You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
 
11. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Idh’ eva bhikkhave samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā (064) samaṇehi aññe ti, evam-etaṃ bhikkhave sammā sīhanādaṃ nadatha. 
Ṭhānaṃ kho pan’ etaṃ bhikkhave vijjati yaṃ idha aññatitthiyā paribbājakā evaṃ vadeyyuṃ: 
Ko pan’ āyasmantānaṃ assāso kiṃ balaṃ yena tumhe āyasmanto evaṃ vadetha: idh’ eva samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇehi aññe ti. Evaṃvādino bhikkhave aññatitthiyā paribbājakā evam-assu vacanīyā: 
Atthi kho no āvuso tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā akkhātā ye mayaṃ attani sampassamānā evaṃ vadema: idh’ eva samaṇo . . . samaṇehi aññe ti; katame cattāro: 
Atthi kho no āvuso Satthari pasādo, atthi dhamme pasādo, atthi sīlesu paripūrakāritā, sahadhammikā kho pana no piyā manāpā gahaṭṭhā c’ eva pabbajitā ca. Ime kho no āvuso tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā akkhātā ye mayaṃ attani sampassamānā evaṃ vadema: idh’ eva samaṇo . . . samaṇehi aññe ti. Ṭhānaṃ kho pan’ etaṃ bhikkhave vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: 
Amhākam-pi kho āvuso atthi satthari pasādo, so amhākaṃ satthā, amhākam-pi atthi dhamme pasādo, so amhākaṃ dhammo, mayam-pi sīlesu paripūrakārino yāni amhākaṃ sīlāni, amhākam-pi sahadhammikā piyā manāpā gahaṭṭhā c’ eva pabbajitā ca; idha no āvuso ko viseso ko adhippāyo kiṃ nānākaraṇaṃ yadidaṃ tumhākañ-c’ eva amhākañ-cāti. 
Evaṃvādino bhikkhave aññatitthiyā paribbājakā evam-assu vacanīyā: 
Kim-pan’ āvuso ekā niṭṭhā udāhu puthū niṭṭhā ti. Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ byākareyyuṃ: 
Ekā h’ āvuso niṭṭhā, na puthū niṭṭhā ti. Sā pan’ āvuso niṭṭhā sarāgassa udāhu vītarāgassāti. 
Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ byākareyyuṃ: 
Vītarāgass’ āvuso sā niṭṭhā, na sā niṭṭhā sarāgassāti. 
Sā pan’ āvuso niṭṭhā sadosassa udāhu vītadosassāti. 
Sammā . . . byākareyyuṃ: 
Vītadosass’ āvuso sā niṭṭhā, na sā niṭṭhā sadosassāti. 
Sā pan’ āvuso niṭṭhā samohassa udāhu vītamohassāti. 
Sammā . . . byākāreyyuṃ: 
Vītamohass’ āvuso sā niṭṭhā na sā niṭṭhā samohassāti. 
Sā pan’ āvuso niṭṭhā sataṇhassa udāhu vītataṇhassāti. 
(065) Sammā . . . byākareyyuṃ: 
Vītataṇhass’ āvuso sā niṭṭhā, na sā niṭṭhā sataṇhassāti. 
Sā pan’ āvuso niṭṭhā sa-upādānassa udāhu anupādānassāti. 
Sammā . . . byākareyyuṃ: 
Anupādānass’ āvuso sā niṭṭhā, na sā niṭṭhā sa-upādānassāti. 
Sā pan’ āvuso niṭṭhā viddasuno udāhu aviddasuno ti. 
Sammā . . . byākareyyuṃ: 
Viddasuno āvuso sā niṭṭhā, na sā niṭṭhā aviddasuno ti. Sā pan’ āvuso niṭṭhā anuruddha-paṭiviruddhassa udāhu ananuruddha-appaṭiviruddhassāti. 
Sammā . . . byākareyyuṃ: 
Ananuruddha-appaṭiviruddhass’ āvuso sā niṭṭhā, na sā niṭṭhā anuruddha-paṭiviruddhassāti. 
Sā pan’ āvuso niṭṭhā papañcārāmassa papañcaratino udāhu nippapañcārāmassa nippapañcaratino ti. Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ byākareyyuṃ: 
Nippapañcārāmass’ āvuso sā niṭṭhā nippapañcaratino, na sā niṭṭhā papañcārāmassa papañcaratino ti. 
Dve ’mā bhikkhave diṭṭhiyo: bhavadiṭṭhi ca vibhavadiṭṭhi ca. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā bhavadiṭṭhiṃ allīnā bhavadiṭṭhiṃ upagatā bhavadiṭṭhiṃ ajjhositā, vibhavadiṭṭhiyā te paṭiviruddhā. 
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā vibhavadiṭṭhiṃ allīnā vibhavadiṭṭhiṃ upagatā vibhavadiṭṭhiṃ ajjhositā, bhavadiṭṭhiyā te paṭiviruddhā. 
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā imāsaṃ dvinnaṃ diṭṭhīnaṃ samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṃ nappajānanti, te sarāgā te sadosā te samohā te sataṇhā te sa-upādānā te aviddasuno te anuruddha-paṭiviruddhā te papañcārāmā papañcaratino, te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccanti dukkhasmā ti vadāmi. 
Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā imāsaṃ dvinnaṃ diṭṭhīnaṃ samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṃ pajānanti, te vītarāgā te vītadosā te vītamohā te vītataṇhā te anupādānā te viddasuno te ananuruddha-appaṭiviruddhā te nippapañcārāmā nippapañcaratino, te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccanti dukkhasmā ti vadāmi. 
(066) Cattār’ imāni bhikkhave upādānāni, katamāni cattāri: 
kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānaṃ. 
Santi bhikkhave eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti: kāmupādānassa pariññaṃ paññāpenti, na diṭṭhupādānassa pariññaṃ paññāpenti, na sīlabbatupādānassa p. p., na attavādupādānassa p. p.; taṃ kissa hetu: 
imāni hi te bhonto samaṇabrāhmaṇā tīṇi ṭhānāni yathābhūtaṃ na-ppajānanti, tasmā te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti: kāmupādānassa pariññaṃ paññāpenti, na diṭṭhupādānassa p. p., na sīlabbatupādānassa p. p., na attavādupādānassa p. p. Santi bhikkhave eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti: kāmupādānassa p. p., diṭṭhupādānassa p. p., na sīlabbatupādānassa p. p., na attavādupādānassa p. p.; taṃ kissa hetu: imāni hi te bhonto samaṇabrāhmaṇā dve ṭhānāni yathābhūtaṃ na-ppajānanti, tasmā te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti: kāmupādānassa p. p., diṭṭhupādānassa p. p., na sīlabbatupādānassa p. p., na attavādupādānassa p. p. Santi bhikkhave eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti: kāmupādānassa p. p., diṭṭhupādānassa p. p., sīlabbatupādānassa p. p., na attavādupādānassa p. p.; taṃ kissa hetu: imaṃ hi te bhonto samaṇabrāhmaṇā ekaṃ ṭhānaṃ yathābhūtaṃ na-ppajānanti, tasmā te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti: kāmupādānassa p. p. diṭṭhupādānassa p. p., sīlabbatupādānassa p.p., na attavādupādānassa pariññaṃ paññāpenti. 
Evarūpe kho bhikkhave dhammavinaye yo satthari pasādo so na sammaggato akkhāyati, yo dhamme pasādo so na sammaggato akkhāyati yā sīlesu paripūrakāritā sā na sammaggatā akkhāyati, yā sahadhammikesu piyamanāpatā sā na sammaggatā akkhāyati; 
taṃ kissa hetu: evaṃ h’ etaṃ bhikkhave hoti yathā taṃ (067) durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite. 
Tathāgato ca kho bhikkhave arahaṃ sammāsambuddho sabbupādānapariññāvādo paṭijānamāno sammā sabbupādānapariññaṃ paññāpeti: kāmupādānassa pariññaṃ paññāpeti, diṭṭhupādānassa p. p., sīlabbatupādānassa p.p., attavādupādānassa pariññaṃ paññāpeti. 
Evarūpe kho bhikkhave dhammavinaye yo satthari pasādo so sammaggato akkhāyati. 
yo dhamme pasādo so sammaggato akkhāyati, yā sīlesu paripūrakāritā sā sammaggatā akkhāyati, yā sahadhammikesu piyamanāpatā sā sammaggatā akkhāyati; taṃ kissa hetu: 
evaṃ h’ etaṃ bhikkhave hoti yathā taṃ svākkhāte dhammavinaye suppavedite niyyānike upasamasaṃvattanike sammāsambuddhappavedite. 
Ime ca bhikkhave cattāro upādānā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā: ime cattāro upādānā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā. 
Taṇhā cāyaṃ bhikkhave kiṃnidānā k. k. kiṃpabhavā: taṇhā vedanānidānā v. v. vedanāpabhavā. 
Vedanā cāyaṃ bhikkhave kiṃnidānā k. k. kiṃpabhavā: vedanā phassanidānā ph. ph. phassapabhavā. 
Phasso cāyaṃ bhikkhave kiṃnidāno k. k. kiṃpabhavo:: phasso saḷāyatananidāno s. s. saḷāyatanapabhavo. 
Saḷāyatanañ-c’ idaṃ bhikkhave kiṃnidānaṃ k. k. kiṃpabhavaṃ: saḷāyatanaṃ nāmarūpanidānaṃ n. n. nāmarūpapabhavaṃ. 
Nāmarūpañ-c’ idaṃ bhikkhave kiṃnidānaṃ k. k. 
kiṃpabhavaṃ: nāmarūpaṃ viññāṇanidānaṃ v. v. viññāṇapabhavaṃ. 
Viññāṇañ-c’ idaṃ bhikkhave kiṃnidānaṃ k. k. 
kiṃpabhavaṃ: viññāṇaṃ saṅkhāranidānaṃ s. s. saṅkhārapabhavaṃ. 
Saṅkhārā c’ ime bhikkhave kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā: saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā. 
Yato ca kho bhikkhave bhikkhuno avijjā pahīnā hoti vijjā uppannā, so avijjāvirāgā vijjuppādā n’ eva kāmupādānaṃ upādiyati, na diṭṭhupādānaṃ upādiyati, na sīlabbatupādānaṃ upādiyati, na attavādupādānaṃ upādiyati; anupādiyaṃ na paritassati, aparitassaṃ paccattaṃ yeva parinibbāyati; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. 
(068) Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
CŪḶASĪHANĀDASUTTAṂ PAṬHAMAṂ. 
12. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati bahinagare avarapure vanasaṇḍe. 
Tena kho pana samayena Sunakkhatto Licchaviputto acirapakkanto hoti imasmā dhammavinayā; so Vesāliyaṃ parisatiṃ etaṃ vācaṃ bhāsati: 
Na-tthi samaṇassa Gotamassa uttariṃ manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo Gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ, yassa ca khvāssa atthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyāti. 
Atha kho āyasmā Sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Vesāliṃ piṇḍāya pāvisi. 
Assosi kho āyasmā Sāriputto Sunakkhattassa Licchaviputtassa Vesāliyaṃ parisatiṃ etaṃ vācaṃ bhāsamānassa: 
Na-tthi samaṇassa Gotamassa uttariṃ manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo Gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ, yassa ca khvāssa atthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyāti. 
Atha kho āyasmā Sāriputto Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad-avoca: 
Sunakkhatto bhante Licchaviputto acirapakkanto imasmā dhammavinayā, so Vesāliyaṃ parisatiṃ etaṃ vācaṃ bhāsati: 
Na-tthi samaṇassa Gotamassa . . . so niyyāti takkarassa sammā dukkhakkhayāyāti. 
Kodhano Sāriputta Sunakkhatto moghapuriso, kodhā ca pan’ assa esā vācā bhāsitā. 
Avaṇṇaṃ bhāsissāmīti so Sāriputta Sunakkhatto moghapuriso vaṇṇaṃ yeva Tathāgatassa (069) bhāsati. 
Vaṇṇo h’ eso Sāriputta Tathāgatassa yo evaṃ vadeyya: yassa ca khvāssa atthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyāti. 
Ayam-pi hi nāma Sāriputta Sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: 
Iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā ti. Ayam-pi hi nāma Sāriputta Sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: 
Iti pi so Bhagavā anekavihitaṃ iddhividhaṃ paccanubhoti: eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathā pi ākāse, paṭhaviyā pi ummujjanimujjaṃ karoti seyyathā pi udake, udake pi abhijjamāne gacchati seyyathā pi paṭhaviyaṃ, ākāse pi pallaṅkena kamati seyyathā pi pakkhī sakuṇo, ime pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasati parimajjati, yāva Brahmalokā pi kāyena vasaṃ vattetīti. 
Ayam-pi hi nāma Sāriputta Sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: 
Iti pi so Bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike cāti. 
Ayam-pi hi nāma Sāriputta Sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: 
Iti pi so Bhagavā parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittan-ti pajānāti, vītarāgaṃ vā cittaṃ vītarāgaṃ cittan-ti pajānāti --pe-- saṅkhittaṃ . . ., vikkhittaṃ . . ., mahaggataṃ . . ., amahaggataṃ . . . sa-uttaraṃ . . ., anuttaraṃ . . ., samāhitaṃ . . ., asamāhitaṃ . . . vimuttaṃ . . ., avimuttaṃ vā cittaṃ avimuttaṃ cittan-ti pajānātīti. 
Dasa kho pan’ imāni Sāriputta Tathāgatassa Tathāgatabalāni yehi balehi samannāgato Tathāgato āsabhaṇ-ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti, katamāni dasa: 
Idha Sāriputta Tathāgato ṭhānañ-ca ṭhānato aṭṭhānañ-ca aṭṭhānato yathābhūtaṃ pajānāti. 
