You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
13. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho sambahulā bhikkhū pubbanhasamayaṃ nivāsetvā pattacīvaraṃ (084) ādāya Sāvatthiṃ piṇḍāya pāvisiṃsu. 
Atha kho tesaṃ bhikkhūnaṃ etad-ahosi: 
Atippago kho tāva Sāvatthiyaṃ piṇḍāya carituṃ, yan-nūna mayaṃ yen’ aññatitthiyānaṃ paribbājakānaṃ ārāmo ten’ upasaṅkameyyāmāti. 
Atha kho te bhikkhū yen’ aññatitthiyānaṃ paribbājakānaṃ ārāmo ten’ upasaṅkamiṃsu, upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinne kho te bhikkhū te aññatitthiyā paribbājakā etad-avocuṃ: 
Samaṇo āvuso Gotamo kāmānaṃ pariññaṃ paññāpeti, mayam-pi kāmānaṃ pariññaṃ paññāpema; samaṇo āvuso Gotamo rūpānaṃ pariññaṃ paññāpeti, mayam-pi rūpānaṃ pariññaṃ paññāpema; samaṇo āvuso Gotamo vedanānaṃ pariññaṃ paññāpeti, mayam-pi vedanānaṃ pariññaṃ paññāpema; idha no āvuso ko viseso ko adhippāyo kiṃ nānākaraṇaṃ samaṇassa vā Gotamassa amhākaṃ vā, yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anusāsanin-ti. 
Atha kho te bhikkhū tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ n’ eva abhinandiṃsu na paṭikkosiṃsu, anabhinanditvā appaṭikkositvā uṭṭhāy’ āsanā pakkamiṃsu: 
Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmāti. 
Atha kho te bhikkhū Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad-avocuṃ: 
Idha mayaṃ bhante pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisimha, tesaṃ no bhante amhākaṃ etad-ahosi: 
Atippago kho tāva Sāvatthiyaṃ piṇḍāya carituṃ, yan-nūna mayaṃ yen’ aññatitthiyānaṃ paribbājakānaṃ ārāmo ten’ upasaṅkameyyāmāti. 
Atha kho mayaṃ bhante yen’ aññatitthiyānaṃ paribbājakānaṃ ārāmo ten’ upasaṅkamimha, upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodimha, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdimha. 
Ekamantaṃ nisinne kho bhante te aññatitthiyā paribbājakā amhe etad-avocuṃ: 
Samaṇo āvuso Gotamo kāmānaṃ pariññaṃ paññāpeti, mayam-pi kāmānaṃ pariññaṃ (085) paññāpema; samaṇo āvuso Gotamo rūpānaṃ p. p., mayampi rūpānaṃ p. p., samaṇo āvuso Gotamo vedanānaṃ p. p., mayam-pi vedanānaṃ p. p.; idha no āvuso ko viseso ko adhippāyo kiṃ nānākaraṇaṃ samaṇassa vā Gotamassa amhākaṃ vā, yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anasāsanin-ti. Atha kho mayaṃ bhante tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ n’ eva abhinandimha na paṭikkosimha, anabhinanditvā appaṭikkositvā uṭṭhāy’ āsanā pakkamimha: 
Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmāti. 
Evaṃvādino bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā: 
Ko pan’ āvuso kāmānaṃ assādo ko ādinavo kiṃ nissaraṇaṃ, ko rūpānaṃ assādo ko adīnavo kiṃ nissaraṇaṃ, ko vedanānaṃ assādo ko ādīnavo kiṃ nissaraṇan-ti. 
Evaṃ puṭṭhā bhikkhave aññatitthiyā paribbājakā na c’ eva sampāyissanti uttariñ-ca vighātaṃ āpajjissanti, taṃ kissa hetu: yathā taṃ bhikkhave avisayasmiṃ. 
Nāhan-taṃ bhikkhave passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra Tathāgatena vā Tathāgatasāvakena vā ito vā pana sutvā. 
Ko ca bhikkhave kāmānaṃ assādo: 
Pañc’ ime bhikkhave kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā --pe-- ghānaviññeyyā gandhā -- jivhāviññeyyā rasā -- kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Ime kho bhikkhave pañca kāmaguṇā. 
Yaṃ kho bhikkhave ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo. 
