You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
36. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgārasālāyaṃ. 
Tena kho pana samayena Bhagavā pubbanhasamayaṃ sunivattho hoti pattacīvaraṃ ādāya Vesāliṃ piṇḍāya pavisitukamo. 
Atha kho Saccako Nigaṇṭhaputto jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena Mahāvanaṃ Kūṭāgārasālā ten’ upasaṅkami. 
Addasā kho āyasmā Ānando Saccakaṃ Nigaṇṭhaputtaṃ dūrato va āgacchantaṃ, disvāna Bhagavantaṃ etad-avoca: 
Ayaṃ bhante Saccako Nigaṇṭhaputto āgacchati bhassappavādiko paṇḍitavādo, sādhusammato bahujanassa. 
Eso kho bhante avaṇṇakāmo Buddhassa, avaṇṇakāmo dhammassa, avaṇṇakāmo saṅghassa. 
Sādhu bhante Bhagavā muhuttaṃ nisīdatu anukampaṃ upādāyāti. 
Nisīdi Bhagavā paññatte āsane. 
Atha kho Saccako Nigaṇṭhaputto yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Saccako Nigaṇṭhaputto Bhagavantaṃ etad-avoca: 
Santi bho Gotama eke samaṇabrāhmaṇā kāyabhāvanānuyogam-anuyuttā viharanti no cittabhāvanaṃ. 
Phusanti hi bho Gotama sārīrikaṃ dukkhaṃ vedanaṃ. 
Bhūtapubbaṃ bho Gotama sārīrikāya dukkhāya vedanāya phuṭṭhassa sato ūrukkhambho pi nāma bhavissati, hadayam-pi nāma phalissati. 
uṇham-pi lohitaṃ mukhato uggamissati, ummādam-pi pāpuṇissati cittakkhepaṃ. 
Tassa kho etaṃ bho Gotama kāyanvayaṃ cittaṃ hoti, kāyassa vasena vattati, taṃ kissa hetu: 
(238) abhāvitattā cittassa. 
Santi pana bho Gotama eke samaṇabrāhmaṇā cittabhāvanānuyogam-anuyuttā viharanti no kāyabhāvanaṃ. 
Phusanti hi bho Gotama cetasikaṃ dukkhaṃ vedanaṃ. 
Bhūtapubbaṃ bho Gotama cetasikāya dukkhāya vedanāya phuṭṭhassa sato ūrukkhambho pi nāma bhavissati, hadayam-pi nāma phalissati, uṇham-pi lohitaṃ mukhato uggamissati, ummādam-pi pāpuṇissati cittakkhepaṃ. 
Tassa kho eso bho Gotama cittanvayo kāyo hoti, cittassa vasena vattati, taṃ kissa hetu: abhāvitattā kāyassa. 
Tassa mayhaṃ bho Gotama evaṃ hoti: 
Addhā bhoto Gotamassa sāvakā cittabhāvanānuyogam-anuyuttā viharanti no kāyabhāvanan-ti. 
Kinti pana te Aggivessana kāyabhāvanā sutā ti. 
-- Seyyathīdaṃ Nando Vaccho, Kiso Saṅkicco, Makkhali Gosālo, ete hi bho Gotama acelakā muttācārā hatthāpalekhanā, na ehibhadantikā na tiṭṭhabhadantikā, na abhihaṭaṃ na uddissakaṭaṃ na nimantaṇaṃ sādiyanti. 
te na kumbhīmukhā patigaṇhanti, na kaḷopimukhā patigaṇhanti, na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā na pāyamānāya na purisantaragatāya, na saṅkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pipanti. 
Te ekāgārikā vā honti ekālopikā, dvāgārikā vā honti dvālopikā, sattāgārikā vā honti sattālopikā. 
Ekissā pi dattiyā yāpenti, dvīhi pi dattīhi yāpenti, sattahi pi dattīhi yāpenti. 
Ekāhikam-pi āhāraṃ āhārenti, dvīhikam-pi āhāraṃ āhārenti, sattāhikampi āhāraṃ āhārenti, iti evarūpaṃ addhamāsikam-pi pariyāyabhattabhojanānuyogam-anuyuttā viharantīti. 
-- Kiṃ pana te Aggivessana tāvataken’ eva yāpentīti. 
-- No h’ idaṃ bho Gotama. 