Yampi Sāriputta Tathāgato ṭhānañ-ca ṭhānato aṭṭhānañ-ca aṭṭhānato yathābhūtaṃ pajānāti, idam-pi Sāriputta Tathā-(070)gatassa Tathāgatabalaṃ hoti yaṃ balaṃ āgamma Tathāgato āsabhaṇ-ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. 
Puna ca paraṃ Sāriputta Tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti. 
Yam-pi Sāriputta Tathāgato atītānāgatapaccuppannānaṃ . . . pavatteti. 
Puna ca paraṃ Sāriputta Tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti. 
Yam-pi Sāriputta . . . pavatteti. 
Puna ca paraṃ Sāriputta Tathāgato anekadhātunānādhātu-lokaṃ yathābhūtaṃ pajānāti. 
Yam-pi Sāriputta . . . pavatteti. 
Puna ca paraṃ Sāriputta Tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti. 
Yam-pi Sāriputta . . . pavatteti. 
Puna ca paraṃ Sāriputta Tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti. 
Yam-pi Sāriputta . . . pavatteti. 
Puna ca paraṃ Sāriputta Tathāgato jhāna-vimokha-samādhi-samāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti. 
Yam-pi Sāriputta . . . pavatteti. 
Puna ca paraṃ Sāriputta Tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi, aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe, amutr’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ, tatrāp’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti, iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
Yam-pi Sāriputta . . . pavatteti. 
Puna ca paraṃ Sāriputta Tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti: 
ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena s. manoduccaritena s. ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa (071) bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena s. manosucaritena s. ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti. 
Yam-pi Sāriputta . . . pavatteti. 
Puna ca paraṃ Sāriputta Tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
Yam-pi Sāriputta Tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe vā dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, idam-pi Sāriputta Tathāgatassa Tathāgatabalaṃ hoti yaṃ balaṃ āgamma Tathāgato āsabhaṇ-ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. 
Imāni kho Sāriputta dasa Tathāgatassa Tathāgatabalāni yehi balehi samannāgato Tathāgato āsabhaṇ-ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. 
Yo kho maṃ Sāriputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya: 
Na-tthi samaṇassa Gotamassa uttariṃ manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo Gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhānan-ti, taṃ Sāriputta vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajitvā yathābhataṃ nikkhitto evaṃ niraye. 
Seyyathā pi Sāriputta bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭhe va dhamme aññaṃ ārādheyya, evaṃsampadam-idaṃ Sāriputta vadāmi: taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajitvā yathābhataṃ nikkhitto evaṃ niraye. 
Cattār’ imāni Sāriputta Tathāgatassa vesārajjāni yehi vesārajjehi samannāgato Tathāgato āsabhaṇ-ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti, katamāni cattāri: 
Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā ti, tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā Māro vā Brahmā vā koci vā lokasmiṃ (072) saha dhammena paṭicodessatīti nimittam etaṃ Sāriputta na samanupassāmi. 
Etaṃ p’ ahaṃ Sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. 
Khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā ti, tatra vata maṃ . . . na samanupassāmi. 
Etaṃ p’ ahaṃ . . . viharāmi. 
Ye kho pana te antarāyikā dhammā vuttā te paṭisevato nālaṃ antarāyāyāti, tatra vata maṃ . . . na samanupassāmi. 
Etaṃ p’ ahaṃ . . . viharāmi. 
Yassa kho pana te atthāya dhammo desito so na niyyāti takkarassa sammā dukkhakkhayāyāti, tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā Māro vā Brahmā vā koci vā lokasmiṃ saha dhammena paṭicodessatīti nimittam-etaṃ na samanupassāmi. 
Etaṃ p’ ahaṃ Sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. 
Imāni kho Sāriputta cattāri Tathāgatassa vesārajjāni yehi . . . pavatteti. 
Yo kho maṃ Sāriputta evaṃ jānantaṃ . . . evaṃ niraye. 
Aṭṭha kho imā Sāriputta parisā, katamā aṭṭha: khattiyaparisā brāhmaṇaparisā gahapatiparisā samaṇaparisā Cātummahārājikaparisā Tāvatiṃsaparisā Māraparisā Brahmaparisā. 
Imā kho Sāriputta aṭṭha parisā. 
Imehi kho Sāriputta catuhi vesārajjehi samannāgato Tathāgato imā aṭṭha parisā upasaṅkamati ajjhogāhati. 
Abhijānāmi kho panāhaṃ Sāriputta anekasataṃ khattiyaparisaṃ upasaṅkamitā, tatra pi mayā sannisinnapubbañ-c’ eva sallapitapubbañ-ca sākacchā ca samāpajjitapubbā. 
Tatra vata maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittam-etaṃ Sāriputta na samanupassāmi. 
Etaṃ p’ ahaṃ Sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. 
Abhijānāmi kho panāhaṃ Sāriputta anekasataṃ brāhmaṇaparisaṃ -- pe -- gahapatiparisaṃ -- samaṇaparisaṃ -- Cātummahārājikaparisaṃ -- Tāvatiṃsaparisaṃ -- Māraparisaṃ -- Brahmaparisaṃ upasaṅkamitā, tatra pi mayā sannisinnapubbañ-c’ eva sallapitapubbañ-ca sākacchā ca samāpajjitapubbā. 
Tatra vata maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittam-etaṃ Sāriputta na samanupassāmi. 
Etaṃ p’ ahaṃ Sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesā-(073)rajjappatto viharāmi. 
Yo kho maṃ Sāriputta evaṃ jānantaṃ . . . evam niraye. 
Catasso kho imā Sāriputta yoniyo, katamā catasso: aṇḍajā yoni, jalābujā yoni, saṃsedajā yoni, opapātikā yoni. 
Katamā ca Sāriputta aṇḍajā yoni: 
Ye kho te Sāriputta sattā aṇḍakosaṃ abhinibbhijja jāyanti, ayaṃ vuccati Sāriputta aṇḍajā yoni. 
Katamā ca Sāriputta jalābujā yoni: 
Ye kho te Sāriputta sattā vatthikosaṃ abhinibbhijja jāyanti, ayaṃ vuccati Sāriputta jalābujā yoni. 
Katamā ca Sāriputta saṃsedajā yoni: 
Ye kho te Sāriputta sattā pūtimacche vā jāyanti pūtikuṇape vā pūtikummāse vā candanikāya vā oḷigalle vā jāyanti, ayaṃ vuccati Sāriputta saṃsedajā yoni. 
Katamā ca Sāriputta opapātikā yoni: 
Devā nerayikā ekacce ca manussā ekacce ca vinipātikā, ayaṃ vuccati Sāriputta opapātikā yoni. 
Imā kho Sāriputta catasso yoniyo. 
Yo kho maṃ Sāriputta evaṃ jānantaṃ . . . evaṃ niraye. 
Pañca kho imā Sāriputta gatiyo, katamā pañca: nirayo tiracchānayoni pittivisayo manussā devā. 
Nirayañ-cāhaṃ Sāriputta pajānāmi nirayagāmiñ-ca maggaṃ nirayagāminiñca paṭipadaṃ, yathāpaṭipanno ca kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tañ-ca pajānāmi. 
Tiracchānayoniñ-cāhaṃ Sāriputta pajānāmi tiracchānayonigāmiñ-ca maggaṃ tiracchānayonigāminiñ-ca paṭipadaṃ, yathāpaṭipanno ca kāyassa bhedā param-maraṇā tiracchānayoniṃ upapajjati tañ-ca pajānāmi. 
Pittivisayañcāhaṃ Sāriputta pajānāmi pittivisayagāmiñ-ca maggaṃ pittivisayagāminiñ-ca paṭipadaṃ, yathāpaṭipanno ca kāyassa bhedā param-maraṇā pittivisayaṃ upapajjati tañ-ca pajānāmi. 
Manusse cāhaṃ Sāriputta pajānāmi manussalokagāmiñ-ca maggaṃ manussalokagāminiñ-ca paṭipadaṃ, yathāpaṭipanno ca kāyassa bhedā param-maraṇā manussesu upapajjati tañ-ca pajānāmi. 
Deve cāhaṃ Sāriputta pajānāmi devalokagāmiñ-ca maggaṃ devalokagāminiñ-ca paṭipadaṃ, yathāpaṭipanno ca kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjati tañ-ca pajānāmi. 
Nibbānañ-cāhaṃ Sāriputta pajānāmi nibbānagāmiñ-ca maggaṃ nibbānagā-(074)miniñ-ca paṭipadaṃ, yathāpaṭipanno ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati tañ-ca pajānāmi. 
Idhāhaṃ Sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: 
Tathā ’yaṃ puggalo paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatīti; tam-enaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ ekantadukkhā tippā kaṭukā vedanā vediyamānaṃ. 
Seyyathā pi Sāriputta aṅgārakāsu sādhikaporisā pūr’ aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva aṅgārakāsuṃ paṇidhāya, tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Tathā ’yaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā imaṃ yeva aṅgārakāsuṃ āgamissatīti; tam-enaṃ passeyya aparena samayena tassā aṅgārakāsuyā patitaṃ ekantadukkhā tippā kaṭukā vedanā vediyamānaṃ; evam-eva kho ahaṃ Sāriputta idh’ ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: 
Tathā ’yaṃ puggalo paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatīti; tam-enaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ ekantadukkhā tippā kaṭukā vedanā vediyamānaṃ. 
Idha panāhaṃ Sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: 
Tathā ’yaṃ puggalo paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā kāyassa bhedā param-maraṇā tiracchānayoniṃ upapajjissatīti; tam-enaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā param-maraṇā tiracchānayoniṃ upapannaṃ dukkhā tippā kaṭukā vedanā vediyamānaṃ. 
Seyyathā pi Sāriputta gūthakūpo sādhikaporiso pūro gūthassa, atha puriso āgaccheyya ghammābhitatto (075) ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva gūthakūpaṃ paṇidhāya, tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Tathā ’yaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā imaṃ yeva gūthakūpaṃ āgamissatīti; tam-enaṃ passeyya aparena samayena tasmiṃ gūthakūpe patitaṃ dukkhā tippā kaṭukā vedanā vediyamānaṃ; evam-eva kho ahaṃ Sāriputta idh’ ekaccaṃ puggalaṃ . . . vediyamānaṃ. 
Idhāhaṃ Sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: 
Tathā ’yaṃ puggalo . . . param-maraṇā pittivisayaṃ upapajjissatīti; tam-enaṃ passāmi . . . pittivisayaṃ upapannaṃ dukkhabahulā vedanā vediyamānaṃ. 
Seyyathā pi Sāriputta rukkho visame bhūmibhāge jāto tanupattapalāso kabaracchāyo, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva rukkhaṃ paṇidhāya, tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Tathā ’yaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañ-ca maggaṃ paṭipanno yathā imaṃ yeva rukkhaṃ āgamissatīti; tam-enaṃ passeyya aparena samayena tassa rukkhassa chāyāya nisinnaṃ vā nipannaṃ vā dukkhabahulā vedanā vediyamānaṃ; evam-eva kho ahaṃ Sāriputta idh’ ekaccaṃ puggalaṃ . . . vediyamānaṃ. 
Idha panāhaṃ Sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: 
Tathā ’yaṃ puggalo . . . param-maraṇā manussesu upapajjissatīti; tam-enaṃ passāmi . . . manussesu upapannaṃ sukhabahulā vedanā vediyamānaṃ. 
Seyyathā pi Sāriputta rukkho same bhūmibhāge jāto bahalapattapalāso sandacchāyo, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva rukkhaṃ paṇidhāya, tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Tathā ’yaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā imaṃ yeva rukkhaṃ āgamissatīti; tam-enaṃ passeyya aparena samayena tassa rukkhassa chāyāya nisinnaṃ vā nipannaṃ vā sukhabahulā vedanā vediyamānaṃ; evam-eva kho ahaṃ Sāriputta idh’ ekaccaṃ puggalaṃ . . . vediyamānaṃ. 
(076) Idhāhaṃ Sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: 
Tathā ’yaṃ puggalo . . . param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjissatīti; tam-enaṃ passāmi . . . 
sugatiṃ saggaṃ lokaṃ upapannaṃ ekantasukhā vedanā vediyamānaṃ. 
Seyyathā pi Sāriputta pāsādo, tatr’ assa kūṭāgāraṃ ullittāvalittaṃ nivātaṃ phassitaggaḷaṃ pihitavātapānaṃ, tatr’ assa pallaṅko gonakatthato paṭikatthato paṭalikatthato kadalimigapavarapaccattharaṇo sa-uttaracchado ubhatolohitakūpadhāno, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva pāsādaṃ paṇidhāya, tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Tathā ’yaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā imaṃ yeva pāsādaṃ āgamissatīti; tam-enaṃ passeyya aparena samayena tasmiṃ pāsāde tasmiṃ kūṭāgāre tasmiṃ pallaṅke nisinnaṃ vā nipannaṃ vā ekantasukhā vedanā vediyamānaṃ; evam-eva kho ahaṃ Sāriputta idh’ ekaccaṃ puggalaṃ . . . vediyamānaṃ. 
Idha panāhaṃ Sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: 
Tathā ’yaṃ puggalo paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatīti; tam-enaṃ passāmi aparena samayena āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantaṃ ekantasukhā vedanā vediyamānaṃ. 
Seyyathā pi Sāriputta pokkharaṇī acchodakā sātodakā sītodakā setakā sūpatitthā ramaṇīyā, avidūre c’ 
assā tibbo vanasaṇḍo, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva pokkharaṇiṃ paṇidhāya, tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Tathā ’yaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā imaṃ yeva pokkharaṇiṃ āgamissatīti; tam-enaṃ passeyya aparena samayena taṃ pokkharaṇiṃ ogāhitvā nahātvā ca pivitvā ca sabbadarathakilamathapariḷāhaṃ paṭippassambhetvā paccuttaritvā tasmiṃ vanasaṇḍe nisinnaṃ vā (077) nipannaṃ vā ekantasukhā vedanā vediyamānaṃ; evam-eva kho ahaṃ Sāriputta idh’ ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: 
Tathā ’yaṃ puggalo paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatīti; tamenaṃ passāmi aparena samayena āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantaṃ ekantasukhā vedanā vediyamānaṃ. 
