You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
63. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho āyasmato Māluṅkyāputtassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: 
Yān’ imāni diṭṭhigatāni Bhagavatā abyākatāni ṭhapitāni paṭikkhittāni: 
Sassato loko iti pi, asassato loko iti pi, antavā loko iti pi, anantavā loko iti pi, taṃ jīvaṃ taṃ sarīraṃ iti pi, aññaṃ jīvaṃ aññaṃ sarīraṃ iti pi, hoti tathāgato param-maraṇā iti pi, na hoti tathāgato param-maraṇā iti pi, hoti ca na ca hoti tathāgato param-maraṇā iti pi, n’ eva hoti na na ho tathāgato param-maraṇā iti pi, tāni me Bhagavā na byākaroti; yāni me Bhagavā na byākaroti tam-me na ruccati, tam-me na khamati, so ’haṃ Bhagavantaṃ upasaṅkamitvā etam-atthaṃ pucchissāmi. 
Sace me Bhagavā byākarissati: 
Sassato loko ti vā, asassato loko ti vā, antavā loko ti vā, anantavā loko ti vā, taṃ jīvaṃ taṃ sarīran-ti vā, aññaṃ jīvaṃ aññaṃ sarīran-ti vā, hoti tathāgato param-maraṇā ti vā, na hoti tathāgato param-maraṇā ti vā, hoti ca na ca hoti tathāgato param-maraṇā ti vā, n’ eva hoti na na hoti tathāgato param-maraṇā ti vā, evāhaṃ Bhagavati brahmacariyaṃ carissāmi. 
No ce me Bhagavā byākarissati: 
Sassato loko ti vā, asassato loko ti vā --pe-- n’ eva hoti na na hoti tathāgato param-maraṇā ti vā, evāhaṃ sikkhaṃ paccakkhāya hināy’ āvattissāmīti. 
(427) Atha kho āyasmā Māluṅkyāputto sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Māluṅkyāputto Bhagavantaṃ etadavoca: 
Idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: 
Yān’ imāni diṭṭhigatāni Bhagavatā abyākatāni ṭhapitāni paṭikkhittāni: 
Sassato loko iti pi, asassato loko iti pi --pe-- n’ eva hoti na na hoti tathāgato param-maraṇā iti pi, tāni me Bhagavā na byākaroti; 
yāni me Bhagavā na byākaroti tam-me na ruccati, tam-me na khamati, so ’haṃ Bhagavantaṃ upasaṅkamitvā etam-atthaṃ pucchissāmi; sace me Bhagavā byākarissati: 
Sassato loko ti vā, asassato loko ti vā --pe-- n’ eva hoti na na hoti tathāgato param-maraṇā ti vā, evāhaṃ Bhagavati brahmacariyaṃ carissāmi; no ce me Bhagavā byākarissati: 
Sassato loko ti vā, asassato loko ti vā --pe-- n’ eva hoti na na hoti tathāgato param-maraṇā ti vā, evāhaṃ sikkhaṃ paccakkhāya hīnāy’ āvattissāmīti. 
Sace Bhagavā jānāti: sassato loko ti, sassato loko ti me Bhagavā byākarotu; sace Bhagavā jānāti: asassato loko ti, asassato loko ti me Bhagavā byākarotu. 
No ce Bhagavā jānāti: sassato loko ti vā asassato loko ti vā, ajānato kho pana apassato etad-eva ujukaṃ hoti yadidaṃ: na jānāmi na passāmīti. 
Sace Bhagavā jānāti: 
antavā loko ti, antavā loko ti me Bhagavā byākarotu; sace Bhagavā jānāti: anantavā loko ti, anantavā loko ti me Bhagavā byākarotu. 
No ca Bhagavā jānāti: antavā loko ti vā anantavā loko ti vā, ajānato kho pana apassato etad-eva ujukaṃ hoti yadidaṃ: na jānāmi na passāmīti. 
Sace Bhagavā jānāti: taṃ jīvaṃ taṃ sarīran-ti, taṃ jīvaṃ taṃ sarīran-ti me Bhagavā byākarotu; sace Bhagavā jānāti: aññaṃ jīvaṃ aññaṃ sarīran-ti, aññaṃ jīvaṃ aññaṃ sarīran-ti me Bhagavā byākarotu. 
No ce Bhagavā jānāti: taṃ jīvaṃ taṃ sarīran-ti vā aññaṃ jīvaṃ aññaṃ sarīran-ti vā, ajānato kho pana apassato etad-eva ujukaṃ hoti yadidaṃ: na jānāmi na passāmīti. 
Sace Bhagavā jānāti: hoti tathāgato param-maraṇā ti, hoti tathāgato param-maraṇā ti me (428) Bhagavā byākarotu; sace Bhagavā jānāti: na hoti tathāgato param-maraṇā ti, na hoti tathāgato param-maraṇā ti me Bhagavā byākarotu. 
