You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
(101) 16. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Yassa kassaci bhikkhave bhikkhuno pañca cetokhilā appahīnā, pañca cetaso vinibandhā asamucchinnā, so vat’ imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti n’ etaṃ ṭhānaṃ vijjati. 
Katam’ assa pañca cetokhilā appahīnā honti: 
Idha bhikkhave bhikkhu Satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. 
Yo so bhikkhave bhikkhu Satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya evam-assāyaṃ paṭhamo cetokhilo appahīno hoti. 
Puna ca paraṃ bhikkhave bhikkhu dhamme kaṅkhati . . na sampasīdati --pe-- saṅghe kaṅkhati . . na sampasīdati -- sikkhāya kaṅkhati . . na sampasīdati. 
Yo so bhikkhave bhikkhu sikkhāya kaṅkhati . . na sampasīdati tassa cittaṃ na namati ātappāya a. s. p., yassa cittaṃ na namati ātappāya a. s. p. evam-assāyaṃ catuttho cetokhilo appahīno hoti. 
Puna ca paraṃ bhikkhave bhikkhu sabrahmacārisu kupito hoti anattamano āhatacitto khilajāto. 
Yo so bhikkhave bhikkhu sabrahmacārisu kupito hoti a. ā. kh. tassa cittaṃ na namati ātappāya a. s. p., yassa cittaṃ na namati ātappāya a. s. p. evam-assāyaṃ pañcamo cetokhilo appahīno hoti. 
Im’ assa pañca cetokhilā appahīnā honti. 
Katam’ assa pañca cetaso vinibandhā asamucchinnā honti: 
Idha bhikkhave bhikkhu kāme avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. 
Yo so bhikkhave bhikkhu kāme avītarāgo hoti . . . avigatataṇho tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṃ na namati ātappāya a. s. p. evam-assāyaṃ paṭhamo cetaso vinibandho asamucchinno hoti. 
Puna ca paraṃ bhikkhave bhikkhu kāye avītarāgo hoti --pe-- evam-assāyaṃ dutiyo cetaso vinibandho asamucchinno hoti. 
(102) Puna ca paraṃ bhikkhave bhikkhu rūpe avītarago hoti -- pe -- evam-assāyaṃ tatiyo cetaso vinibandho asamucchinno hoti. 
Puna ca paraṃ bhikkhave bhikkhu yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati. 
Yo so bhikkhave bhikkhu yāvadatthaṃ . . . viharati tassa cittaṃ na namati ātappāya a. s. p., yassa cittaṃ na namati ātappāya a. s. p. evam-assāyaṃ catuttho cetaso vinibandho asamucchinno hoti. 
Puna ca paraṃ bhikkhave bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati: iminā ’haṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti. 
Yo so bhikkhave bhikkhu aññataraṃ . . . devaññataro vā ti, tassa cittaṃ na namati ātappāya a. s. p., yassa cittaṃ na namati ātappāya a. s. p. evam-assāyaṃ pañcamo cetaso vinibandho asamucchinno hoti. 
Im’ assa pañca cetaso vinibandhā asamucchinnā honti. 
Yassa kassaci bhikkhave bhikkhuno ime pañca cetokhilā appahīnā, ime pañca cetaso vinibandhā asamucchinnā, so vat’ imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti n’ etaṃ ṭhānaṃ vijjati. 
Yassa kassaci bhikkhave bhikkhuno pañca cetokhilā pahīnā, pañca cetaso vinibandhā susamucchinnā, so vat’ imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānam-etaṃ vijjati. 
Katam’ assa pañca cetokhilā pahīnā honti: 
Idha bhikkhave bhikkhu Satthari na kaṅkhati na vicikicchati, adhimuccati sampasīdati. 
Yo so bhikkhave bhikkhu Satthari na kaṅkhati . . sampasīdati tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṃ namati ātappāya a. s. p. evam-assāyaṃ paṭhamo cetokhilo pahīno hoti. 
Puna ca paraṃ bhikkhave bhikkhu dhamme na kaṅkhati . . sampasīdati --pe-- saṅghe -- sikkhāya na kaṅkhati . . sampasīdati. 
Yo so bhikkhave bhikkhu sikkhāya na kaṅkhati . . sampasīdati tassa cittaṃ namati ātappāya a. s. p., yassa cittaṃ namati ātappāya a. s. p. evam-assāyaṃ catuttho cetokhilo pahīno hoti. 
Puna ca paraṃ bhikkhave bhikkhu sabrahmacārisu na kupito hoti, attamano anāhatacitto akhilajāto. 
Yo so bhikkhave bhikkhu sabrahmacārisu na kupito hoti, attamano a. a., tassa cittaṃ namati ātap-(103)pāya a. s. p. yassa cittaṃ namati ātappāya a. s. p. evamassāyaṃ pañcamo cetokhilo pahīno hoti. 
Im’ assa pañca cetokhilā pahīnā honti. 
Katam’ assa pañca cetaso vinibandhā susamucchinnā honti: 
Idha bhikkhave bhikkhu kāme vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. 
Yo so bhikkhave bhikkhu kāme vītarāgo hoti . . . vigatataṇho tassa cittaṃ namati ātappāya a. s. p., yassa cittaṃ namati ātappāya a. s. p. evam-assāyaṃ paṭhamo cetaso vinibandho susamucchinno hoti. 
Puna ca paraṃ bhikkhave bhikkhu kāye vītarāgo hoti --pe-- rūpe vītarāgo hoti --pe-- na yāvadattham udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati. 
Yo so bhikkhave bhikkhu na yāvadatthaṃ . . . viharati tassa cittaṃ namati ātappāya a. s. p., yassa cittaṃ namati ātappāya a. s. p. evamassāyaṃ catuttho cetaso vinibandho susamucchinno hoti. 
Puna ca paraṃ bhikkhave bhikkhu na aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati: iminā ’haṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti. Yo so bhikkhave bhikkhu na aññataraṃ devanikāyaṃ paṇidhāya brahmacariyam carati: iminā ’haṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya evam-assāyaṃ pañcamo cetaso vinibandho susamucchinno hoti. 
Im’ assa pañca cetaso vinibandhā susamucchinnā honti. 
Yassa kassaci bhikkhave bhikkhuno ime pañca cetokhilā pahīnā; ime pañca cetaso vinibandhā susamucchinnā, so vat’ imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānam-etaṃ vijjati. 
So chanda-samādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriya-samādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, citta-samādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsā-samādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, ussoḷhi yeva pañcamī. 
Sa kho so bhikkhave evaṃ ussoḷhipannarasaṅga-(104)samannāgato bhikkhu bhabbo abhinibbhidāya, bhabbo sambodhāya, bhabbo anuttarassa yogakkhemassa adhigamāya. 
Seyyathā pi bhikkhave kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tān’ assu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni, kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya: aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosam-padāletvā sotthinā abhinibbhijjeyyun-ti, atha kho bhabbā va te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosam-padāletvā sotthinā abhinibbhijjituṃ; evam-eva kho bhikkhave evaṃ ussoḷhipannarasaṅgasamannāgato bhikkhu bhabbo abhinibbhidāya, bhabbo sambodhāya, bhabbo anuttarassa yogakkhemassa adhigamāyāti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
CETOKHILASUTTAṂ CHAṬṬHAṂ.