Ko ca bhikkhave kāmānaṃ ādīnavo: 
Idha bhikkhave kulaputto yena sippaṭṭhānena jīvikaṃ kappeti, yadi muddāya yadi gaṇanāya yadi saṅkhānena yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena, sītassa purakkhato uṇhassa purakkhato, ḍaṃsamakasa-vātātapa-siriṃsapasamphassehi rissamāno, khuppipāsāya mīyamāno, ayam-pi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmā-(086)dhikaraṇaṃ kāmānam-eva hetu. 
Tassa ce bhikkhave kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato te bhogā nābhinipphajjanti, so socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati: moghaṃ vata me uṭṭhānaṃ, aphalo vata me vāyāmo ti. Ayam-pi bhikkhave k. ā. sandiṭṭhiko . . . 
kāmānam-eva hetu. 
Tassa ce bhikkhave kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato te bhogā abhinipphajjanti, so tesaṃ bhogānaṃ ārakkhādhikaraṇaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti: kinti me bhoge n’ eva rājāno hareyyuṃ na corā hareyyuṃ na aggi ḍaheyya na udakaṃ vaheyya na appiyā dāyādā hareyyun-ti. Tassa evaṃ ārakkhato gopayato te bhoge rājāno vā haranti corā vā haranti aggi vā ḍahati udakaṃ vā vahati appiyā vā dāyādā haranti. 
So socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati: 
yam-pi me ahosi tam-pi no na-tthīti. 
Ayam-pi bhikkhave k. ā. sandiṭṭhiko . . . kāmānam-eva hetu. 
Puna ca paraṃ bhikkhave kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānam-eva hetu rājāno pi rājūhi vivadanti, khattiyā pi khattiyehi v., brāhmaṇā pi brāhmaṇehi v., gahapatī pi gahapatīhi vivadanti, mātā pi puttena vivadati, putto pi mātarā v., pitā pi puttena v., putto pi pitarā v., bhātā pi bhātarā v., bhātā pi bhaginiyā v., bhaginī pi bhātarā v., sahāyo pi sahāyena vivadati. 
Te tattha kalaha-viggaha-vivādam-āpannā aññamaññaṃ pāṇīhi pi upakkamanti, leḍḍūhi pi u., daṇḍehi pi u., satthehi pi upakkamanti; te tattha maraṇam-pi nigacchanti maraṇamattam-pi dukkhaṃ. 
Ayam-pi bhikkhave k. ā. sandiṭṭhiko . . . kāmānam-eva hetu. 
Puna ca paraṃ bhikkhave kāmahetu k. k. kāmānam-eva hetu asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā ubhatoviyūḷhaṃ saṅgāmaṃ pakkhandanti ususu pi khippamānesu sattisu pi khippamānāsu asisu pi vijjotalantesu; te tattha usūhi pi vijjhanti, sattiyā pi vijjhanti, asinā pi sīsaṃ chindanti, te tattha maraṇam-pi nigacchanti maraṇamattam-pi dukkhaṃ. 
Ayam-pi bhikkhave k. ā. sandiṭṭhiko . . . kāmānam-eva hetu. 
Puna ca paraṃ bhikkhave kāmahetu k. k. kāmānam-eva hetu asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā addāvalepanā upakāriyo pakkhandanti ususu pi khippamānesu sattisu pi (087) khippamānāsu asisu pi vijjotalantesu; te tattha usūhi pi vijjhanti sattiyā pi vijjhanti pakkaṭṭhiyā pi osiñcanti abhivaggena pi omaddanti asinā pi sīsaṃ chindanti; te tattha maraṇam-pi nigacchanti maraṇamattam-pi dukkhaṃ. 
Ayampi bhikkhave k. ā. sandiṭṭhiko . . . kāmānam-eva hetu. 