No ce Bhagavā jānāti: hoti tathāgato param-maraṇā ti vā na hoti tathāgato param-maraṇā ti vā. ajānato kho pana apassato etad-eva ujukaṃ hoti yadidaṃ: na jānāmi na passāmīti. 
Sace Bhagavā jānāti: 
hoti ca na ca hoti tathāgato param-maraṇā ti, hoti ca na ca hoti tathāgato param-maraṇā ti me Bhagavā byākarotu; 
sace Bhagavā jānāti: n’ eva hoti na na hoti tathāgato param-maraṇā ti, n’ eva hoti na na hoti tathāgato parammaraṇā ti me Bhagavā byākarotu. 
No ce Bhagavā jānāti: 
hoti ca na ca hoti tathāgato param-maraṇā ti vā n’ eva hoti na na hoti tathāgato param-maraṇā ti vā, ajānato kho pana apassato etad-eva ujukaṃ hoti yadidaṃ: na jānāmi na passāmīti. 
Kin-nu tāhaṃ Māluṅkyāputta evaṃ avacaṃ: ehi tvaṃ Māluṅkyāputta mayi brahmacariyaṃ cara, ahaṃ te byākarissāmi: sassato loko ti vā asassato loko ti vā --pe-- n’ eva hoti na na hoti tathāgato param-maraṇā ti vā ti. 
-- No h’ etaṃ bhante. 
-- Tvaṃ vā pana maṃ evaṃ avaca: ahaṃ bhante Bhagavati brahmacariyaṃ carissāmi, Bhagavā me byākarissati: sassato loko ti vā asassato loko ti vā --pe-- n’ eva hoti na na hoti tathāgato param-maraṇā ti vā ti. 
-- No h’ etaṃ bhante. 
-- Iti kira Māluṅkyāputta n’ evāhantaṃ vadāmi: ehi tvaṃ Māluṅkyāputta mayi brahmacariyaṃ cara, ahaṃ te byākarissāmi: sassato loko ti vā asassato loko ti vā --pe-- n’ eva hoti na na hoti tathāgato parammaraṇā ti vā ti; na pi kira maṃ tvaṃ vadesi: ahaṃ bhante Bhagavati brahmacariyaṃ carissāmi, Bhagavā me byākarissati: sassato loko ti vā asassato loko ti vā --pe-- n’ eva hoti na na hoti tathāgato param-maraṇā ti vā ti. Evaṃ sante moghapurisa ko santo kaṃ paccācikkhasi. 
Yo kho Māluṅkyāputta evaṃ vadeyya: 
Na tāvāhaṃ Bhagavati brahmacariyaṃ carissāmi yāva me Bhagavā na byākarissati: sassato loko ti vā asassato loko ti vā --pe-- n’ eva hoti na na hoti tathāgato param-maraṇā ti vā ti; 
(429) abyākatam-eva taṃ Māluṅkyāputta Tathāgatena assa atha so puggalo kālaṃ kareyya. 
Seyyathā pi Māluṅkyāputta puriso sallena viddho assa savisena gāḷhapalepanena, tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ. 
So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ {jānāmi} yen’ amhi {viddho}: 
khattiyo vā brāhmaṇo vā vesso vā suddo vā ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yen’ amhi viddho: evaṃnāmo evaṃgotto iti vā ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yen’ amhi viddho: 
dīgho vā rasso vā majjhimo vā ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yen’ amhi viddho: kāḷo vā sāmo vā maṅguracchavi vā ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yen’ amhi viddho: 
asukasmiṃ gāme vā nigame vā nagare vā ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ dhanuṃ jānāmi yen’ amhi viddho yadi vā cāpo yadi vā kodaṇḍo ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ jiyaṃ jānāmi yāy’ amhi viddho yadi vā akkassa yadi vā saṇṭhassa yadi vā nahārussa yadi vā maruvāya yadi vā khīrapaṇṇino ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yen’ amhi viddho yadi vā kacchaṃ yadi vā ropimanti. 
So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yen’ amhi viddho yassa pattehi vājitaṃ, yadi vā gijjhassa yadi vā kaṅkassa yādi vā kulalassa yadi vā morassa yadi vā sithilahanuno ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yen’ amhi viddho yassa nahārunā parikkhittaṃ, yadi vā gavassa yadi vā mahisassa yadi vā roruvassa yadi vā semhārassāti. 
So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ sallaṃ jānāmi yen’ amhi viddho yadi vā sallaṃ yadi vā khurappaṃ yadi vā vekaṇḍaṃ yadi vā nārācaṃ yadi vā vacchadantaṃ yadi vā karavīra-(430)pattan-ti. Aññātam-eva taṃ Māluṅkyāputta tena purisena assa atha so puriso kālaṃ kareyya. 
