You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
(091) 14. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme. 
Atha kho Mahānāmo Sakko yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Mahānāmo Sakko Bhagavantaṃ etadavoca: 
Dīgharattāhaṃ bhante Bhagavatā evaṃ dhammaṃ desitaṃ ājānāmi: 
Lobho cittassa upakkileso, doso cittassa upakkileso, moho cittassa upakkileso ti. Evaṃ cāhaṃ bhante Bhagavatā dhammaṃ desitaṃ ājānāmi: 
Lobho cittassa upakkileso, doso c. u., moho c. u. ti, atha ca pana me ekadā lobhadhammā pi cittaṃ pariyādāya tiṭṭhanti, dosadhammā pi cittaṃ pariyādāya tiṭṭhanti, mohadhammā pi cittaṃ pariyādāya tiṭṭhanti. 
Tassa mayhaṃ bhante evaṃ hoti: 
Ko su nāma me dhammo ajjhattaṃ appahīno yena me ekadā lobhadhammā pi cittaṃ pariyādāya tiṭṭhanti, dosadhammā pi c. p. 
tiṭṭhanti, mohadhammā pi c. p. tiṭṭhantīti. 
So eva kho te Mahānāma dhammo ajjhattaṃ appahīno yena te ekadā lobhadhammā pi cittaṃ pariyādāya tiṭṭhanti. 
dosadhammā pi c. p. tiṭṭhanti, mohadhammā pi c. p. tiṭṭhanti. 
So ca hi te Mahānāma dhammo ajjhattaṃ pahīno abhavissa, na tvaṃ agāraṃ ajjhāvaseyyāsi, na kāme paribhuñjeyyāsi. 
Yasmā ca kho te Mahānāma so eva dhammo ajjhattaṃ appahīno, tasmā tvaṃ agāraṃ ajjhāvasasi, kāme paribhuñjasi. 
Appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti iti ce pi Mahānāma ariyasāvakassa yathābhūtaṃ sammappaññāya sudiṭṭhaṃ hoti. 
So ca aññatr’ eva kāmehi aññatra akusalehi dhammehi pītisukhaṃ nādhigacchati aññaṃ vā tato santataraṃ, atha kho so n’ eva tāva anāvaṭṭī kāmesu hoti. 
Yato ca kho Mahānāma ariyasāvakassa: 
appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ hoti, so ca aññatr’ eva kāmehi aññatra akusalehi dhammehi pītisukhaṃ adhigacchati aññañ-ca tato santataraṃ, atha kho so anāvaṭṭī kāmesu hoti. 
Mayham-pi kho (092) Mahānāma pubbe va sambodhā anabhisambuddhassa bodhisattass’ eva sato: appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ ahosi, so ca aññatr’ eva kāmehi aññatra akusalehi dhammehi pītisukhaṃ nājjhagamaṃ aññaṃ vā tato santataraṃ, atha khvāhaṃ n’ eva tāva anāvaṭṭī kāmesu paccaññāsiṃ. 
Yato ca kho me Mahānāma: appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ ahosi, so ca aññatr’ eva kāmehi aññatra akusalehi dhammehi pītisukhaṃ ajjhagamaṃ aññañ-ca tato santataraṃ, athāhaṃ anāvaṭṭī kāmesu paccaññāsiṃ. 
Ko ca Mahānāma kāmānaṃ assādo: 
Pañc’ ime Mahānāma kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā --pe-- ghānaviññeyyā gandhā -- jivhāviññeyyā rasā 
-- kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Ime kho Mahānāma pañca kāmaguṇā. 
Yaṃ kho Mahānāma ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo. 
Ko ca Mahānāma kāmānaṃ ādīnavo . . . (repeat from p. 85, l.30 to p. 87, l.26, with Mahānāma substituted for bhikkhave) . . . Ayaṃ Mahānāma kāmānaṃ ādīnavo samparāyiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānam-eva hetu. 
Ekam-idāhaṃ Mahānāma samayaṃ Rājagahe viharāmi Gijjhakūṭe pabbate. 
Tena kho pana samayena sambahulā nigaṇṭhā Isigilipasse Kāḷasilāyaṃ ubbhaṭṭhakā honti āsanapaṭikkhittā, opakkamikā dukkhā tippā kaṭukā vedanā vediyanti. 
Atha kho ’haṃ Mahānāma sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yena Isigilipassaṃ Kāḷasilā yena te nigaṇṭhā ten’ upasaṅkamiṃ, upasaṅkamitvā te nigaṇṭhe etad-avocaṃ: 
Kin-nu tumhe āvuso nigaṇṭhā ubbhaṭṭhakā āsanapaṭikkhittā opakkamikā dukkhā tippā kaṭukā vedanā vediyathāti. 
Evaṃ vutte Mahānāma te nigaṇṭhā maṃ etad-avocuṃ: 
Nigaṇṭho āvuso Nāthaputto sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca (093) jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan-ti; 
so evam-āha: 
Atthi kho vo nigaṇṭhā pubbe pāpaṃ kammaṃ kataṃ. 
taṃ imāya kaṭukāya dukkarakārikāya nijjaretha; 
yaṃ pan’ ettha etarahi kāyena saṃvutā vācāya saṃvutā manasā saṃvutā taṃ āyatiṃ pāpassa kammassa akaraṇaṃ; iti purāṇānaṃ kammānaṃ tapasā byantibhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo, āyatiṃ anavassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. 
Tañ-ca pan’ amhākaṃ ruccati c’ eva khamati ca. 
tena c’ amhā attamanā ti. 