App-ekadā bho Gotama uḷārāni uḷārāni khādaniyāni khādanti, uḷārāni uḷārāni bhojanāni bhuñjanti, uḷārāni uḷārāni sāyaniyāni sāyanti, uḷārāni uḷārāni pānāni pivanti; 
te imehi kāyaṃ balaṃ gāhenti nāma brūhenti nāma medenti nāmāti. 
-- Yaṃ kho te Aggivessana purimaṃ pahāya pacchā upacinanti, evaṃ imassa kāyassa ācayāpacayo hoti. 
Kinti pana te Aggivessana cittabhāvanā sutā ti. cittabhāvanāya (239) kho Saccako Nigaṇṭhaputto Bhagavatā puṭṭho samāno na sampāyāsi. 
Atha kho Bhagavā Saccakaṃ Nigaṇṭhaputtaṃ etadavoca: 
Yā pi kho te esā Aggivessana purimā kāyabhāvanā bhāsitā sā pi ariyassa vinaye no dhammikā kāyabhāvanā. 
Kāyabhāvanaṃ hi kho tvaṃ Aggivessana na aññāsi, kuto pana tvaṃ cittabhāvanaṃ jānissasi. 
Api ca Aggivessana yathā abhāvitakāyo ca hoti abhāvitacitto ca, bhāvitakāyo ca bhāvitacitto ca, taṃ suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. 
-- Evaṃ bho ti kho Saccako Nigaṇṭhaputto Bhagavato paccassosi. 
Bhagavā etad-avoca: 
Kathañ-ca Aggivessana abhāvitakāyo ca hoti abhāvitācitto ca: 
Idha Aggivessana assutavato puthujjanassa uppajjati sukhā vedanā, so sukhāya vedanāya phuṭṭho samāno sukhasārāgī ca hoti sukhasārāgitañ-ca āpajjati, tassa sā sukhā vedanā nirujjhati, sukhāya vedanāya nirodhā uppajjati dukkhā vedanā, so dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. 
Tassa kho esā Aggivessana uppannā pi sukhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā kāyassa, uppannā pi dukkhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā cittassa. 
Yassa kassaci Aggivessana evaṃ ubhatopakkhaṃ uppannā pi sukhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā kāyassa, uppannā pi dukkhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā cittassa, evaṃ kho Aggivessana abhāvitakāyo ca hoti abhāvitacitto ca. Kathañ-ca Aggivessana bhāvitakāyo ca hoti bhāvitacitto ca: 
Idha Aggivessana sutavato ariyasāvakassa uppajjati sukhā vedanā, so sukhāya vedanāya phuṭṭho samāno no sukhasārāgī hoti na sukhasārāgitaṃ āpajjati, tassa sā sukhā vedanā nirujjhati, sukhāya vedanāya nirodhā uppajjati dukkhā vedanā, so dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. 
Tassa kho esā Aggivessana uppannā pi sukhā vedanā cittaṃ na pariyādāya tiṭṭhati bhāvitattā kāyassa. 
uppannā pi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati bhāvitattā cittassa. 
Yassa kassaci Aggivessana evaṃ ubhatopakkhaṃ uppannā pi sukhā vedanā (240) cittaṃ na pariyādāya tiṭṭhati bhāvitattā kāyassa, uppannā pi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati bhāvitattā cittassa, evaṃ kho Aggivessana bhāvitakāyo ca hoti bhāvitacitto cāti. 
Evaṃ pasanno ahaṃ bhoto Gotamassa: bhavaṃ hi Gotamo bhāvitakāyo ca bhāvitacitto cāti. 
-- Addhā kho te ayaṃ Aggivessana āsajja upanīya vācā bhāsitā, api ca te ahaṃ byākarissāmi. 
Yato kho ahaṃ Aggivessana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito, taṃ vata me uppannā vā sukhā vedanā cittaṃ pariyādāya ṭhassati, uppannā vā dukkhā vedanā cittaṃ pariyādāya ṭhassatīti n’ etaṃ kho ṭhānaṃ vijjatīti. 
-- Na ha nūna bhoto Gotamassa uppajjati tathārūpā sukhā vedanā yathārūpā uppannā sukhā vedanā cittaṃ pariyādāya tiṭṭheyya, na ha nūna bhoto Gotamassa uppajjati tathārūpā dukkhā vedanā yathārūpā uppannā dukkhā vedanā cittaṃ pariyādāya tiṭṭheyyāti. 
Kiṃ hi no siyā Aggivessana. 
Idha me Aggivessana pubbe va sambodhā anabhisambuddhassa bodhisattass’ eva sato etad-ahosi: 
Sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yan-nūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan-ti. 