Imā kho Sāriputta pañca gatiyo. 
Yo kho maṃ Sāriputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya: 
Na-tthi samaṇassa Gotamassa uttariṃ manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo Gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhānan-ti, taṃ Sāriputta vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajitvā yathābhataṃ nikkhitto evaṃ niraye. 
Seyyathā pi Sāriputta bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭhe va dhamme aññaṃ ārādheyya, evaṃsampadam-idaṃ Sāriputta vadāmi: taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajitvā yathābhataṃ nikkhitto evaṃ niraye. 
Abhijānāmi kho panāhaṃ Sāriputta caturaṅgasamannāgataṃ brahmacariyaṃ caritā: tapassī sudaṃ homi paramatapassī, lūkhas-sudaṃ homi paramalūkho, jegucchī sudaṃ homi paramajegucchī, pavivittas-sudaṃ homi paramapavivitto. 
Tatra-ssu me idaṃ Sāriputta tapassitāya hoti: acelako homi muttācāro hatthāpalekhano, na ehibhadantiko na tiṭṭhabhadantiko, nābhihaṭaṃ na uddissakaṭaṃ na nimantaṇaṃ sādiyāmi; so na kumbhīmukhā patigaṇhāmi, na kaḷopimukhā patigaṇhāmi, na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivāmi. 
So ekāgāriko vā homi ekālopiko, dvā-(078)gāriko vā homi dvālopiko -- sattāgāriko vā homi sattālopiko. 
Ekissā pi dattiyā yāpemi, dvīhi pi dattīhi yāpemi -- sattahi pi dattīhi yāpemi. 
Ehāhikam-pi āhāraṃ āhāremi, dvīhikam-pi āhāraṃ āhāremi -- sattāhikam-pi āhāraṃ āhāremi. 
Iti evarūpaṃ addhamāsikam-pi pariyāyabhattabhojanānuyogam-anuyutto viharāmi. 
So sākabhakkho vā homi, sāmākabhakkho vā homi, nīvārabhakkho . . ., daddulabhakkho . . ., haṭabhakkho . . ., kaṇabhakkho . . ., ācāmabhakkho . . ., piññākabhakkho . . ., tiṇabhakkho . . ., gomayabhakko vā homi; vanamūlaphalāhāro yāpemi pavattaphalabhojī. 
So sāṇāni pi dhāremi, masāṇāni pi dhāremi, chavadussāni pi dh., paṃsukūlāni pi dh., tirīṭāni pi dh., ajinam-pi dh., ajinakkhipam-pi dh., kusacīram-pi dh., vākacīram-pi dh., phalakacīram-pi dh., kesakambalam-pi dh., vālakambalam-pi dh., ulūkapakkham-pi dhāremi. 
Kesamassulocako pi homi kesamassulocanānuyogam-anuyutto, ubbhaṭṭhako pi homi āsanapaṭikkhitto, ukkuṭiko pi homi ukkuṭikappadhānam-anuyutto, kaṇṭakāpassayiko pi homi kaṇṭakāpassaye seyyaṃ kappemi, sāyatatiyakam-pi udakorohaṇānuyogam-anuyutto viharāmi. 
Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogam-anuyutto viharāmi. 
Idaṃ su me Sāriputta tapassitāya hoti. 
Tatra-ssu me idaṃ Sāriputta lūkhasmiṃ hoti: nekavassagaṇikaṃ rajojallaṃ kāye sannicitaṃ hoti papaṭikajātaṃ. 
Seyyathā pi Sāriputta tindukākhāṇu nekavassagaṇiko sannicito hoti papaṭikajāto, evam-eva-ssu me Sāriputta nekavassagaṇikaṃ rajojallaṃ kāye sannicitaṃ hoti papaṭikajātaṃ. 
Tassa mayhaṃ Sāriputta na evaṃ hoti: 
Aho vatāhaṃ imaṃ rajojallaṃ pāṇinā parimajjeyyaṃ, aññe vā pana me imaṃ rajojallaṃ pāṇinā parimajjeyyun-ti. Evam-pi me Sāriputta na hoti. 
Idaṃ su me Sāriputta lūkhasmiṃ hoti. 
Tatra-ssu me idaṃ Sāriputta jegucchismiṃ hoti: so kho ahaṃ Sāriputta sato va abhikkamāmi sato paṭikkamāmi, yāva udabindumhi pi me dayā paccupaṭṭhitā hoti: mā 
’haṃ khuddake pāṇe visamagate saṅghātaṃ āpādessan-ti. 
Idaṃ su me Sāriputta jegucchismiṃ hoti. 
Tatra-ssu me idaṃ Sāriputta pavivittasmiṃ hoti: so (079) kho ahaṃ Sāriputta aññataraṃ araññāyatanaṃ ajjhogāhitvā viharāmi, yadā passāmi gopālakaṃ vā pasupālakaṃ vā tiṇahārakaṃ vā kaṭṭhahārakaṃ vā vanakammikaṃ vā, vanena vanaṃ gahanena gahanaṃ ninnena ninnaṃ thalena thalaṃ papatāmi, taṃ kissa hetu: mā maṃ te addasaṃsu ahañ-ca mā te addasan-ti. Seyyathā pi Sāriputta araññako migo manusse disvā vanena vanaṃ gahanena gahanaṃ ninnena ninnaṃ thalena thalaṃ papatati, evam-eva kho ahaṃ Sāriputta yadā passāmi gopālakaṃ vā pasupālakaṃ vā tiṇahārakaṃ vā kaṭṭhahārakaṃ vā vanakammikaṃ vā, vanena vanaṃ gahanena gahanaṃ ninnena ninnaṃ thalena thalaṃ papatāmi, taṃ kissa hetu: mā maṃ te addasaṃsu ahañ-ca mā te addasan-ti. Idaṃ su me Sāriputta pavivittasmiṃ hoti. 
So kho ahaṃ Sāriputta ye te goṭṭhā paṭṭhitagāvo apagatagopālakā tattha catukuṇḍiko upasaṅkamitvā yāni tāni vacchakānaṃ taruṇakānaṃ dhenupakānaṃ gomayāni tāni sudaṃ āhāremi. 
Yāva kīvañ-ca me Sāriputta sakaṃ muttakarīsaṃ apariyādiṇṇaṃ hoti, sakaṃ yeva sudaṃ muttakarīsaṃ āhāremi. 
Idaṃ su me Sāriputta mahāvikaṭabhojanasmiṃ hoti. 
So kho ahaṃ Sāriputta aññataraṃ bhiṃsanakaṃ vanasaṇḍaṃ ajjhogāhitvā viharāmi. 
Tatra sudaṃ Sāriputta bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hoti: yo koci avītarāgo taṃ vanasaṇḍaṃ pavisati yebhuyyena lomāni haṃsanti. 
So kho ahaṃ Sāriputta yā tā rattiyo sītā hemantikā antaraṭṭhake himapātasamaye tathārūpāsu rattisu rattiṃ abbhokāse viharāmi divā vanasaṇḍe, gimhānaṃ pacchime māse divā abbhokāse viharāmi rattiṃ vanasaṇḍe. 
Api-ssu maṃ Sāriputta ayaṃ anacchariyā gāthā paṭibhāsi pubbe assutapubbā: 
So tatto so sīno, eko bhiṃsanake vane, naggo na c’ aggim-āsīno, esanāpasuto munīti. 
So kho ahaṃ Sāriputta susāne seyyaṃ kappemi chavaṭṭhikāni upadhāya. 
Api-ssu maṃ Sāriputta gomaṇḍalā upasaṅkamitvā oṭṭhubhanti pi omuttenti pi, paṃsukena okiranti pi, kaṇṇasotesu pi salākaṃ pavesenti. 
Na kho panāhaṃ Sāriputta abhijānāmi tesu pāpakaṃ cittaṃ uppādetā. 
Idaṃ su me Sāriputta upekhāvihārasmiṃ hoti. 
(080) Santi kho pana Sāriputta eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: āhārena suddhīti; te evaṃ āhaṃsu: 
kolehi yāpemāti. 
te kolam-pi khādanti, kolacuṇṇam-pi khādanti, kolodakam-pi pivanti, anekavihitam-pi kolavikatiṃ paribhuñjanti. 
Abhijānāmi kho panāhaṃ Sāriputta ekaṃ yeva kolaṃ āhāraṃ āharitā. 
Siyā kho pana te Sāriputta evam-assa: mahā nūna tena samayena kolo ahosīti. 
Na kho pan’ etaṃ Sāriputta evaṃ daṭṭhabbaṃ, tadā pi etaparamo yeva kolo ahosi seyyathā pi etarahi. 
Tassa mayhaṃ Sāriputta ekaṃ yeva kolaṃ āhāraṃ āhārayato adhimattakasimānaṃ patto kāyo hoti: seyyathā pi nāma āsītikapabbāni vā kālāpabbāni vā evam-eva-ssu me aṅgapaccaṅgāni bhavanti tāy’ ev’ appāhāratāya, seyyathā pi nāma oṭṭhapadaṃ evameva-ssu me ānisadaṃ hoti tāy’ ev’ appāhāratāya, seyyathā pi nāma vaṭṭanāvaḷī evam-eva-ssu me piṭṭhikaṇṭako unnatāvanato hoti tāy’ ev’ appāhāratāya, seyyathā pi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti evam-eva-ssu me phāsuḷiyo oluggaviluggā bhavanti tāy’ ev’ appāhāratāya, seyyathā pi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti evam-eva-ssu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāy’ ev’ appāhāratāya, seyyathā pi nāma tittakālābu āmakacchinno vātātapena sampuṭito hoti sammilāto evam-eva-ssu me sīsacchavi sampuṭitā hoti sammilātā tāy’ ev’ appāhāratāya. 
So kho ahaṃ Sāriputta: 
udaracchaviṃ parimasissāmīti piṭṭhikaṇṭakaṃ yeva parigaṇhāmi, piṭṭhikaṇṭakaṃ parimasissāmīti udaracchaviṃ yeva parigaṇhāmi, yāva-ssu me Sāriputta udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāy’ ev’ appāhāratāya. 
So kho ahaṃ Sāriputta: 
vaccaṃ vā muttaṃ vā karissāmīti tatth’ eva avakujjo papatāmi tāy’ ev’ appāhāratāya. 
So kho ahaṃ Sāriputta tam-eva kāyaṃ assāsento pāṇinā gattāni anomajjāmi, tassa mayhaṃ Sāriputta pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāy’ ev’ appāhāratāya. 
Santi kho pana Sāriputta eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: āhārena suddhīti; te evam-āhaṃsu: 
muggehi yāpema --pe-- tilehi yāpema -- taṇḍulehi yāpemāti, te taṇḍulam-pi khādanti, taṇḍulacuṇṇam-pi khādanti, 
(081) taṇḍulodakam-pi pivanti, anekavihitam-pi taṇḍulavikatiṃ paribhuñjanti. 
Abhijānāmi kho panāhaṃ Sāriputta ekaṃ yeva taṇḍulaṃ āhāraṃ āharitā. 
Siyā kho pana te Sāriputta evamassa: mahā nūna tena samayena taṇḍulo ahosīti. 
Na kho pan’ etaṃ Sāriputta evaṃ daṭṭhabbaṃ, tadā pi etaparamo yeva taṇḍulo ahosi seyyathā pi etarahi. 
Tassa mayhaṃ Sāriputta ekaṃ yeva taṇḍulaṃ āhāraṃ āhārayato adhimattakasimānaṃ patto kāyo hoti: seyyathā pi nāma āsītikapabbāni vā kālāpabbāni vā evam-eva-ssu me aṅgapaccaṅgāni bhavanti tāy’ ev’ appāhāratāya, seyyathā pi nāma oṭṭhapadaṃ evam-eva-ssu me ānisadaṃ hoti tāy’ ev’ appāhāratāya, seyyathā pi nāma vaṭṭanāvaḷī evam-eva-ssu me piṭṭhikaṇṭako unnatāvanato hoti tāy’ ev’ appāhāratāya, seyyathā pi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti evam-eva-ssu me phāsuḷiyo oluggaviluggā bhavanti tāy’ ev’ appāhāratāya, seyyathā pi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti evam-eva-ssu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāy’ ev’ appāhāratāya, seyyathā pi nāma tittakālābu āmakacchinno vātātapena sampuṭito hoti sammilāto evam-eva-ssu me sīsacchavi sampuṭitā hoti sammilātā tāy’ ev’ appāhāratāya. 
So kho ahaṃ Sāriputta: udaracchaviṃ parimasissāmīti piṭṭhikaṇṭakaṃ yeva parigaṇhāmi, piṭṭhikaṇṭakaṃ parimasissāmīti udaracchaviṃ yeva parigaṇhāmi, yāva-ssu me Sāriputta udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāy’ ev’ appāhāratāya. 
So kho ahaṃ Sāriputta: 
vaccaṃ vā muttaṃ vā karissāmīti tatth’ eva avakujjo papatāmi tāy’ ev’ appāhāratāya. 
So kho ahaṃ Sāriputta tameva kāyaṃ assāsento pāṇinā gattāni anomajjāmi, tassa mayhaṃ Sāriputta pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāy’ ev’ appāhāratāya. 
Tāya pi kho ahaṃ Sāriputta iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamaṃ uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ, taṃ kissa hetu: imissā yeva ariyāya paññāya anadhigamā yā ’yaṃ ariyā paññā adhigatā ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya. 
Santi kho pana Sāriputta eke s. e. e.: saṃsārena suddhīti. 
Na kho pana so Sāriputta saṃsāro sulabharūpo yo mayā (082) asaṃsaritapubbo iminā dīghena addhunā, aññatra Suddhāvāsehi devehi; Suddhāvāse cāhaṃ Sāriputta deve saṃsareyyaṃ, na-y-imaṃ lokaṃ punar-āgaccheyyaṃ. 