Puna ca paraṃ bhikkhave kāmahetu k. k. kāmānam-eva hetu sandhim-pi chindanti, nillopam-pi haranti, ekāgārikam-pi karonti, paripanthe pi tiṭṭhanti, paradāram-pi gacchanti; tamenaṃ rājāno gahetvā vividhā kammakaraṇā karonti: kasāhi pi tāḷenti, vettehi pi tāḷenti, addhadaṇḍakehi pi tāḷenti. 
hattham-pi chindanti, pādam-pi ch., hatthapādam-pi ch., kaṇṇaṃ-pi ch., nāsam-pi ch., kaṇṇanāsam-pi chindanti. 
bilaṅgathālikam-pi karonti, saṅkhamuṇḍikam-pi k., Rāhumukham-pi k., jotimālikam-pi k., hatthapajjotikam-pi k., erakavattikam-pi k., cīrakavāsikam-pi k., eṇeyyakam-pi k., baḷisamaṃsikam-pi k., kahāpaṇakam-pi k., khārāpatacchikam-pi k., palighaparivattikam-pi k., palālapīṭhakam-pi karonti, tattena pi telena osiñcanti, sunakhehi pi khādāpenti. 
jīvantam-pi sūle uttāsenti, asinā pi sīsaṃ chindanti; te tattha maraṇam-pi nigacchanti maraṇamattam-pi dukkhaṃ. 
Ayam-pi bhikkhave k. ā. sandiṭṭhiko . . . kāmānam-eva hetu. 
Puna ca paraṃ bhikkhave kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānam-eva hetu kāyena duccaritaṃ caranti, vācāya, d. c., manasā d. c.; te kāyena duccaritaṃ caritvā vācāya d. c. manasā d. c. kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. 
Ayaṃ bhikkhave kāmānaṃ ādīnavo samparāyiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānam-eva hetu. 
Kiñ-ca bhikkhave kāmānaṃ nissaraṇaṃ: 
Yo kho bhikkhave kāmesu chandarāgavinayo chandarāgappahānaṃ. 
idaṃ kāmānaṃ nissaraṇaṃ. 
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ kāmānaṃ assādañ-ca assādato ādīnavañ-ca ādīnavato nissaraṇañ-ca nissaraṇato yathābhūtaṃ na-ppajānanti, te vata sāmaṃ vā kāme parijānissanti paraṃ vā tathattāya samādapessanti yathāpaṭipanno kāme parijānissatīti n’ etaṃ ṭhānaṃ vijjati. 
Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā (088) vā evaṃ kāmānaṃ assādaṃ assādato ādīnavañ-ca ādīnavato nissaraṇañ-ca nissaraṇato yathābhūtaṃ pajānanti, te vata sāmaṃ vā kāme parijānissanti paraṃ vā tathattāya samādapessanti yathāpaṭipanno kāme parijānissatīti ṭhānametaṃ vijjati. 
Ko ca bhikkhave rūpānaṃ assādo: 
Seyyathā pi bhikkhave khattiyakaññā vā brāhmaṇakaññā vā gahapatikaññā vā pannarasavassuddesikā vā soḷasavassuddesikā vā nātidīghā nātirassā nātikisā nātithūlā nātikāḷī na accodātā, paramā sā bhikkhave tasmiṃ samaye subhā vaṇṇanibhā ti. 
-- Evam-bhante -- Yaṃ kho bhikkhave subhaṃ vaṇṇanibhaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ rūpānaṃ assādo. 
Ko ca bhikkhave rūpānaṃ ādīnavo: 
Idha bhikkhave tam-eva bhaginiṃ passeyya aparena samayena asītikaṃ vā navutikaṃ vā vassasatikaṃ vā jātiyā, jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ daṇḍaparāyanaṃ pavedhamānaṃ gacchantiṃ, āturaṃ gatayobbanaṃ khaṇḍadantiṃ palitakesiṃ vilūnaṃ khalitasiraṃ valinaṃ tilakāhatagattiṃ, taṃ kim-maññatha bhikkhave: yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. 
-- Evam-bhante. 
-- Ayam-pi bhikkhave rūpānaṃ ādīnavo. 
Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse palipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānaṃ, taṃ kim-maññatha bhikkhave: yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. 
-- Evam-bhante. 
-- Ayam-pi bhikkhave rūpānaṃ ādīnavo. 
Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya, sarīraṃ sīvathikāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā, uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ, taṃ kiṃ-maññatha bhikkhave: yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. 
-- Evam-bhante. 
-- Ayam-pi bhikkhave rūpānaṃ ādīnavo. 
Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya, sarīraṃ sīvathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ kulalehi vā kh. gijjhehi vā kh. supānehi vā kh. sigālehi vā kh. 
vividhehi vā pāṇakajātehi khajjamānaṃ; taṃ kim-maññatha (089) bhikkhave: yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. 
-- Evam-bhante. 
-- Ayam-pi bhikkhave rūpānaṃ ādīnavo. 
Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya, sarīraṃ sīvathikāya chaḍḍitaṃ aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nahārusambandhaṃ, -- aṭṭhikasaṅkhalikaṃ nimmaṃsalohitamakkhitaṃ nahārusambandhaṃ, -- aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ nahārusambandhaṃ, 
-- aṭṭhikāni apagatasambandhāni disāvidisā vikkhittāni, aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ aññena ūraṭṭhikaṃ aññena kaṭaṭṭhikaṃ aññena piṭṭhikaṇṭakaṃ aññena sīsakaṭāhaṃ; taṃ kim-maññatha bhikkhave: 
yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. 
-- Evam-bhante. 
-- Ayam-pi bhikkhave rūpānaṃ ādīnavo. 
Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya, sarīraṃ sīvathikāya chaḍḍitaṃ, aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni, -- aṭṭhikāni puñjakitāni terovassikāni, -- aṭṭhikāni pūtīni cuṇṇakajātāni; taṃ kiṃ-maññatha bhikkhave: yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. 
-- Evam-bhante. 
-- Ayam-pi bhikkhave rūpānaṃ ādīnavo. 
Kiñ-ca bhikkhave rūpānaṃ nissaraṇaṃ: 
Yo bhikkhave rūpesu chandarāgavinayo chandarāgappahānaṃ, idaṃ rūpānaṃ nissaraṇaṃ. 
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ rūpānaṃ assādañ-ca assādato ādīnavañ-ca ādīnavato nissaraṇañ-ca nissaraṇato yathābhūtaṃ na-ppajānanti, te vata sāmaṃ vā rūpe parijānissanti paraṃ vā tathattāya samādapessanti yathāpaṭipanno rūpe parijānissatīti n’ etaṃ ṭhānaṃ vijjati. 
Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ rūpānaṃ . . . yathābhūtaṃ pajānanti . . . ṭhānam-etaṃ vijjati. 
Ko ca bhikkhave vedanānaṃ assādo: 
Idha bhikkhave bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Yasmiṃ samaye bhikkhave bhikkhu vivicc’ eva . . . upasampajja viharati, n’ eva tasmiṃ samaye attabyābādhāya ceteti na parabyābādhāya ceteti na ubhaya-(090)byābādhāya ceteti, abyābajjhaṃ yeva tasmiṃ samaye vedanaṃ vedeti. 
Abyābajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi. 
Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ -- tatiyaṃ jhānaṃ -- catutthaṃ jhānaṃ upasampajja viharati. 
Yasmiṃ samaye bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, n eva tasmiṃ samaye attabyābādhāya ceteti na parabyābādhāya ceteti na ubhayabyābādhāya ceteti. 
abyābajjhaṃ yeva tasmiṃ samaye vedanaṃ vedeti. 
Abyābajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi. 
Ko ca bhikkhave vedanānaṃ ādīnavo: 
Yaṃ bhikkhave vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanānaṃ ādīnavo. 
Kiñ-ca bhikkhave vedanānaṃ nissaraṇaṃ: 
Yo bhikkhave vedanāsu chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanānaṃ nissaraṇaṃ. 
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ vedanānaṃ assādañ-ca assādato ādīnavañ-ca ādīnavato nissaraṇañ-ca nissaraṇato yathābhūtaṃ na-ppajānanti, te vata sāmaṃ vā vedanā parijānissanti paraṃ vā tathattāya samādapessanti yathāpaṭipanno vedanā parijānissatīti n’ etaṃ ṭhānaṃ vijjati. 
Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ vedanānaṃ assādañ-ca assādato ādīnavañ-ca ādīnavato nissaraṇañ-ca nissaraṇato yathābhūtaṃ pajānanti, te vata sāmaṃ vā vedanā parijānissanti paraṃ vā tathattāya samādapessanti yathāpaṭipanno vedanā parijānissatīti ṭhānam-etaṃ vijjatīti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
MAHĀDUKKHAKKHANDHASUTTAṂ. TATIYAṂ.