Evaṃ vutte ahaṃ Mahānāma te nigaṇṭhe etad-avocaṃ: 
Kim-pana tumhe āvuso nigaṇṭhā jānātha: ahuvām’ eva mayaṃ pubbe, na nāhuvamhāti. 
-- No h’ idaṃ āvuso. 
-- Kim-pana tumhe āvuso nigaṇṭhā jānātha: akarām’ eva mayaṃ pubbe pāpaṃ kammaṃ, na nākaramhāti. 
No h’ idaṃ āvuso. 
-- Kim-pana tumhe āvuso nigaṇṭhā jānātha: evarūpaṃ vā evarūpaṃ vā pāpaṃ kammaṃ akaramhāti. 
-- No h’ idaṃ āvuso. 
-- Kim-pana tumhe āvuso nigaṇṭhā jānātha: 
ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā dukkhaṃ nijjaretabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. 
-- No h’ idaṃ āvuso. 
-- Kim-pana tumhe āvuso nigaṇṭhā jānātha diṭṭhe va dhamme akusalānaṃ dhammānaṃ pahānaṃ, kusalānaṃ dhammānaṃ upasampadan-ti. 
-- No h’ idaṃ āvuso. 
-- Iti kira tumhe āvuso nigaṇṭhā na jānātha: ahuvām’ eva mayaṃ pubbe na nāhuvamhāti, na jānātha: akarām eva mayaṃ pubbe pāpaṃ kammaṃ na nākaramhāti, na jānātha: evarūpaṃ vā evarūpaṃ vā pāpaṃ kammaṃ akaramhāti, na jānātha: ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjaretabbaṃ ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti, na jānātha diṭṭhe va dhamme akusulānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ. 
Evaṃ sante āvuso nigaṇṭhā ye loke luddā lohitapāṇino kurārakammantā manussesu paccājātā te nigaṇṭhesu pabbajantīti. 
-- Na kho āvuso Gotama sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabbaṃ. 
Sukhena ca (094) āvuso Gotama sukhaṃ adhigantabbaṃ abhavissa, rājā Māgadho Seniyo Bimbisāro sukhaṃ adhigaccheyya, rājā Māgadho S. B. sukhavihāritaro āyasmatā Gotamenāti. 
-- Addhāyasmantehi nigaṇṭhehi sahasā appaṭisaṅkhā vācā bhāsitā: na kho āvuso Gotama sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabbaṃ; sukhena ca āvuso Gotama sukhaṃ adhigantabbaṃ abhavissa, rājā Māgadho S. B. 
sukhaṃ adhigaccheyya, rājā Māgadho S. B. sukhavihāritaro āyasmatā Gotamenāti. 
Api ca aham-eva tattha paṭipucchitabbo: ko nu kho āyasmantānaṃ sukhavihāritaro, rājā vā Māgadho S. B. āyasmā vā Gotamo ti -- Addhāvuso Gotama amhehi sahasā appaṭisaṅkhā vācā bhāsitā: na kho āvuso Gotama sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabbaṃ; sukhena ca āvuso Gotama sukhaṃ adhigantabbaṃ abhavissa, rājā Māgadho S. B. sukhaṃ adhigaccheyya, rājā Māgadho S. B. sukhavihāritaro āyasmatā Gotamenāti. 
Api ca tiṭṭhat’ etaṃ, idāni pi mayaṃ āyasmantaṃ Gotamaṃ pucchāma: 
Ko nu kho āyasmantānaṃ sukhavihāritaro, rājā vā Māgadho S. B. āyasmā vā Gotamo ti. 
-- Tena h’ āvuso nigaṇṭhā tumhe va tattha paṭipucchissāmi, yathā vo khameyya tathā naṃ byākareyyātha. 
Taṃ kim-maññath’ āvuso {nigaṇṭhā}: pahoti rājā Māgadho S. B. 
aniñjamāno kāyena abhāsamāno vācaṃ satta rattindivāni ekantasukhapaṭisaṃvedī viharitun-ti. 
-- No h’ idaṃ āvuso. 
-- Taṃ kim-maññath’ āvuso nigaṇṭhā: pahoti rājā Māgadho S. B. aniñjamāno kāyena abhāsamāno vācaṃ cha rattindivāni pañca r. cattāri r. tīṇi r. dve r. ekaṃ rattindivaṃ ekantasukhapaṭisaṃvedī viharitun-ti -- No h’ idaṃ āvuso. 
-- Ahaṃ kho āvuso nigaṇṭhā pahomi aniñjamāno kāyena abhāsamāno vācaṃ ekaṃ rattindivaṃ ekantasukhapaṭisaṃvedī viharituṃ. 
Ahaṃ kho āvuso nigaṇṭhā pahomi aniñjamāno kāyena abhāsamāno vācaṃ dve rattindivāni tiṇi r. cattāri r. pañca r. cha r. satta rattindivāni ekantasukhapaṭisaṃvedī viharituṃ. 
Taṃ kim-maññath’ āvuso nigaṇṭhā: evaṃ sante ko sukhavihāritaro, rājā vā Māgadho Seniyo Bimbisāro ahaṃ vā ti. 
-- Evaṃ sante āyasmā va (095) Gotamo sukhavihāritaro raññā Māgadhena Seniyena Bimbisārenāti. 
Idam-avoca Bhagavā. 
Attamano Mahānāmo Sakko Bhagavato bhāsitaṃ abhinandīti. 
CŪḶADUKKHAKKHANDHASUTTAM CATUTTHAṂ.