Santi kho pana Sāriputta eke s. e. e.: upapattiyā suddhīti. 
Na kho pana sā Sāriputta upapatti sulabharūpā yā mayā anupapannapubbā iminā dīghena addhunā, aññatra Suddhāvāsehi devehi; Suddhāvāse cāhaṃ Sāriputta deve upapajjeyyaṃ, na-y-imaṃ lokaṃ punar-āgaccheyyaṃ. 
Santi kho pana Sāriputta eke s. e. e.: āvāsena suddhīti. 
Na kho pana so Sāriputta āvāso sulabharūpo yo mayā anāvutthapubbo iminā dīghena addhunā, aññatra Suddhāvāsehi devehi; Suddhāvāse cāhaṃ Sāriputta deve vaseyyaṃ, na-y-imaṃ lokaṃ punar-āgaccheyyaṃ. 
Santi kho pana Sāriputta eke s. e. e.: 
Yaññena suddhīti. 
Na kho pana so Sāriputta yañño sulabharūpo yo mayā ayiṭṭhapubbo iminā dīghena addhunā, tañ-ca kho raññā vā satā khattiyena muddhāvasittena brāhmaṇena vā mahāsālena. 
Santi kho pana Sāriputta eke s. e. e.: 
aggiparicariyāya suddhīti. 
Na kho pana so Sāriputto aggi sulabharūpo yo mayā apariciṇṇapubbo iminā dīghena addhunā. 
tañ-ca kho raññā vā satā khattiyena muddhāvasittena brāhmaṇena vā mahāsālena. 
Santi kho pana Sāriputta eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: yāvad-evāyaṃ bhavaṃ puriso daharo hoti yuvā susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā, tāvad-eva paramena paññāveyyattiyena samannāgato hoti; yato ca kho ayaṃ bhavaṃ puriso jiṇṇo hoti vuddho mahallako addhagato vayo anuppatto. 
asītiko vā navutiko vā vassasatiko vā jātiyā, atha tamhā paññāveyyattiyā parihāyatīti. 
Na kho pan, etaṃ Sāriputta evaṃ daṭṭhabaṃ. 
Ahaṃ kho pana Sāriputta etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto, asītiko me vayo vattati. 
Idha me assu Sāriputta cattāro sāvakā vassasatāyukāvassasatajīvino paramāya satiyā ca gatiyā ca dhitiyā ca samannāgatā paramena ca paññāveyyattiyena; seyyathā pi Sāriputta daḷhadhammo dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasiren’ eva tiriyaṃ tālacchāyaṃ; atipāteyya, evaṃ adhimattasatimanto evaṃ adhimattagatimanto (083) evaṃ adhimattadhitimanto evaṃ paramena paññāveyyattiyena samannāgatā. 
Te maṃ catunnaṃ satipaṭṭhānānaṃ upādāy’ upādāya pañhaṃ puccheyyuṃ. 
puṭṭho puṭṭho cāhaṃ tesaṃ byākareyyaṃ, byākatañ-ca me byākatato dhāreyyuṃ, na ca maṃ dutiyakaṃ uttariṃ paripuccheyyuṃ, aññatra asita-pītakhāyita-sāyitā, aññatra uccārapassāvakammā, aññatra niddākilamathapaṭivinodanā. 
Apariyādiṇṇā yev’ assa Sāriputta Tathāgatassa dhammadesanā, apariyādiṇṇaṃ yev’ assa Tathāgatassa dhammapadabyañjanaṃ, apariyādiṇṇaṃ yev’ assa Tathāgatassa pañhapaṭibhānaṃ, atha me te cattāro sāvakā vassasatāyukā vassasatajīvino vassasatassa accayena kālaṃ kareyyuṃ. 
Mañcakena ce pi maṃ Sāriputta pariharissatha n’ ev’ atthi Tathāgatassa paññāveyyattiyassa aññathattaṃ. 
Yaṃ kho taṃ Sāriputta sammā vadamāno vadeyya: asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan-ti, mam-eva taṃ sammā vadamāno vadeyya: asammohadhammo . . . devamanussānan-ti. 
Tena kho pana samayena āyasmā Nāgasamālo Bhagavato piṭṭhito ṭhito hoti Bhagavantaṃ vījayamāno. 
Atha kho āyasmā Nāgasamālo Bhagavantaṃ etad-avoca: 
Acchariyaṃ bhante, abbhutaṃ bhante, api ca me bhante imaṃ dhammapariyāyaṃ sutvā lomāni haṭṭhāni. 
Konāmo ayaṃ bhante dhammapariyāyo ti. 
-- Tasmātiha tvaṃ Nāgasamāla imaṃ dhammapariyāyaṃ Lomahaṃsanapariyāyo t’ eva naṃ dhārehīti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Nāgasamālo Bhagavato bhāsitaṃ abhinandīti. 
MAHĀSĪHANĀDASUTTAṂ DUTIYAṂ. 
13. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho sambahulā bhikkhū pubbanhasamayaṃ nivāsetvā pattacīvaraṃ (084) ādāya Sāvatthiṃ piṇḍāya pāvisiṃsu. 
Atha kho tesaṃ bhikkhūnaṃ etad-ahosi: 
Atippago kho tāva Sāvatthiyaṃ piṇḍāya carituṃ, yan-nūna mayaṃ yen’ aññatitthiyānaṃ paribbājakānaṃ ārāmo ten’ upasaṅkameyyāmāti. 
Atha kho te bhikkhū yen’ aññatitthiyānaṃ paribbājakānaṃ ārāmo ten’ upasaṅkamiṃsu, upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinne kho te bhikkhū te aññatitthiyā paribbājakā etad-avocuṃ: 
Samaṇo āvuso Gotamo kāmānaṃ pariññaṃ paññāpeti, mayam-pi kāmānaṃ pariññaṃ paññāpema; samaṇo āvuso Gotamo rūpānaṃ pariññaṃ paññāpeti, mayam-pi rūpānaṃ pariññaṃ paññāpema; samaṇo āvuso Gotamo vedanānaṃ pariññaṃ paññāpeti, mayam-pi vedanānaṃ pariññaṃ paññāpema; idha no āvuso ko viseso ko adhippāyo kiṃ nānākaraṇaṃ samaṇassa vā Gotamassa amhākaṃ vā, yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anusāsanin-ti. 
Atha kho te bhikkhū tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ n’ eva abhinandiṃsu na paṭikkosiṃsu, anabhinanditvā appaṭikkositvā uṭṭhāy’ āsanā pakkamiṃsu: 
Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmāti. 
Atha kho te bhikkhū Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad-avocuṃ: 
Idha mayaṃ bhante pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisimha, tesaṃ no bhante amhākaṃ etad-ahosi: 
Atippago kho tāva Sāvatthiyaṃ piṇḍāya carituṃ, yan-nūna mayaṃ yen’ aññatitthiyānaṃ paribbājakānaṃ ārāmo ten’ upasaṅkameyyāmāti. 
Atha kho mayaṃ bhante yen’ aññatitthiyānaṃ paribbājakānaṃ ārāmo ten’ upasaṅkamimha, upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodimha, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdimha. 
Ekamantaṃ nisinne kho bhante te aññatitthiyā paribbājakā amhe etad-avocuṃ: 
Samaṇo āvuso Gotamo kāmānaṃ pariññaṃ paññāpeti, mayam-pi kāmānaṃ pariññaṃ (085) paññāpema; samaṇo āvuso Gotamo rūpānaṃ p. p., mayampi rūpānaṃ p. p., samaṇo āvuso Gotamo vedanānaṃ p. p., mayam-pi vedanānaṃ p. p.; idha no āvuso ko viseso ko adhippāyo kiṃ nānākaraṇaṃ samaṇassa vā Gotamassa amhākaṃ vā, yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anasāsanin-ti. Atha kho mayaṃ bhante tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ n’ eva abhinandimha na paṭikkosimha, anabhinanditvā appaṭikkositvā uṭṭhāy’ āsanā pakkamimha: 
Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmāti. 
Evaṃvādino bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā: 
Ko pan’ āvuso kāmānaṃ assādo ko ādinavo kiṃ nissaraṇaṃ, ko rūpānaṃ assādo ko adīnavo kiṃ nissaraṇaṃ, ko vedanānaṃ assādo ko ādīnavo kiṃ nissaraṇan-ti. 
Evaṃ puṭṭhā bhikkhave aññatitthiyā paribbājakā na c’ eva sampāyissanti uttariñ-ca vighātaṃ āpajjissanti, taṃ kissa hetu: yathā taṃ bhikkhave avisayasmiṃ. 
Nāhan-taṃ bhikkhave passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra Tathāgatena vā Tathāgatasāvakena vā ito vā pana sutvā. 
Ko ca bhikkhave kāmānaṃ assādo: 
Pañc’ ime bhikkhave kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā --pe-- ghānaviññeyyā gandhā -- jivhāviññeyyā rasā -- kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Ime kho bhikkhave pañca kāmaguṇā. 
Yaṃ kho bhikkhave ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo. 
Ko ca bhikkhave kāmānaṃ ādīnavo: 
Idha bhikkhave kulaputto yena sippaṭṭhānena jīvikaṃ kappeti, yadi muddāya yadi gaṇanāya yadi saṅkhānena yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena, sītassa purakkhato uṇhassa purakkhato, ḍaṃsamakasa-vātātapa-siriṃsapasamphassehi rissamāno, khuppipāsāya mīyamāno, ayam-pi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmā-(086)dhikaraṇaṃ kāmānam-eva hetu. 
Tassa ce bhikkhave kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato te bhogā nābhinipphajjanti, so socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati: moghaṃ vata me uṭṭhānaṃ, aphalo vata me vāyāmo ti. Ayam-pi bhikkhave k. ā. sandiṭṭhiko . . . 
kāmānam-eva hetu. 
Tassa ce bhikkhave kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato te bhogā abhinipphajjanti, so tesaṃ bhogānaṃ ārakkhādhikaraṇaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti: kinti me bhoge n’ eva rājāno hareyyuṃ na corā hareyyuṃ na aggi ḍaheyya na udakaṃ vaheyya na appiyā dāyādā hareyyun-ti. Tassa evaṃ ārakkhato gopayato te bhoge rājāno vā haranti corā vā haranti aggi vā ḍahati udakaṃ vā vahati appiyā vā dāyādā haranti. 
So socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati: 
yam-pi me ahosi tam-pi no na-tthīti. 
Ayam-pi bhikkhave k. ā. sandiṭṭhiko . . . kāmānam-eva hetu. 
Puna ca paraṃ bhikkhave kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānam-eva hetu rājāno pi rājūhi vivadanti, khattiyā pi khattiyehi v., brāhmaṇā pi brāhmaṇehi v., gahapatī pi gahapatīhi vivadanti, mātā pi puttena vivadati, putto pi mātarā v., pitā pi puttena v., putto pi pitarā v., bhātā pi bhātarā v., bhātā pi bhaginiyā v., bhaginī pi bhātarā v., sahāyo pi sahāyena vivadati. 
Te tattha kalaha-viggaha-vivādam-āpannā aññamaññaṃ pāṇīhi pi upakkamanti, leḍḍūhi pi u., daṇḍehi pi u., satthehi pi upakkamanti; te tattha maraṇam-pi nigacchanti maraṇamattam-pi dukkhaṃ. 
Ayam-pi bhikkhave k. ā. sandiṭṭhiko . . . kāmānam-eva hetu. 
Puna ca paraṃ bhikkhave kāmahetu k. k. kāmānam-eva hetu asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā ubhatoviyūḷhaṃ saṅgāmaṃ pakkhandanti ususu pi khippamānesu sattisu pi khippamānāsu asisu pi vijjotalantesu; te tattha usūhi pi vijjhanti, sattiyā pi vijjhanti, asinā pi sīsaṃ chindanti, te tattha maraṇam-pi nigacchanti maraṇamattam-pi dukkhaṃ. 
Ayam-pi bhikkhave k. ā. sandiṭṭhiko . . . kāmānam-eva hetu. 
Puna ca paraṃ bhikkhave kāmahetu k. k. kāmānam-eva hetu asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā addāvalepanā upakāriyo pakkhandanti ususu pi khippamānesu sattisu pi (087) khippamānāsu asisu pi vijjotalantesu; te tattha usūhi pi vijjhanti sattiyā pi vijjhanti pakkaṭṭhiyā pi osiñcanti abhivaggena pi omaddanti asinā pi sīsaṃ chindanti; te tattha maraṇam-pi nigacchanti maraṇamattam-pi dukkhaṃ. 
Ayampi bhikkhave k. ā. sandiṭṭhiko . . . kāmānam-eva hetu. 
Puna ca paraṃ bhikkhave kāmahetu k. k. kāmānam-eva hetu sandhim-pi chindanti, nillopam-pi haranti, ekāgārikam-pi karonti, paripanthe pi tiṭṭhanti, paradāram-pi gacchanti; tamenaṃ rājāno gahetvā vividhā kammakaraṇā karonti: kasāhi pi tāḷenti, vettehi pi tāḷenti, addhadaṇḍakehi pi tāḷenti. 
hattham-pi chindanti, pādam-pi ch., hatthapādam-pi ch., kaṇṇaṃ-pi ch., nāsam-pi ch., kaṇṇanāsam-pi chindanti. 
bilaṅgathālikam-pi karonti, saṅkhamuṇḍikam-pi k., Rāhumukham-pi k., jotimālikam-pi k., hatthapajjotikam-pi k., erakavattikam-pi k., cīrakavāsikam-pi k., eṇeyyakam-pi k., baḷisamaṃsikam-pi k., kahāpaṇakam-pi k., khārāpatacchikam-pi k., palighaparivattikam-pi k., palālapīṭhakam-pi karonti, tattena pi telena osiñcanti, sunakhehi pi khādāpenti. 
jīvantam-pi sūle uttāsenti, asinā pi sīsaṃ chindanti; te tattha maraṇam-pi nigacchanti maraṇamattam-pi dukkhaṃ. 
