyāti. 
Idam-assa paṭhamaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi. 
Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati: 
Imaṃ nu kho ahaṃ diṭṭhiṃ āsevanto bhāvento bahulīkaronto labhāmi paccattaṃ samathaṃ, labhāmi paccattaṃ nibbutin-ti. 
So evaṃ pajānāti: 
Imaṃ kho ahaṃ diṭṭhiṃ āsevanto bhāvento bahulīkaronto labhāmi paccattaṃ samathaṃ, labhāmi paccattaṃ nibbutin-ti. Idam-assa dutiyaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi. 
Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati: 
Yathārūpāyāhaṃ diṭṭhiyā samannāgato atthi nu kho ito bahiddhā añño samaṇo vā brāhmaṇo vā tathārūpāya diṭṭhiyā samannāgato ti. So evaṃ pajānāti: 
Yathārūpāyāhaṃ diṭṭhiyā samannāgato na-tthi ito bahiddhā añño samaṇo vā brāhmaṇo (324) vā tathārūpāya diṭṭhiyā samannāgato ti. Idam-assa tatiyaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi. 
Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati: 
Yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya dhammatāya samannāgato ti. Kathaṃrūpāya ca bhikkhave dhammatāya diṭṭhisampanno puggalo samannāgato: 
Dhammatā esā bhikkhave diṭṭhisampannassa puggalassa: kiñcāpi tathārūpiṃ āpattiṃ āpajjati yathārūpāya āpattiyā vuṭṭhānaṃ paññāyati, atha kho naṃ khippam-eva satthari vā viññūsu vā sabrahmacārisu deseti {vivarati} uttānīkaroti, desetvā vivaritvā uttānīkatvā āyatiṃ saṃvaraṃ āpajjati. 
Seyyathā pi bhikkhave daharo kumāro mando uttānaseyyako hatthena vā pādena vā aṅgāraṃ akkamitvā khippam-eva paṭisaṃharati, evam-eva kho bhikkhave dhammatā esā diṭṭhisampannassa puggalassa --pe-- saṃvaraṃ āpajjati. 
So evaṃ pajānāti: 
Yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya dhammatāya samannāgato ti. Idam-assa catutthaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi. 
Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati: 
Yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya dhammatāya samannāgato ti. Kathaṃrūpāya ca bhikkhave dhammatāya diṭṭhisampanno puggalo samannāgato: 
Dhammatā esā bhikkhave diṭṭhisampannassa puggalassa: kiñcāpi yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni tattha ussukkaṃ āpanno hoti, atha khvāssa tibbāpekhā hoti adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāya. 
Seyyathā pi bhikkhave gāvī taruṇavacchā thambañ-ca ālumpati vacchakañ-ca apaviṇati, evam-eva kho bhikkhave dhammatā esā diṭṭhisampannassa puggalassa --pe-- adhipaññāsikkhāya. 
So evaṃ pajānāti: 
Yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya dhammatāya samannāgato ti. Idam-assa pañcamaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi. 
(325) Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati: 
Yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya balatāya samannāgato ti. Kathaṃrūpāya ca bhikkhave balatāya diṭṭhisampanno puggalo samannāgato: 
Balatā esā bhikkhave diṭṭhisampannassa puggalassa yaṃ Tathāgatappavedite dhammavinaye desiyamāne aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasoto dhammaṃ suṇāti. 
So evaṃ pajānāti: 
Yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya balatāya samannāgato ti. Idam-assa chaṭṭhaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi. 
Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati: 
Yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya balatāya samannāgato ti. Kathaṃrūpāya ca bhikkhave balatāya diṭṭhisampanno puggalo samannāgato: 
Balatā esā bhikkhave diṭṭhisampannassa puggalassa yaṃ Tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ. 
So evaṃ pajānāti: 
Yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya balatāya samannāgato ti. Idam-assa sattamaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi. 
Evaṃ sattaṅgasamannāgatassa kho bhikkhave ariyasāvakassa dhammatā susamanniṭṭhā hoti sotāpattiphalasacchikiriyāya. 
Evaṃ sattaṅgasamannāgato kho bhikkhave ariyasāvako sotāpattiphalasamannāgato hotīti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
KOSAMBIYASUTTAṂ AṬṬHAMAṂ.