Evam-eva kho Māluṅkyāputta yo evaṃ vadeyya: 
Na tāvāhaṃ Bhagavati brahmacariyaṃ carissāmi yāva me Bhagavā na byākarissati: sassato loko ti vā asassato loko ti vā --pe-- n’ eva hoti na na hoti tathāgato param-maraṇā ti vā ti, abyākatam-eva taṃ Māluṅkyāputta Tathāgatena assa atha so puggalo kālaṃ kareyya. 
Sassato loko ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṃ no. Asassato loko ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evam-pi no. Sassato loko ti Māluṅkyāputta diṭṭhiyā sati asassato loko ti vā diṭṭhiyā sati atth’ eva jāti atthi jarā atthi maraṇaṃ santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭhe va dhamme nighātaṃ paññapemi. 
Antavā loko ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṃ no. 
Anantavā loko ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evam-pi no. Antavā loko ti Māluṅkyāputta diṭṭhiyā sati anantavā loko ti vā diṭṭhiyā sati atth’ eva jāti atthi jarā atthi maraṇaṃ santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭhe va dhamme nighātaṃ paññapemi. 
Taṃ jīvaṃ taṃ sarīran-ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṃ no. Aññaṃ jīvaṃ aññaṃ sarīran-ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evam-pi no. Taṃ jīvaṃ taṃ sarīran-ti Māluṅkyāputta diṭṭhiyā sati aññaṃ jīvaṃ aññaṃ sarīran-ti vā diṭṭhiyā sati atth’ eva jāti atthi jarā atthimaraṇaṃ santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭhe va dhamme nighātaṃ paññapemi. 
Hoti tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṃ no. Na hoti tathāgato parammaraṇā ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evam-pi no. Hoti tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati na hoti tathāgato param-maraṇā ti vā diṭṭhiyā sati atth’ eva jāti atthi jarā atthi maraṇaṃ (431) santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭhe va dhamme nighātaṃ paññapemi. 
Hoti ca na ca hoti tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṃ no. N’ eva hoti na na hoti tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evam-pi no. Hoti ca na ca hoti tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati n’ eva hoti na na hoti tathāgato param-maraṇā ti vā diṭṭhiyā sati atth’ eva jāti atthi jarā atthi maraṇaṃ santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭhe va dhamme nighātaṃ paññapemi. 
Tasmātiha Māluṅkyāputta abyākatañ-ca me abyākatato dhāretha, byākatañ-ca me byākatato dhāretha. 
Kiñ-ca Māluṅkyāputta mayā abyākataṃ: 
Sassato loko ti Māluṅkyāputta mayā abyākataṃ, asassato loko ti mayā abyākataṃ, antavā loko ti mayā abyākataṃ, anantavā loko ti mayā abyākataṃ, taṃ jīvaṃ taṃ sarīran-ti mayā abyākataṃ, aññaṃ jīvaṃ aññaṃ sarīran-ti mayā abyākataṃ, hoti tathāgato param-maraṇā ti mayā abyākataṃ, na hoti tathāgato param-maraṇā ti mayā abyākataṃ, hoti ca na ca hoti tathāgato param-maraṇā ti mayā abyākataṃ, n’ 
eva hoti na na hoti tathāgato param-maraṇā ti mayā abyākataṃ. 
Kasmā c’ etaṃ Māluṅkyāputta mayā abyākataṃ: 
Na h’ etaṃ Māluṅkyāputta atthasaṃhitaṃ n’ ādibrahmacariyikaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, tasmā taṃ mayā abyākataṃ. 
Kiñ-ca Māluṅkyāputta mayā byākataṃ: 
Idaṃ dukkhan-ti Māluṅkyāputta mayā byākataṃ, ayaṃ dukkhasamudayo ti mayā byākataṃ, ayaṃ dukkhanirodho ti mayā byākataṃ, ayaṃ dukkhanirodhagāminī paṭipadā ti mayā byākataṃ. 
Kasmā c’ etaṃ Māluṅkyāputta mayā byākataṃ: 
Etaṃ hi Māluṅkyāputta atthasaṃhitaṃ, etaṃ ādibrahmacariyikaṃ, etaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, tasmā taṃ mayā byākataṃ. 
Tasmātiha Māluṅkyā-(432)putta abyākatañ-ca me abyākatato dhāretha, byākatañ-ca me byākatato dhārethāti. 
Idam-avoca Bhagava. 
Attamano āyasmā Māluṅkyāputto Bhagavato bhāsitaṃ abhinandīti. 
CŪḶA-MĀLUṄKYASUTTANTAṂ TATIYAṂ.