Ayam-pi bhikkhave k. ā. sandiṭṭhiko . . . kāmānam-eva hetu. 
Puna ca paraṃ bhikkhave kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānam-eva hetu kāyena duccaritaṃ caranti, vācāya, d. c., manasā d. c.; te kāyena duccaritaṃ caritvā vācāya d. c. manasā d. c. kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. 
Ayaṃ bhikkhave kāmānaṃ ādīnavo samparāyiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānam-eva hetu. 
Kiñ-ca bhikkhave kāmānaṃ nissaraṇaṃ: 
Yo kho bhikkhave kāmesu chandarāgavinayo chandarāgappahānaṃ. 
idaṃ kāmānaṃ nissaraṇaṃ. 
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ kāmānaṃ assādañ-ca assādato ādīnavañ-ca ādīnavato nissaraṇañ-ca nissaraṇato yathābhūtaṃ na-ppajānanti, te vata sāmaṃ vā kāme parijānissanti paraṃ vā tathattāya samādapessanti yathāpaṭipanno kāme parijānissatīti n’ etaṃ ṭhānaṃ vijjati. 
Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā (088) vā evaṃ kāmānaṃ assādaṃ assādato ādīnavañ-ca ādīnavato nissaraṇañ-ca nissaraṇato yathābhūtaṃ pajānanti, te vata sāmaṃ vā kāme parijānissanti paraṃ vā tathattāya samādapessanti yathāpaṭipanno kāme parijānissatīti ṭhānametaṃ vijjati. 
Ko ca bhikkhave rūpānaṃ assādo: 
Seyyathā pi bhikkhave khattiyakaññā vā brāhmaṇakaññā vā gahapatikaññā vā pannarasavassuddesikā vā soḷasavassuddesikā vā nātidīghā nātirassā nātikisā nātithūlā nātikāḷī na accodātā, paramā sā bhikkhave tasmiṃ samaye subhā vaṇṇanibhā ti. 
-- Evam-bhante -- Yaṃ kho bhikkhave subhaṃ vaṇṇanibhaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ rūpānaṃ assādo. 
Ko ca bhikkhave rūpānaṃ ādīnavo: 
Idha bhikkhave tam-eva bhaginiṃ passeyya aparena samayena asītikaṃ vā navutikaṃ vā vassasatikaṃ vā jātiyā, jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ daṇḍaparāyanaṃ pavedhamānaṃ gacchantiṃ, āturaṃ gatayobbanaṃ khaṇḍadantiṃ palitakesiṃ vilūnaṃ khalitasiraṃ valinaṃ tilakāhatagattiṃ, taṃ kim-maññatha bhikkhave: yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. 
-- Evam-bhante. 
-- Ayam-pi bhikkhave rūpānaṃ ādīnavo. 
Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse palipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānaṃ, taṃ kim-maññatha bhikkhave: yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. 
-- Evam-bhante. 
-- Ayam-pi bhikkhave rūpānaṃ ādīnavo. 
Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya, sarīraṃ sīvathikāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā, uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ, taṃ kiṃ-maññatha bhikkhave: yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. 
-- Evam-bhante. 
-- Ayam-pi bhikkhave rūpānaṃ ādīnavo. 
Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya, sarīraṃ sīvathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ kulalehi vā kh. gijjhehi vā kh. supānehi vā kh. sigālehi vā kh. 
vividhehi vā pāṇakajātehi khajjamānaṃ; taṃ kim-maññatha (089) bhikkhave: yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. 
-- Evam-bhante. 
-- Ayam-pi bhikkhave rūpānaṃ ādīnavo. 
Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya, sarīraṃ sīvathikāya chaḍḍitaṃ aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nahārusambandhaṃ, -- aṭṭhikasaṅkhalikaṃ nimmaṃsalohitamakkhitaṃ nahārusambandhaṃ, -- aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ nahārusambandhaṃ, 
-- aṭṭhikāni apagatasambandhāni disāvidisā vikkhittāni, aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ aññena ūraṭṭhikaṃ aññena kaṭaṭṭhikaṃ aññena piṭṭhikaṇṭakaṃ aññena sīsakaṭāhaṃ; taṃ kim-maññatha bhikkhave: 
yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. 
-- Evam-bhante. 
-- Ayam-pi bhikkhave rūpānaṃ ādīnavo. 
Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya, sarīraṃ sīvathikāya chaḍḍitaṃ, aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni, -- aṭṭhikāni puñjakitāni terovassikāni, -- aṭṭhikāni pūtīni cuṇṇakajātāni; taṃ kiṃ-maññatha bhikkhave: yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. 
-- Evam-bhante. 
-- Ayam-pi bhikkhave rūpānaṃ ādīnavo. 
Kiñ-ca bhikkhave rūpānaṃ nissaraṇaṃ: 
Yo bhikkhave rūpesu chandarāgavinayo chandarāgappahānaṃ, idaṃ rūpānaṃ nissaraṇaṃ. 
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ rūpānaṃ assādañ-ca assādato ādīnavañ-ca ādīnavato nissaraṇañ-ca nissaraṇato yathābhūtaṃ na-ppajānanti, te vata sāmaṃ vā rūpe parijānissanti paraṃ vā tathattāya samādapessanti yathāpaṭipanno rūpe parijānissatīti n’ etaṃ ṭhānaṃ vijjati. 
Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ rūpānaṃ . . . yathābhūtaṃ pajānanti . . . ṭhānam-etaṃ vijjati. 
Ko ca bhikkhave vedanānaṃ assādo: 
Idha bhikkhave bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Yasmiṃ samaye bhikkhave bhikkhu vivicc’ eva . . . upasampajja viharati, n’ eva tasmiṃ samaye attabyābādhāya ceteti na parabyābādhāya ceteti na ubhaya-(090)byābādhāya ceteti, abyābajjhaṃ yeva tasmiṃ samaye vedanaṃ vedeti. 
Abyābajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi. 
Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ -- tatiyaṃ jhānaṃ -- catutthaṃ jhānaṃ upasampajja viharati. 
Yasmiṃ samaye bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, n eva tasmiṃ samaye attabyābādhāya ceteti na parabyābādhāya ceteti na ubhayabyābādhāya ceteti. 
abyābajjhaṃ yeva tasmiṃ samaye vedanaṃ vedeti. 
Abyābajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi. 
Ko ca bhikkhave vedanānaṃ ādīnavo: 
Yaṃ bhikkhave vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanānaṃ ādīnavo. 
Kiñ-ca bhikkhave vedanānaṃ nissaraṇaṃ: 
Yo bhikkhave vedanāsu chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanānaṃ nissaraṇaṃ. 
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ vedanānaṃ assādañ-ca assādato ādīnavañ-ca ādīnavato nissaraṇañ-ca nissaraṇato yathābhūtaṃ na-ppajānanti, te vata sāmaṃ vā vedanā parijānissanti paraṃ vā tathattāya samādapessanti yathāpaṭipanno vedanā parijānissatīti n’ etaṃ ṭhānaṃ vijjati. 
Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ vedanānaṃ assādañ-ca assādato ādīnavañ-ca ādīnavato nissaraṇañ-ca nissaraṇato yathābhūtaṃ pajānanti, te vata sāmaṃ vā vedanā parijānissanti paraṃ vā tathattāya samādapessanti yathāpaṭipanno vedanā parijānissatīti ṭhānam-etaṃ vijjatīti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
MAHĀDUKKHAKKHANDHASUTTAṂ. TATIYAṂ. 
(091) 14. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme. 
Atha kho Mahānāmo Sakko yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Mahānāmo Sakko Bhagavantaṃ etadavoca: 
Dīgharattāhaṃ bhante Bhagavatā evaṃ dhammaṃ desitaṃ ājānāmi: 
Lobho cittassa upakkileso, doso cittassa upakkileso, moho cittassa upakkileso ti. Evaṃ cāhaṃ bhante Bhagavatā dhammaṃ desitaṃ ājānāmi: 
Lobho cittassa upakkileso, doso c. u., moho c. u. ti, atha ca pana me ekadā lobhadhammā pi cittaṃ pariyādāya tiṭṭhanti, dosadhammā pi cittaṃ pariyādāya tiṭṭhanti, mohadhammā pi cittaṃ pariyādāya tiṭṭhanti. 
Tassa mayhaṃ bhante evaṃ hoti: 
Ko su nāma me dhammo ajjhattaṃ appahīno yena me ekadā lobhadhammā pi cittaṃ pariyādāya tiṭṭhanti, dosadhammā pi c. p. 
tiṭṭhanti, mohadhammā pi c. p. tiṭṭhantīti. 
So eva kho te Mahānāma dhammo ajjhattaṃ appahīno yena te ekadā lobhadhammā pi cittaṃ pariyādāya tiṭṭhanti. 
dosadhammā pi c. p. tiṭṭhanti, mohadhammā pi c. p. tiṭṭhanti. 
So ca hi te Mahānāma dhammo ajjhattaṃ pahīno abhavissa, na tvaṃ agāraṃ ajjhāvaseyyāsi, na kāme paribhuñjeyyāsi. 
Yasmā ca kho te Mahānāma so eva dhammo ajjhattaṃ appahīno, tasmā tvaṃ agāraṃ ajjhāvasasi, kāme paribhuñjasi. 
Appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti iti ce pi Mahānāma ariyasāvakassa yathābhūtaṃ sammappaññāya sudiṭṭhaṃ hoti. 
So ca aññatr’ eva kāmehi aññatra akusalehi dhammehi pītisukhaṃ nādhigacchati aññaṃ vā tato santataraṃ, atha kho so n’ eva tāva anāvaṭṭī kāmesu hoti. 
Yato ca kho Mahānāma ariyasāvakassa: 
appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ hoti, so ca aññatr’ eva kāmehi aññatra akusalehi dhammehi pītisukhaṃ adhigacchati aññañ-ca tato santataraṃ, atha kho so anāvaṭṭī kāmesu hoti. 
Mayham-pi kho (092) Mahānāma pubbe va sambodhā anabhisambuddhassa bodhisattass’ eva sato: appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ ahosi, so ca aññatr’ eva kāmehi aññatra akusalehi dhammehi pītisukhaṃ nājjhagamaṃ aññaṃ vā tato santataraṃ, atha khvāhaṃ n’ eva tāva anāvaṭṭī kāmesu paccaññāsiṃ. 
Yato ca kho me Mahānāma: appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ ahosi, so ca aññatr’ eva kāmehi aññatra akusalehi dhammehi pītisukhaṃ ajjhagamaṃ aññañ-ca tato santataraṃ, athāhaṃ anāvaṭṭī kāmesu paccaññāsiṃ. 
Ko ca Mahānāma kāmānaṃ assādo: 
Pañc’ ime Mahānāma kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā --pe-- ghānaviññeyyā gandhā -- jivhāviññeyyā rasā 
-- kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Ime kho Mahānāma pañca kāmaguṇā. 
Yaṃ kho Mahānāma ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo. 
Ko ca Mahānāma kāmānaṃ ādīnavo . . . (repeat from p. 85, l.30 to p. 87, l.26, with Mahānāma substituted for bhikkhave) . . . Ayaṃ Mahānāma kāmānaṃ ādīnavo samparāyiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānam-eva hetu. 
Ekam-idāhaṃ Mahānāma samayaṃ Rājagahe viharāmi Gijjhakūṭe pabbate. 
Tena kho pana samayena sambahulā nigaṇṭhā Isigilipasse Kāḷasilāyaṃ ubbhaṭṭhakā honti āsanapaṭikkhittā, opakkamikā dukkhā tippā kaṭukā vedanā vediyanti. 
Atha kho ’haṃ Mahānāma sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yena Isigilipassaṃ Kāḷasilā yena te nigaṇṭhā ten’ upasaṅkamiṃ, upasaṅkamitvā te nigaṇṭhe etad-avocaṃ: 
Kin-nu tumhe āvuso nigaṇṭhā ubbhaṭṭhakā āsanapaṭikkhittā opakkamikā dukkhā tippā kaṭukā vedanā vediyathāti. 
Evaṃ vutte Mahānāma te nigaṇṭhā maṃ etad-avocuṃ: 
Nigaṇṭho āvuso Nāthaputto sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca (093) jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan-ti; 
so evam-āha: 
Atthi kho vo nigaṇṭhā pubbe pāpaṃ kammaṃ kataṃ. 
taṃ imāya kaṭukāya dukkarakārikāya nijjaretha; 
yaṃ pan’ ettha etarahi kāyena saṃvutā vācāya saṃvutā manasā saṃvutā taṃ āyatiṃ pāpassa kammassa akaraṇaṃ; iti purāṇānaṃ kammānaṃ tapasā byantibhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo, āyatiṃ anavassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. 
Tañ-ca pan’ amhākaṃ ruccati c’ eva khamati ca. 
tena c’ amhā attamanā ti. 
Evaṃ vutte ahaṃ Mahānāma te nigaṇṭhe etad-avocaṃ: 
Kim-pana tumhe āvuso nigaṇṭhā jānātha: ahuvām’ eva mayaṃ pubbe, na nāhuvamhāti. 
-- No h’ idaṃ āvuso. 
-- Kim-pana tumhe āvuso nigaṇṭhā jānātha: akarām’ eva mayaṃ pubbe pāpaṃ kammaṃ, na nākaramhāti. 
No h’ idaṃ āvuso. 
-- Kim-pana tumhe āvuso nigaṇṭhā jānātha: evarūpaṃ vā evarūpaṃ vā pāpaṃ kammaṃ akaramhāti. 
-- No h’ idaṃ āvuso. 
-- Kim-pana tumhe āvuso nigaṇṭhā jānātha: 
ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā dukkhaṃ nijjaretabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. 
-- No h’ idaṃ āvuso. 