So kho ahaṃ Aggivessana aparena samayena daharo va samāno susu kāḷakeso . . . (repeat from p. 163, l.28 to p. 167, l.8; for bhikkhave substitute Aggivessana) . . . alam-idaṃ padhānāyāti. 
Api-ssu maṃ Aggivessana tisso upamā paṭibhaṃsu anacchariyā pubbe assutapubbā: 
Seyyathā pi Aggivessana allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya: aggiṃ abhinibbattessāmi, tejo pātukarissāmīti. 
Taṃ kim-maññasi Aggivessana: api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya tejo pātukareyyāti. 
-- No h’ idaṃ bho Gotama, taṃ kissa hetu: 
aduṃ hi bho Gotama allaṃ kaṭṭhaṃ sasnehaṃ, tañ-ca pana (241) udake nikkhittaṃ, yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti. 
-- Evam-eva kho Aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena c’ eva kāmehi avūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na suppahīno hoti na suppaṭippassaddho, opakkamikā ce pi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya, no ce pi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya. 
Ayaṃ kho maṃ Aggivessana paṭhamā upamā paṭibhāsi anacchariyā pubbe assutapubbā. 
Aparā pi kho maṃ Aggivessana dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā: 
Seyyathā pi Aggivessana allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya: aggiṃ abhinibbattessāmi, tejo pātukarissāmīti. 
Taṃ kim-maññasi Aggivessana: api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyāti. 
-- No h’ idaṃ bho Gotama, taṃ kissa hetu: aduṃ hi bho Gotama allaṃ kaṭṭhaṃ sasnehaṃ, kiñcāpi ārakā udakā thale nikkhittaṃ, yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti. 
-- Evam-eva kho Aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena c’ eva kāmehi avūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na suppahīno hoti na suppaṭippassaddho, opakkamikā ce pi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya, no ce pi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya. 
Ayaṃ kho maṃ Aggivessana dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. 
Aparā pi kho maṃ Aggivessana tatiyā upamā paṭibhāsi (242) anacchariyā pubbe assutapubbā: 
Seyyathā pi Aggivessana sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya: aggiṃ abhinibbattessāmi, tejo pātukarissāmīti. 
Taṃ kim-maññasi Aggivessana: api nu so puriso amuṃ sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyāti. 
-- Evaṃ bho Gotama, taṃ kissa hetu: aduṃ hi bho Gotama sukkhaṃ kaṭṭhaṃ koḷāpaṃ, tañ-ca pana ārakā udakā thale nikkhittan-ti. 
-- Evam-eva kho Aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena c’ eva kāmehi vūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ suppahīno hoti suppaṭippassaddho, opakkamikā ce pi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti bhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya, no ce pi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti bhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya. 
Ayaṃ kho maṃ Aggivessana tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. 
Imā kho maṃ Aggivessana tisso upamā paṭibhaṃsu anacchariyā pubbe assutapubbā. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Yan-nūnāhaṃ dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇheyyaṃ abhinippīḷeyyaṃ abhisantāpeyyan-ti. So kho ahaṃ Aggivessana dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhāmi abhinippīḷemi abhisantāpemi. 
Tassa mayhaṃ Aggivessana dantehi danta-mādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. 
Seyyathā pi Aggivessana balavā puriso dubbalataraṃ purisaṃ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evam-eva kho me Aggivessana dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. 
Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me (243) kāyo hoti appaṭippassaddho ten’ eva dukkhappadhānena padhānābhitunnassa sato. 
Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Yan-nūnāhaṃ appānakaṃ jhānaṃ jhāyeyyan-ti. So kho ahaṃ Aggivessana mukhato ca nāsato ca assāsapassāse uparundhiṃ. 
Tassa mayhaṃ Aggivessana mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. 
Seyyathā pi nāma kammāragaggariyā dhamamānāya adhimatto saddo hoti, evam-eva kho me Aggivessana mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. 
Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten’ eva dukkhappadhānena padhānābhitunnassa sato. 
Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Yan-nūnāhaṃ appānakaṃ yeva jhānaṃ jhāyeyyan-ti. So kho ahaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. 
Tassa mayhaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṃ ūhananti. 
Seyyathā pi Aggivessana balavā puriso tiṇhena sikharena muddhānaṃ abhimantheyya, evameva kho me Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṃ ūhananti. 
Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten’ eva dukkhappadhānena padhānābhitunnassa sato. 
Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Yan-nūnāhaṃ appānakaṃ yeva jhānaṃ jhāyeyyan-ti. So kho ahaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. 
Tassa mayhaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. 
Seyyathā pi Aggivessana balavā puriso (244) daḷhena varattakhaṇḍena sīse sīsaveṭhaṃ dadeyya, evam-eva kho me Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. 
Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten’ eva dukkhappadhānena padhānābhitunnassa sato. 
Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Yan-nūnāhaṃ appānakaṃ yeva jhānaṃ jhāyeyyan-ti. So kho ahaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. 
Tassa mayhaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṃ parikantanti. 
Seyyathā pi Aggivessana dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya, evam-eva kho me Aggivessana adhimattā vātā kucchiṃ parikantanti. 
Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten’ eva dukkhappadhānena padhānābhitunnassa sato. 
Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Yan-nūnāham appānakaṃ yeva jhānaṃ jhāyeyyan-ti. So kho ahaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. 
Tassa mayhaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. 
Seyyathā pi Aggivessana dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ samparitāpeyyuṃ, evam-eva kho me Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. 
Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten’ eva dukkhappadhānena padhānābhitunnassa sato. 
Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
Api-ssu maṃ Aggivessana (245) devatā disvā evam-āhaṃsu: kālakato samaṇo Gotamo ti. 
Ekaccā devatā evam-āhaṃsu: na kālakato samaṇo Gotamo, api ca kālaṃ karotīti. 
Ekaccā devatā evam-āhaṃsu: na kālakato samaṇo Gotamo na pi kālaṃ karoti, arahaṃ samaṇo Gotamo, vihāro tv-eva so arahato evarūpo hotīti. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Yan-nūnāhaṃ sabbaso āhārupacchedāya paṭipajjeyyan-ti. Atha kho maṃ Aggivessana devatā upasaṅkamitvā etad-avocuṃ: 
Mā kho tvaṃ mārisa sabbaso āhārupacchedāya paṭipajji, sace kho tvaṃ mārisa sabbaso āhārupacchedāya paṭipajjissasi tassa te mayaṃ dibbaṃ ojaṃ lomakūpehi ajjhoharissāma, tāya tvaṃ yāpessasīti. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Ahañc’ eva kho pana sabbaso ajaddhukaṃ paṭijāneyyaṃ imā ca me devatā dibbaṃ ojaṃ lomakūpehi ajjhohareyyuṃ tāya cāhaṃ yāpeyyaṃ, taṃ mama assa musā ti. So kho ahaṃ Aggivessana tā devatā paccācikkhāmi, halan-ti vadāmi. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Yan-nūnāhaṃ thokaṃ thokaṃ āhāraṃ āhāreyyaṃ pasataṃ pasataṃ, yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsan-ti. So kho ahaṃ Aggivessana thokaṃ thokaṃ āhāraṃ āhāresiṃ pasataṃ pasataṃ, yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsaṃ. 
Tassa mayhaṃ Aggivessana thokaṃ thokaṃ āhāraṃ āhārayato pasataṃ pasataṃ, yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsaṃ, adhimattakasimānaṃ patto kāyo hoti. 
Seyyathā pi nāma āsītikapabbāni vā kālāpabbāni vā evam-evassu me aṅgapaccaṅgāni bhavanti tāy’ ev’ appāhāratāya, seyyathā pi nāma oṭṭhapadaṃ evam-eva-ssu me ānisadaṃ hoti tāy’ ev’ appāhāratāya, seyyathā pi nāma vaṭṭanāvaḷī evam eva-ssu me piṭṭhikaṇṭako unnatāvanato hoti tāy’ ev’ appāhāratāya, seyyathā pi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti evam-eva ssu me phāsuḷiyo oluggaviluggā bhavanti tāy’ ev’ appāhāratāya, seyyathā pi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti evameva-ssu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāy’ ev’ appāhāratāya, seyyathā pi nāma titta-(246)kālābu āmakacchinno vātātapena sampuṭito hoti sammilāto evam-eva-ssu me sīsacchavi sampuṭitā hoti sammilātā tāy’ ev’ appāhāratāya. 
So kho ahaṃ Aggivessana: udaracchaviṃ parimasissāmīti piṭṭhikaṇṭakaṃ yeva parigaṇhāmi, piṭṭhikaṇṭakaṃ parimasissāmīti udaracchaviṃ yeva parigaṇhāmi. 
Yāva-ssu me Aggivessana udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāy’ ev’ appāhāratāya. 
So kho ahaṃ Aggivessana: 
vaccaṃ vā muttaṃ vā karissāmīti tatth’ eva avakujjo papatāmi tāy’ ev’ appāhāratāya. 
So kho ahaṃ Aggivessana imam-eva kāyaṃ assāsento pāṇinā gattāni anomajjāmi. 
Tassa mayhaṃ Aggivessana pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāy’ ev’ appāhārātāya. 
Api-ssu maṃ Aggivessana manussā disvā evam-āhaṃsu: kāḷo samaṇo Gotamo ti. Ekacce manussā evam-āhaṃsu: na kāḷo samaṇo Gotamo, sāmo samaṇo Gotamo ti. Ekacce manussā evam-āhaṃsu: na kāḷo samaṇo Gotamo na pi sāmo, maṅguracchavi samaṇo Gotamo ti. Yāva-ssu me Aggivessana tāva parisuddho chavivaṇṇo pariyodāto upahato hoti tāy’ ev’ appāhāratāya. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Ye kho keci atītam-addhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vedayiṃsu, etāvaparamaṃ nay-ito bhiyyo; ye pi hi keci anāgatam-addhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vedayissanti, etāvaparamaṃ na-y-ito bhiyyo; ye pi hi keci etarahi samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti, etāvaparamaṃ na-y-ito bhiyyo. 
Na kho panāhaṃ imāya kaṭukāya dukkarakārikāya adhigacchāmi uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ, siyā nu kho añño maggo bodhāyāti. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Abhijānāmi kho panāhaṃ pitu Sakkassa kammante sītāya jambucchāyāya nisinno vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharitā, siyā nu kho eso maggo bodhāyāti. 
Tassa mayhaṃ Aggivessana satānusāri viññāṇaṃ ahosi: eso va maggo bodhāyāti. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Kin-nu kho (247) ahaṃ tassa sukhassa bhāyāmi yan-taṃ sukhaṃ aññatr’ eva kāmehi aññatra akusalehi dhammehīti. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Na kho ahaṃ tassa sukhassa bhāyāmi yan-taṃ sukhaṃ aññatr’ eva kāmehi aññatra akusalehi dhammehīti. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Na kho taṃ sukaraṃ sukhaṃ adhigantuṃ evaṃ adhimattakasimānaṃ pattakāyena, yan-nūnāhaṃ oḷārikaṃ āhāraṃ āhāreyyaṃ odanakummāsan-ti. So kho ahaṃ Aggivessana oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ. 
Tena kho pana maṃ Aggivessana samayena pañca bhikkhū paccupaṭṭhitā honti: yanno samaṇo Gotamo dhammaṃ adhigamissati tan-no ārocessatīti. 
Yato kho ahaṃ Aggivessana oḷārikaṃ āhāraṃ āhāresiṃ {odanakummāsaṃ}, atha me te pañca bhikkhū nibbijjāpakkamiṃsu: bāhuliko samaṇo Gotamo padhānavibbhanto āvatto bāhullāyāti. 
So kho ahaṃ Aggivessana oḷārikaṃ āhāraṃ āhāretvā balaṃ gahetvā vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. 
Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ. 
Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
Pītiyā ca virāgā upekhako ca vihāsiṃ sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedesiṃ yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja vihāsiṃ. 
Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ. 
Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte (248) pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. 
So anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathīdaṃ: ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi, aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe; amutr’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra uppādiṃ, tatrāp’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. 
Ayaṃ kho me Aggivessana rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. 
Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. 
So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. 
Ayaṃ kho me Aggivessana rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, 
(249) tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. 
Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. 
So: idaṃ dukkhan-ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhasamudayo ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhanirodho ti yathābhūtaṃ abbaññāsiṃ, ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ abbhaññāsiṃ; ime āsavā ti yathābhūtaṃ abbhāññāsiṃ. 
ayaṃ āsavasamudayo ti yathābhūtaṃ abbhāññāsiṃ, ayaṃ āsavanirodho ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ abbhaññāsiṃ. 
Tassa me evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccittha, bhavāsavā pi cittaṃ vimuccittha, avijjāsavā pi cittaṃ vimuccittha, vimuttasmiṃ vimuttam-iti ñāṇaṃ ahosi; 
khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsiṃ. 
Ayaṃ kho me Aggivessana rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. 
Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
Abhijānāmi kho panāhaṃ Aggivessana anekasatāya parisāya dhammaṃ desetā. 
api-ssu maṃ ekameko evaṃ maññati: 
mam-ev’ ārabbha samaṇo Gotamo dhammaṃ desesīti. 
Na kho pan’ etaṃ Aggivessana evaṃ daṭṭhabbaṃ, yāvad-eva viññāpanatthāya Tathāgato paresaṃ dhammaṃ deseti. 
So kho ahaṃ Aggivessana tassā yeva kathāya pariyosāne tasmiṃ yeva purimasmiṃ samādhinimitte ajjhattam-eva cittaṃ saṇṭhapemi sannisādemi ekodikaromi samādahāmi, yena sudaṃ niccakappaṃ niccakappaṃ viharāmīti. 
-- Okappaniyam-etaṃ bhoto Gotamassa yathā taṃ arahato sammāsambuddhassa. 
Abhijānāti pana bhavaṃ Gotamo divā supitā ti. 
-- Abhijānām’ ahaṃ Aggivessana gimhānaṃ pacchime māse pacchābhattaṃ piṇḍapātapaṭikkanto catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sato sampajāno niddaṃ okkamitā ti. 
-- Etaṃ kho bho Gotama eke samaṇabrāhmaṇā sammohavihārasmiṃ (250) vadantīti. 
-- Na kho Aggivessana ettāvatā sammūḷho vā hoti asammūḷho vā. Api ca Aggivessana yathā sammūḷho ca hoti asammūḷho ca, taṃ suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. 
-- Evaṃ bho ti kho Saccako Nigaṇṭhaputto Bhagavato paccassosi. 
Bhagavā etad-avoca: 
Yassa kassaci Aggivessana ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā appahīnā, tam-ahaṃ sammūḷho ti vadāmi. 
Āsavānaṃ hi Aggivessana appahānā sammūḷho hoti. 
Yassa kassaci Aggivessana ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā, tam-ahaṃ asammūḷho ti vadāmi. 
Āsavānaṃ hi Aggivessana pahānā asammūḷho hoti. 
Tathāgatassa kho Aggivessana ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
Seyyathā pi Aggivessana tālo matthakācchinno abhabbo puna virūḷhiyā, evam-eva kho Aggivessana Tathāgatassa ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā ti. 
Evaṃ vutte Saccako Nigaṇṭhaputto Bhagavantaṃ etadavoca: 
Acchariyaṃ bho Gotama, abbhutaṃ bho Gotama, yāvañ-c’ idaṃ bhoto Gotamassa evaṃ āsajja āsajja vuccamānassa upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo c’ eva pariyodāyati mukhavaṇṇo ca vippasīdati, yathā taṃ arahato sammāsambuddhassa. 
Abhijānām’ ahaṃ bho Gotama Pūraṇaṃ Kassapaṃ vādena vādaṃ samārabhitā, so pi mayā vādena vādaṃ samāraddho aññen’ aññaṃ paṭicari, bahiddhā kathaṃ apanāmesi, kopañ-ca dosañ-ca appaccayañ-ca pātvākāsi. 
Bhoto pana Gotamassa evaṃ āsajja āsajja vuccamānassa upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo c’ eva pariyodāyati mukhavaṇṇo ca vippasīdati, yathā taṃ araharo sammāsambuddhassa. 
Abhijānām’ ahaṃ bho Gotama Makkhaliṃ Gosālaṃ -- Ajitaṃ Kesakambalaṃ -- Pakudhaṃ Kaccāyanaṃ -- Sañjayaṃ Belaṭṭhaputtaṃ -- Nigaṇṭhaṃ Nāthaputtaṃ vādena vādaṃ samārabhitā, so pi mayā vādena vādaṃ samāraddho aññen’ 
(251) aññaṃ paṭicari, bahiddhā kathaṃ apanāmesi, kopañ-ca dosañca appaccayañ-ca pātvākāsi. 
Bhoto pana Gotamassa evaṃ āsajja āsajja vuccamānassa upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo c’ eva pariyodāyati mukhavaṇṇo ca vippasīdati, yathā taṃ arahato sammāsambuddhassa. 
Handa ca dāni mayaṃ bho Gotama gacchāma, bahukiccā mayaṃ bahukaraṇīyā ti. 
-- Yassa dāni tvaṃ Aggivessana kālaṃ maññasīti. 
Atha kho Saccako Nigaṇṭhaputto Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā pakkāmīti. 
MAHĀSACCAKASUTTAṂ CHAṬṬHAṂ.