-- Kim-pana tumhe āvuso nigaṇṭhā jānātha diṭṭhe va dhamme akusalānaṃ dhammānaṃ pahānaṃ, kusalānaṃ dhammānaṃ upasampadan-ti. 
-- No h’ idaṃ āvuso. 
-- Iti kira tumhe āvuso nigaṇṭhā na jānātha: ahuvām’ eva mayaṃ pubbe na nāhuvamhāti, na jānātha: akarām eva mayaṃ pubbe pāpaṃ kammaṃ na nākaramhāti, na jānātha: evarūpaṃ vā evarūpaṃ vā pāpaṃ kammaṃ akaramhāti, na jānātha: ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjaretabbaṃ ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti, na jānātha diṭṭhe va dhamme akusulānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ. 
Evaṃ sante āvuso nigaṇṭhā ye loke luddā lohitapāṇino kurārakammantā manussesu paccājātā te nigaṇṭhesu pabbajantīti. 
-- Na kho āvuso Gotama sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabbaṃ. 
Sukhena ca (094) āvuso Gotama sukhaṃ adhigantabbaṃ abhavissa, rājā Māgadho Seniyo Bimbisāro sukhaṃ adhigaccheyya, rājā Māgadho S. B. sukhavihāritaro āyasmatā Gotamenāti. 
-- Addhāyasmantehi nigaṇṭhehi sahasā appaṭisaṅkhā vācā bhāsitā: na kho āvuso Gotama sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabbaṃ; sukhena ca āvuso Gotama sukhaṃ adhigantabbaṃ abhavissa, rājā Māgadho S. B. 
sukhaṃ adhigaccheyya, rājā Māgadho S. B. sukhavihāritaro āyasmatā Gotamenāti. 
Api ca aham-eva tattha paṭipucchitabbo: ko nu kho āyasmantānaṃ sukhavihāritaro, rājā vā Māgadho S. B. āyasmā vā Gotamo ti -- Addhāvuso Gotama amhehi sahasā appaṭisaṅkhā vācā bhāsitā: na kho āvuso Gotama sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabbaṃ; sukhena ca āvuso Gotama sukhaṃ adhigantabbaṃ abhavissa, rājā Māgadho S. B. sukhaṃ adhigaccheyya, rājā Māgadho S. B. sukhavihāritaro āyasmatā Gotamenāti. 
Api ca tiṭṭhat’ etaṃ, idāni pi mayaṃ āyasmantaṃ Gotamaṃ pucchāma: 
Ko nu kho āyasmantānaṃ sukhavihāritaro, rājā vā Māgadho S. B. āyasmā vā Gotamo ti. 
-- Tena h’ āvuso nigaṇṭhā tumhe va tattha paṭipucchissāmi, yathā vo khameyya tathā naṃ byākareyyātha. 
Taṃ kim-maññath’ āvuso {nigaṇṭhā}: pahoti rājā Māgadho S. B. 
aniñjamāno kāyena abhāsamāno vācaṃ satta rattindivāni ekantasukhapaṭisaṃvedī viharitun-ti. 
-- No h’ idaṃ āvuso. 
-- Taṃ kim-maññath’ āvuso nigaṇṭhā: pahoti rājā Māgadho S. B. aniñjamāno kāyena abhāsamāno vācaṃ cha rattindivāni pañca r. cattāri r. tīṇi r. dve r. ekaṃ rattindivaṃ ekantasukhapaṭisaṃvedī viharitun-ti -- No h’ idaṃ āvuso. 
-- Ahaṃ kho āvuso nigaṇṭhā pahomi aniñjamāno kāyena abhāsamāno vācaṃ ekaṃ rattindivaṃ ekantasukhapaṭisaṃvedī viharituṃ. 
Ahaṃ kho āvuso nigaṇṭhā pahomi aniñjamāno kāyena abhāsamāno vācaṃ dve rattindivāni tiṇi r. cattāri r. pañca r. cha r. satta rattindivāni ekantasukhapaṭisaṃvedī viharituṃ. 
Taṃ kim-maññath’ āvuso nigaṇṭhā: evaṃ sante ko sukhavihāritaro, rājā vā Māgadho Seniyo Bimbisāro ahaṃ vā ti. 
-- Evaṃ sante āyasmā va (095) Gotamo sukhavihāritaro raññā Māgadhena Seniyena Bimbisārenāti. 
Idam-avoca Bhagavā. 
Attamano Mahānāmo Sakko Bhagavato bhāsitaṃ abhinandīti. 
CŪḶADUKKHAKKHANDHASUTTAM CATUTTHAṂ. 
15. Evam-me sutaṃ. 
Ekaṃ samayaṃ āyasmā Mahāmoggallāno Bhaggesu viharati Suṃsumāragire. 
Bhesakaḷāvane migadāye. 
Tatra kho āyasmā Mahāmoggallāno bhikkhū āmantesi: 
Āvuso bhikkhavo ti. Āvuso ti kho te bhikkhū āyasmato Mahāmoggallānassa paccassosuṃ. 
Āyasmā Mahāmoggallāno etad-avoca: 
Pavāreti ce pi āvuso bhikkhu: 
Vadantu maṃ āyasmanto, vacanīyo ’mhi āyasmantehīti, so ca hoti dubbaco dovacassakaraṇehi dhammehi samannāgato akkhamo appadakkhiṇaggāhī anusāsaniṃ, atha kho naṃ sabrahmacārī na c’ eva vattabbaṃ naññanti na ca anusāsitabbaṃ maññanti na ca tasmiṃ puggale vissāsaṃ āpajjitabbaṃ maññanti. 
Katame c’ āvuso dovacassakaraṇā dhammā: 
Idh’ āvuso bhikkhu pāpiccho hoti pāpikānaṃ icchānaṃ vasaṃgato; yam-p’ āvuso bhikkhu pāpiccho hoti pāpikānaṃ icchānaṃ vasaṃgato ayam-pi dhammo dovacassakaraṇo. 
Puna ca paraṃ āvuso bhikkhu attukkaṃsako hoti paravambhī; yam -p’ āvuso bhikkhu a. h.p. 
ayam-pi dh. d. Puna ca paraṃ āvuso bhikkhu kodhano hoti kodhābhibhūto; yam-p’ āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu kodhano hoti kodhahetu upanāhī; yam-p’ 
āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu kodhano hoti kodhahetu abhisaṅgī; yam-p’ āvuso . . . dhḍ. 
Puna ca paraṃ āvuso bhikkhu kodhano hoti kodhasāmantaṃ vācaṃ nicchāretā; yam-p’ āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu cudito codakena codakaṃ paṭippharati; yam-p’ 
āvuso . . . dhḍ. 
Puna ca paraṃ āvuso bhikkhu cudito codakena codakaṃ apasādeti; yam-p’ āvuso . . . dh. d. Puna ca (096) paraṃ āvuso bhikkhu cudito codakena codakassa paccāropeti; yam-p’ āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu cudito codakena aññen’ aññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti; yam-p’ āvuso . . . dhḍ. 
Puna ca paraṃ āvuso bhikkhu cudito codakena apadāne na sampāyati; yam-p’ 
āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu makkhī hoti paḷāsī; yam-p’ āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu issukī hoti maccharī; yam-p’ āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu saṭho hoti māyāvī; yam-p’ āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu thaddho hoti atimānī; yam-p’ āvuso . . . dhḍ. 
Puna ca paraṃ āvuso bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī; 
yam-p’ āvuso bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī ayam-pi dhammo dovacassakaraṇo. 
Ime vuccant’ āvuso dovacassakaraṇā dhammā. 
No ce pi āvuso bhikkhu pavāreti: 
Vadantu maṃ āyasmanto, vacanīyo ’mhi āyasmantehīti, so ca hoti suvaco sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ, atha kho naṃ sabrahmacārī vattabbañ-c’ eva maññanti anusāsitabbañ-ca maññanti tasmiñ-ca puggale vissāsaṃ āpajjitabbaṃ maññanti. 
Katame c’ āvuso sovacassakaraṇā dhammā: 
Idh’ āvuso bhikkhu na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃgato; yam-p’ āvuso bhikkhu na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃgato ayam-pi dhammo sovacassakaraṇo. 
Puna ca paraṃ āvuso bhikkhu anattukkaṃsako hoti aparavambhī; yam-p’ āvuso . . . dh. s. 
Puna ca paraṃ āvuso bhikkhu na kodhano hoti na kodhābhibhūto; yam-p’ āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu na kodhano hoti na kodhahetu upanāhī; yam-p’ 
āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu na kodhano hoti na kodhahetu abhisaṅgī; yam-p’ āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu na kodhano hoti na kodhasāmantaṃ vācaṃ nicchāretā; yam-p’ āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu cudito codakena codakaṃ na paṭippharati; 
yam-p’ āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu cudito codakena codakaṃ na apasādeti; yam-p’ āvuso . . . 
(097) dh. s. Puna ca paraṃ āvuso bhikkhu cudito codakena codakassa na paccāropeti; yam-p’ āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu cudito codakena na aññen’ aññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañ-ca dosañ-ca appaccayañ-ca pātukaroti; yam-p’ āvuso . . . dh. s. 
Puna ca paraṃ āvuso bhikkhu cudito codakena na apadāne na sampāyati; yam-p’ āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu amakkhī hoti apaḷāsī; yam-p’ āvuso . . . dhṣ. 
Puna ca paraṃ āvuso bhikkhu anissukī hoti amaccharī; 
yam-p’ āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu asaṭho hoti amāyāvī; yam-p’ āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu atthaddho hoti anatimānī; yam-p’ āvuso . . . dhṣ. 
Puna ca paraṃ āvuso bhikkhu asandiṭṭhiparāmāsī hoti anādhānagāhī suppaṭinissaggī; yam-p’ āvuso bhikkhu asandiṭṭhiparāmāsī hoti anādhānagāhī suppaṭinissaggī ayam-pi dhammo sovacassakaraṇo. 
Ime vuccant’ āvuso sovacassakaraṇā dhammā. 
Tatr’ āvuso bhikkhunā attanā va attānaṃ evaṃ anuminitabbaṃ: 
Yo khvāyaṃ puggalo pāpiccho pāpikānaṃ icchānaṃ vasaṃgato ayam-me puggalo appiyo amanāpo; 
ahañ-c’ eva kho pan’ assaṃ pāpiccho pāpikānaṃ icchānaṃ vasaṃgato aham-p’ assaṃ paresaṃ appiyo amanāpo ti. 
Evaṃ jānanten’ āvuso bhikkhunā: 
Na pāpiccho bhavissāmi na pāpikānaṃ icchānaṃ vasaṃgato ti cittaṃ uppādetabbaṃ. 
Yo khvāyaṃ puggalo attukkaṃsako paravambhī ayam-me puggalo appiyo amanāpo, ahañ-c’ eva kho pan’ assaṃ attukkaṃsako paravambhī aham-p’ assaṃ paresaṃ appiyo amanāpo ti. Evaṃ jānanten’ āvuso bhikkhunā: 
Anattukkaṃsako bhavissāmi aparavambhī ti cittaṃ uppādetabbaṃ. 
Yo khvāyaṃ puggalo kodhano kodhābhibhūto ayam-me . . . na ko. 
dhano bhavissāmi na kodhābhibhūto ti c. u. Yo khvāyaṃ puggalo kodhano kodhahetu upanāhī ayam-me . . . na k. bh. na k. upanāhī ti c.u. 
Yo khvāyaṃ puggalo kodhano kodhahetu abhisaṅgī ayam-me . . . c. u. Yo khvāyaṃ puggalo kodhano kodhasāmantaṃ vācaṃ nicchāretā ayam-me . . . na k. bh. na k. v. nicchāressāmīti c. u. Yo khvāyaṃ puggalo cudito codakena codakaṃ paṭippharati ayam-me . . . paṭip-(098)phareyyaṃ . . cudito codakena codakaṃ na paṭippharissāmīti c. u. Yo khvāyaṃ puggalo cudito codakena codakaṃ apasādeti ayam-me . . apasādeyyaṃ . . na apasādessāmīti c. u. 
Yo khvāyaṃ puggalo cudito codakena codakassa paccāropeti ayam-me . . paccāropeyyaṃ . . na paccāropessāmīti c. u. Yo khvāyaṃ puggalo cudito codakena aññen’ aññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, ayam-me . . paṭicareyyaṃ . . apanāmeyyaṃ . . pātukareyyaṃ . . na aññen’ aññaṃ paṭicarissāmi, na b. k. apanāmessāmi, na . . pātukarissāmīti c. u. Yo khvāyaṃ puggalo cudito codakena apadāne na sampāyati ayam-me . . 
apadāne na sampāyeyyaṃ . . na apadāne na sampāyissāmīti c. u. 
Yo khvāyaṃ puggalo makkhi paḷāsī ayam-me . . amakkhī bhavissāmi apaḷāsī ti c. u. Yo khvāyaṃ puggalo issukī maccharī ayam-me . . anissukī bh. amaccharī ti c. u. Yo khvāyaṃ puggalo saṭho māyāvī ayam-me . . asaṭho bh. amāyāvī ti c. u. Yo khvāyaṃ puggalo thaddho atimānī ayamme . . atthaddho bh. anatimānī ti c. u. Yo khvāyaṃ puggalo sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī ayam-me puggalo appiyo amanāpo; ahañ-c’ eva kho pan’ assaṃ sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī aham-p’ assaṃ paresaṃ appiyo amanāpo ti. Evaṃ jānanten’ avuso bhikkhunā: 
Asandiṭṭhiparāmāsī bhavissāmi anādhānagāhī suppaṭinissaggī ti cittaṃ uppādetabbaṃ. 
Tatr’ āvuso bhikkhunā attanā va attānaṃ evaṃ paccavekkhitabbaṃ: 
Kin-nu kho ’mhi pāpiccho pāpikānaṃ icchānaṃ vasaṃgato ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: 
Pāpiccho kho ’mhi pāpikānaṃ icchānaṃ vasaṃgato ti, ten’ āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. 
Sace pan’ āvuso bhikkhu paccavekkhamāno evaṃ jānāti: 
Na kho ’mhi pāpiccho na pāpikānaṃ icchānaṃ vasaṃgato ti, ten’ āvuso bhikkhunā ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Puna ca paraṃ āvuso bhikkhunā attanā va attānaṃ evaṃ paccavekkhitabbaṃ: 
Kin-nu kho ’mhi attukkaṃsako paravambhī ti. Sace . . attukkaṃsako kho ’mhi paravambhī ti . . vāyamitabbaṃ. 
Sace pan’ āvuso . . (099) anattukkaṃsako kho ’mhi aparavambhī ti . . kusalesu dhammesu. 
Puna ca paraṃ . . kin-nu kho ’mhi kodhano kodhābhibhūto ti . . na kho ’mhi kodhano kodhābhibhūto ti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi kodhano kodhahetu upanāhī ti . . na kho ’mhi kodhano kodhahetu upanāhī ti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi kodhano kodhahetu abhisaṅgī ti . . na kho ’mhi kodhano kodhahetu abhisaṅgī ti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi kodhano kodhasāmantaṃ vācaṃ nicchāretā ti . . na kho ’mhi kodhano kodhasāmantaṃ vācaṃ nicchāretā ti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi cudito codakena codakaṃ paṭippharāmīti . . cudito kho ’mhi codakena codakaṃ paṭippharāmīti . . cudito kho ’mhi codakena codakaṃ na paṭippharāmīti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi cudito codakena codakaṃ apasādemīti . . cudito kho ’mhi codakena codakaṃ na apasādemīti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi cudito codakena codakassa paccāropemīti . . cudito kho ’mhi codakena codakassa na paccāropemīti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi cudito codakena aññen’ aññaṃ paṭicarāmi, bahiddhā kathaṃ apanāmemi, kopañ-ca dosañ-ca appaccayañ-ca pātukaromīti . . cudito kho ’mhi codakena na aññen’ aññaṃ paṭicarāmi, na bahiddhā kathaṃ apanāmemi, na kopañ-ca dosañ-ca appaccayañ-ca pātukaromīti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi cudito codakena apadāne na sampāyāmīti . . cudito kho ’mhi codakena na apadāne na sampāyāmīti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi makkhī paḷāsī ti . . amakkhī kho ’mhi apaḷāsī ti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi issukī maccharī ti . . anissukī kho ’mhi amaccharī ti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi saṭho māyāvī ti . . asaṭho kho ’mhi amāyāvī ti . . k. dh. 
Puna ca paraṃ . . kinnu kho ’mhi thaddho atimānī ti . . atthaddho kho ’mhi anatimānī ti . . k. dh. 
Puna ca paraṃ āvuso bhikkhunā attanā va attānaṃ evaṃ paccavekkhitabbaṃ: 
Kin-nu kho ’mhi sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: 
Sandiṭṭhiparāmāsī. 
kho ’mhi ādhānagāhī duppaṭinissaggī ti, ten’ āvuso bhik-(100)khunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. 
Sace pan’ āvuso bhikkhu paccavekkhamāno evaṃ jānāti: 
Asandiṭṭhiparāmāsī kho ’mhi anādhānagāhī suppaṭinissaggi ti, ten’ āvuso bhikkhunā ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Sace āvuso bhikkhu paccavekkhamāno sabbe p’ 
ime pāpake akusale dhamme appahīne attani samanupassati, ten’ āvuso bhikkhunā sabbesaṃ yeva imesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. 
Sace pan’ āvuso bhikkhu paccavekkhamāno sabbe p’ ime pāpake akusale dhamme pahīne attani samanupassati, ten’ āvuso bhikkhunā ten’ eva pitipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Seyyathā pi āvuso itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaṃ mukhanimittaṃ paccavekkhamāno, sace tattha passati rajaṃ va aṅgaṇaṃ vā tass’ eva rajassa vā aṅgaṇassa vā pahānāya vāyamati, no ce tattha passati rajaṃ vā aṅgaṇaṃ vā ten’ eva attamano hoti: lābhā vata me, parisuddhaṃ vata me ti; evameva kho āvuso sace bhikkhu paccavekkhamāno sabbe p’ ime pāpake akusale dhamme appahīne attani samanupassati, ten’ āvuso bhikkhunā sabbesaṃ yeva imesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ; sace pan’ āvuso bhikkhu paccavekkhamāno sabbe p’ ime pāpake akusale dhamme pahīne attani samanupassati, ten’ āvuso bhikkhunā ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesūti. 
Idam-avoca āyasmā Mahāmoggallāno. 
Attamanā te bhikkhū āyasmato Mahāmoggallānassa bhāsitaṃ abhinandun-ti. 
ANUMĀNASUTTAṂ PAÑCAMAṂ. 
(101) 16. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Yassa kassaci bhikkhave bhikkhuno pañca cetokhilā appahīnā, pañca cetaso vinibandhā asamucchinnā, so vat’ imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti n’ etaṃ ṭhānaṃ vijjati. 
Katam’ assa pañca cetokhilā appahīnā honti: 
Idha bhikkhave bhikkhu Satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. 
Yo so bhikkhave bhikkhu Satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya evam-assāyaṃ paṭhamo cetokhilo appahīno hoti. 
Puna ca paraṃ bhikkhave bhikkhu dhamme kaṅkhati . . na sampasīdati --pe-- saṅghe kaṅkhati . . na sampasīdati -- sikkhāya kaṅkhati . . na sampasīdati. 
Yo so bhikkhave bhikkhu sikkhāya kaṅkhati . . na sampasīdati tassa cittaṃ na namati ātappāya a. s. p., yassa cittaṃ na namati ātappāya a. s. p. evam-assāyaṃ catuttho cetokhilo appahīno hoti. 
Puna ca paraṃ bhikkhave bhikkhu sabrahmacārisu kupito hoti anattamano āhatacitto khilajāto. 
Yo so bhikkhave bhikkhu sabrahmacārisu kupito hoti a. ā. kh. tassa cittaṃ na namati ātappāya a. s. p., yassa cittaṃ na namati ātappāya a. s. p. evam-assāyaṃ pañcamo cetokhilo appahīno hoti. 
Im’ assa pañca cetokhilā appahīnā honti. 
Katam’ assa pañca cetaso vinibandhā asamucchinnā honti: 
Idha bhikkhave bhikkhu kāme avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. 
Yo so bhikkhave bhikkhu kāme avītarāgo hoti . . . avigatataṇho tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṃ na namati ātappāya a. s. p. evam-assāyaṃ paṭhamo cetaso vinibandho asamucchinno hoti. 
Puna ca paraṃ bhikkhave bhikkhu kāye avītarāgo hoti --pe-- evam-assāyaṃ dutiyo cetaso vinibandho asamucchinno hoti. 
(102) Puna ca paraṃ bhikkhave bhikkhu rūpe avītarago hoti -- pe -- evam-assāyaṃ tatiyo cetaso vinibandho asamucchinno hoti. 
Puna ca paraṃ bhikkhave bhikkhu yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati. 
Yo so bhikkhave bhikkhu yāvadatthaṃ . . . viharati tassa cittaṃ na namati ātappāya a. s. p., yassa cittaṃ na namati ātappāya a. s. p. evam-assāyaṃ catuttho cetaso vinibandho asamucchinno hoti. 
Puna ca paraṃ bhikkhave bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati: iminā ’haṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti. 
Yo so bhikkhave bhikkhu aññataraṃ . . . devaññataro vā ti, tassa cittaṃ na namati ātappāya a. s. p., yassa cittaṃ na namati ātappāya a. s. p. evam-assāyaṃ pañcamo cetaso vinibandho asamucchinno hoti. 
Im’ assa pañca cetaso vinibandhā asamucchinnā honti. 
Yassa kassaci bhikkhave bhikkhuno ime pañca cetokhilā appahīnā, ime pañca cetaso vinibandhā asamucchinnā, so vat’ imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti n’ etaṃ ṭhānaṃ vijjati. 
Yassa kassaci bhikkhave bhikkhuno pañca cetokhilā pahīnā, pañca cetaso vinibandhā susamucchinnā, so vat’ imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānam-etaṃ vijjati. 
Katam’ assa pañca cetokhilā pahīnā honti: 
Idha bhikkhave bhikkhu Satthari na kaṅkhati na vicikicchati, adhimuccati sampasīdati. 
Yo so bhikkhave bhikkhu Satthari na kaṅkhati . . sampasīdati tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṃ namati ātappāya a. s. p. evam-assāyaṃ paṭhamo cetokhilo pahīno hoti. 
Puna ca paraṃ bhikkhave bhikkhu dhamme na kaṅkhati . . sampasīdati --pe-- saṅghe -- sikkhāya na kaṅkhati . . sampasīdati. 
Yo so bhikkhave bhikkhu sikkhāya na kaṅkhati . . sampasīdati tassa cittaṃ namati ātappāya a. s. p., yassa cittaṃ namati ātappāya a. s. p. evam-assāyaṃ catuttho cetokhilo pahīno hoti. 
Puna ca paraṃ bhikkhave bhikkhu sabrahmacārisu na kupito hoti, attamano anāhatacitto akhilajāto. 
Yo so bhikkhave bhikkhu sabrahmacārisu na kupito hoti, attamano a. a., tassa cittaṃ namati ātap-(103)pāya a. s. p. yassa cittaṃ namati ātappāya a. s. p. evamassāyaṃ pañcamo cetokhilo pahīno hoti. 
Im’ assa pañca cetokhilā pahīnā honti. 
Katam’ assa pañca cetaso vinibandhā susamucchinnā honti: 
Idha bhikkhave bhikkhu kāme vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. 
Yo so bhikkhave bhikkhu kāme vītarāgo hoti . . . vigatataṇho tassa cittaṃ namati ātappāya a. s. p., yassa cittaṃ namati ātappāya a. s. p. evam-assāyaṃ paṭhamo cetaso vinibandho susamucchinno hoti. 
Puna ca paraṃ bhikkhave bhikkhu kāye vītarāgo hoti --pe-- rūpe vītarāgo hoti --pe-- na yāvadattham udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati. 
Yo so bhikkhave bhikkhu na yāvadatthaṃ . . . viharati tassa cittaṃ namati ātappāya a. s. p., yassa cittaṃ namati ātappāya a. s. p. evamassāyaṃ catuttho cetaso vinibandho susamucchinno hoti. 
Puna ca paraṃ bhikkhave bhikkhu na aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati: iminā ’haṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti. Yo so bhikkhave bhikkhu na aññataraṃ devanikāyaṃ paṇidhāya brahmacariyam carati: iminā ’haṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya evam-assāyaṃ pañcamo cetaso vinibandho susamucchinno hoti. 
Im’ assa pañca cetaso vinibandhā susamucchinnā honti. 
Yassa kassaci bhikkhave bhikkhuno ime pañca cetokhilā pahīnā; ime pañca cetaso vinibandhā susamucchinnā, so vat’ imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānam-etaṃ vijjati. 
So chanda-samādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriya-samādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, citta-samādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsā-samādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, ussoḷhi yeva pañcamī. 
Sa kho so bhikkhave evaṃ ussoḷhipannarasaṅga-(104)samannāgato bhikkhu bhabbo abhinibbhidāya, bhabbo sambodhāya, bhabbo anuttarassa yogakkhemassa adhigamāya. 
Seyyathā pi bhikkhave kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tān’ assu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni, kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya: aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosam-padāletvā sotthinā abhinibbhijjeyyun-ti, atha kho bhabbā va te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosam-padāletvā sotthinā abhinibbhijjituṃ; evam-eva kho bhikkhave evaṃ ussoḷhipannarasaṅgasamannāgato bhikkhu bhabbo abhinibbhidāya, bhabbo sambodhāya, bhabbo anuttarassa yogakkhemassa adhigamāyāti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
CETOKHILASUTTAṂ CHAṬṬHAṂ. 
17. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Vanapatthapariyāyaṃ vo bhikkhave desissāmi, taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. 
Evam-bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Idha bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati; tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’ eva sati na upaṭṭhāti, asamāhitañ-ca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañ-ca anuttaraṃ yogakkhemaṃ nānupāpuṇāti, ye c’ ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. 
Tena bhikkhave bhikkhunā iti (105) paṭisañcikkhitabbaṃ: 
Ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi; tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’ eva sati na upaṭṭhāti, asamāhitañ-ca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañ-ca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. 
ye c’ ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchantīti. 
Tena bhikkhave bhikkhunā rattibhāgaṃ vā divasabhāgaṃ vā tamhā vanapatthā pakkamitabbaṃ, na vatthabbaṃ. 
Idha pana bhikkhave bhikkhu aññataram vanapatthaṃ upanissāya viharati; tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’ eva sati na upaṭṭhāti, asamāhitañ-ca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañ-ca anuttaraṃ yogakkhemaṃ nānupāpuṇāti, ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. 
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: 
Ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi, tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’ eva sati na upaṭṭhāti . . . nānupāpuṇāmi, ye ca kho ime . . . te appakasirena samudāgacchanti; na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito, na piṇḍapātahetu --pe-- na sanāsanahetu -- na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito; atha ca pana me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’ eva sati na upaṭṭhāti . . . 
yogakkhemaṃ nānupāpuṇāmīti. 
Tena bhikkhave bhikkhunā saṅkhā pi tamhā vanapatthā pakkamitabbaṃ, na vatthabbaṃ. 
Idha bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati; tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’ eva sati upaṭṭhāti, asamāhitañ-ca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañ-ca anuttaraṃ yogakkhemaṃ anupāpuṇāti, ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvarapiṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. 
Tena bhikkhave bhikkhunā iti paṭisañ-(106)cikkhitabbaṃ: 
Ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi; tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’ eva sati upaṭṭhāti . . . anupāpuṇāmi, ye ca kho ime . . . te kasirena samudāgacchanti; na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito, na piṇḍapātahetu --pe-- na senāsanahetu -- na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito, atha ca pana me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’ eva sati upaṭṭhāti . . . yogakkhemaṃ anupāpuṇāmīti. 
Tena bhikkhave bhikkhunā saṅkhā pi tasmiṃ vanapatthe vatthabbaṃ, na pakkamitabbaṃ. 
Idha pana bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati; tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’ eva sati upaṭṭhāti . . . anupāpuṇāti, ye c’ ime . . . te appakasirena samudāgacchanti. 
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: 
Ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi; tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’ eva sati upaṭṭhāti . . . anupāpuṇāmi, ye c’ ime . . . te appakasirena samudāgacchantīti. 
Tena bhikkhave bhikkhunā yāvajīvam-pi tasmiṃ vanapatthe vatthabbaṃ, na pakkamitabbaṃ. 
Idha bhikkhave bhikkhu aññataraṃ gāmaṃ upanissāya viharati --pe-- aññataraṃ nigamaṃ upanissāya viharati -- pe -- aññataraṃ nagaraṃ upanissāya viharati --pe-- aññataraṃ janapadaṃ upanissāya viharati --pe-- aññataraṃ puggalaṃ upanissāya viharati; tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’ eva sati na upaṭṭhāti . . . nānupāpuṇāti, ye c’ ime . . . te kasirena samudāgacchanti. 
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: 
Ahaṃ kho maṃ puggalaṃ upanissāya viharāmi, tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’ eva sati na upaṭṭhāti . . . nānupāpuṇāmi, ye c’ ime . . . te kasirena samudāgacchantīti. 
Tena bhikkhave bhikkhunā rattibhāgaṃ vā divasabhāgaṃ vā so puggalo anāpucchā pakkamitabbo, nānubandhitabbo. 
Idha pana bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati; tassa taṃ puggalaṃ upanissāya viharato (107) anupaṭṭhitā c’ eva sati na upaṭṭhāti . . . nānupāpuṇāti, ye ca kho ime . . . te appakasirena samudāgacchanti. 
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: 
Ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi, tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’ eva sati na upaṭṭhāti . . . 
nānupāpuṇāmi, ye ca kho ime . . . te appakasirena samudāgacchanti; na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito -- na piṇḍapātahetu -- na senāsanahetu -- na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito, atha ca pana me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’ eva sati na upaṭṭhāti . . . yogakkhemaṃ nānupāpuṇāmīti. 
Tena bhikkhave bhikkhunā saṅkhā pi so puggalo anāpucchā pakkamitabbo, nānubandhitabbo. 
Idha bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati; tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’ eva sati upaṭṭhāti . . . anupāpuṇāti, ye ca kho ime . . . te kasirena samudāgacchanti. 
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: 
Ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi, tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’ eva sati upaṭṭhāti . . . anupāpuṇāmi, ye ca kho ime . . . te kasirena samudāgacchanti; na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito -- na piṇḍapātahetu -- na senāsanahetu -- na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito, atha ca pana me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’ 
eva sati upaṭṭhāti . . . yogakkhemaṃ anupāpuṇāmīti. 
Tena bhikkhave bhikkhunā saṅkhā pi so puggalo anubandhitabbo, na pakkamitabbaṃ. 
Idha pana bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati, tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’ eva sati upaṭṭhāti, asamāhitañ-ca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañ-ca anuttaraṃ yogakkhemaṃ anupāpuṇāti, ye c’ ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvarapiṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. 
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: 
Ahaṃ kho imaṃ puggalaṃ upanissāya (108) viharāmi, tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’ eva sati upaṭṭhāti, asamāhitañ-ca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañ-ca anuttaraṃ yogakkhemaṃ anupāpuṇāmi, ye c’ ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvarapiṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchantīti. 
Tena bhikkhave bhikkhunā yāvajīvam-pi so puggalo anubandhitabbo, na pakkamitabbaṃ, api panujjamānena pīti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
VANAPATTHASUTTAṂ SATTAMAṂ. 
18. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme. 
Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaram-ādāya Kapilavatthuṃ piṇḍāya pāvisi. 
Kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena Mahāvanaṃ ten’ upasaṅkami divāvihārāya, Mahāvanaṃ ajjhogāhitvā beluvalaṭṭhikāya mūle divāvihāraṃ nisīdi. 
Daṇḍapāṇi pi kho Sakko jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena Mahāvanaṃ ten’ upasaṅkami, Mahāvanaṃ ajjhogāhitvā yena beluvalaṭṭhikā yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā daṇḍam-olubbha ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Daṇḍapāṇī Sakko Bhagavantaṃ etadavoca: 
Kiṃvādī samaṇo kimakkhāyī ti. 
-- Yathāvādī kho āvuso sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, yathā ca pana kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ akathaṃkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusenti, evaṃvādī kho ahaṃ āvuso evamakkhāyī ti. Evaṃ vutte Daṇḍapāṇī Sakko sīsaṃ okam-(109)petvā jivhaṃ nillāḷetvā tivisākhaṃ nalāṭikaṃ nalāṭe vuṭṭhāpetvā daṇḍam-olubbha pakkāmi. 
Atha kho Bhagavā sāyanhasamayaṃ patisallāṇā vuṭṭhito yena Nigrodhārāmo ten’ upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. 
Nisajja kho Bhagavā bhikkhū āmantesi: 
Idhāhaṃ bhikkhave pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Kapilavatthuṃ piṇḍāya pāvisiṃ. 
Kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena Mahāvanaṃ ten’ upasaṅkamiṃ divāvihārāya, Mahāvanaṃ ajjhogāhitvā beluvalaṭṭhikāya mūle divāvihāraṃ nisīdiṃ. 
Daṇḍapāṇi pi kho bhikkhave Sakko jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena Mahāvanaṃ ten’ upasaṅkami, Mahāvanaṃ ajjhogāhitvā yena beluvalaṭṭhikā yenāhaṃ ten’ upasaṅkami, upasaṅkamitvā mama saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā daṇḍam-olubbha ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho bhikkhave Daṇḍapāṇi Sakko maṃ etad-avoca: 
Kiṃvādī samaṇo kimakkhāyī ti. Evaṃ vutte ahaṃ bhikkhave Daṇḍapāṇiṃ Sakkaṃ etadavocaṃ: 
Yathāvādī kho āvuso sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, yathā ca pana kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ akathaṃkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusenti, evaṃvādī kho ahaṃ āvuso evamakkhāyī ti. Evaṃ vutte bhikkhave Daṇḍapāṇi Sakko sīsaṃ okampetvā jivhaṃ nillāḷetvā tivisākhaṃ nalāṭikaṃ nalāṭe vuṭṭhāpetvā daṇḍam-olubbha pakkāmīti. 
Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad-avoca: 
Kiṃvādī pana bhante Bhagavā sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, kathañ-ca pana bhante Bhagavantaṃ kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ akathaṃkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusentīti. 
-- Yatonidānaṃ bhikkhu purisaṃ papañcasaññāsaṅkhā samudācaranti, ettha ce na-tthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ, es’ ev’ anto rāgānusayānaṃ, es’ ev’ anto paṭighānusayānaṃ, es’ ev’ anto (110) diṭṭhānusayānaṃ, es’ ev’ anto vicikicchānusayānaṃ, es’ ev’ anto mānānusayānaṃ, es’ ev’ anto bhavarāgānusayānam, es’ ev’ anto avijjānusayānaṃ, es’ ev’ anto daṇḍādāna-satthādānakalaha-viggaha-vivāda-tuvantuva-pesuñña-musāvādānaṃ, etth’ ete pāpakā akusalā dhammā aparisesā nirujjhantīti. 
Idam-avoca Bhagavā, idaṃ vatvā Sugato uṭṭhāy’ āsanā vihāraṃ pāvisi. 
Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa Bhagavato etad-ahosi: 
Idaṃ kho no āvuso Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy’ āsanā vihāraṃ paviṭṭho: 
Yatonidānam bhikkhu purisaṃ --pe-- aparisesā nirujjhantīti. 
Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti. 
Atha kho tesaṃ bhikkhūnaṃ etad-ahosi: 
Ayaṃ kho āyasmā Mahākaccāno Satthu c’ eva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti c’ āyasmā Mahākaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. 
Yan-nūna mayaṃ yen’ āyasmā Mahākaccāno ten’ upasaṅkameyyāma, upasaṅkamitvā āyasmantaṃ Mahākaccānaṃ etam-atthaṃ paṭipuccheyyāmāti. 
Atha kho te bhikkhū yen’ āyasmā Mahākaccāno ten’ upasaṅkamiṃsu, upasaṅkamitvā āyasmatā Mahākaccānena saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ Mahākaccānaṃ etad-avocuṃ: 
Idaṃ kho no āvuso Kaccāna Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy’ āsanā vihāraṃ paviṭṭho: 
Yatonidānaṃ bhikkhu purisaṃ --pe-- aparisesā nirujjhantīti. 
Tesaṃ no āvuso Kaccāna amhākaṃ acirapakkantassa Bhagavato etad-ahosi: 
Idaṃ kho no āvuso Bhagavā saṅkhittena uddesaṃ uddisitvā . . . vihāraṃ paviṭṭho: 
Yatonidānaṃ bhikkhu purisaṃ --pe-- aparisesā nirujjhantīti; 
ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa . . . atthaṃ vibhajeyyāti. 
Tesaṃ no āvuso Kaccāna amhākaṃ etad-ahosi: 
Ayaṃ kho āyasmā Mahākaccāno Satthu c’ eva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, 
(111) pahoti c’ āyasmā Mahākaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa . . . atthaṃ vibhajituṃ; yan-nūna mayaṃ yen’ āyasmā Mahākaccāno ten’ upasaṅkameyyāma, upasaṅkamitvā āyasmantaṃ Mahākaccānaṃ etam-atthaṃ paṭipuccheyyāmāti. 
Vibhajat’ āyasmā Mahākaccāno ti. 
Seyyathā pi āvuso puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva mūlaṃ atikkamma khandham sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya, evaṃsampadam-idaṃ āyasmantānaṃ, Satthari sammukhībhūte taṃ Bhagavantaṃ atisitvā amhe etam-atthaṃ paṭipucchitabbaṃ maññetha. 
So h’ āvuso Bhagavā jānaṃ jānāti passaṃ passati, cakkhubhūto ñānabhūto dhammabhūto brahmabhūto, vattā pavattā, atthassa ninnetā amatassa dātā, dhammassāmī Tathāgato. 
So c’ eva pan’ etassa kālo ahosi yaṃ Bhagavantaṃ yeva etamatthaṃ paṭipuccheyyātha; yathā no Bhagavā byākareyya tathā naṃ dhāreyyāthāti. 
-- Addhāvuso Kaccāna Bhagavā jānaṃ jānāti passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto, vattā pavattā, atthassa ninnetā amatassa dātā, dhammassāmī Tathāgato. 
So c’ eva pan’ etassa kālo ahosi yaṃ Bhagavantaṃ yeva etam-atthaṃ paṭipuccheyyāma, yathā no Bhagavā byākareyya tathā naṃ dhāreyyāma. 
Api c’ āyasmā Mahākaccāno Satthu c’ eva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti c’ āyasmā Mahākaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa . . . atthaṃ vibhajituṃ. 
Vibhajat’ āyasmā Mahākaccāno agarukaritvā ti. 
-- Tena h’ āvuso suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. 
Evam-āvuso ti kho te bhikkhū āyasmato Mahākaccānassa paccassosuṃ. 
Āyasmā Mahākaccāno etad-avoca: 
Yaṃ kho no āvuso Bhagavā saṅkhittena uddesaṃ uddisitvā . . . vihāraṃ paviṭṭho: 
Yatonidānaṃ bhikkhu purisaṃ -- pe -- aparisesā nirujjhantīti, imassa kho ahaṃ āvuso Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi: 
Cakkhuñ-c’ āvuso paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, yaṃ vedeti taṃ sañ-(112)jānāti, yaṃ sañjānāti taṃ vitakketi, yaṃ vitakketi taṃ papañceti, yaṃ papañceti tatonidānaṃ purisaṃ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu cakkhuviññeyyesu rūpesu. 
Sotañ-c’ āvuso paṭicca sadde ca uppajjati sotaviññāṇaṃ --pe-- ghānañ-c’ āvuso paṭicca gandhe ca uppajjati ghānaviññāṇaṃ -- jivhañ-c’ āvuso paṭicca rase ca uppajjati jivhāviññāṇaṃ -- kāyañ-c’ āvuso paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ -- manañ-c’ āvuso paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, yaṃ vedeti taṃ sañjānāti, yaṃ sañjānāti taṃ vitakketi, yaṃ vitakketi taṃ papañceti, yaṃ papañceti tatonidānaṃ purisaṃ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu manoviññeyyesu dhammesu. 
So vat’ āvuso cakkhusmiṃ sati rūpe sati cakkhuviññāṇe sati phassapaññattiṃ paññāpessatīti ṭhānaṃ etaṃ vijjati, phassapaññattiyā sati vedanāpaññattiṃ paññāpessatīti ṭhānam-etaṃ vijjati, vedanāpaññattiyā sati saññāpaññattiṃ paññāpessatīti ṭhānaṃ-etaṃ vijjati, saññāpaññattiyā sati vitakkapaññattiṃ paññāpessatīti ṭhānam-etaṃ vijjati, vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti ṭhānaṃ-etaṃ vijjati. 
So vat’ āvuso sotasmiṃ sati sadde sati -- pe -- ghānasmiṃ sati gandhe sati -- jivhāya sati rase sati -- kāyasmiṃ sati phoṭṭhabbe sati -- manasmiṃ sati dhamme sati manoviññāṇe sati phassapaññattiṃ paññāpessatīti . . . 
ṭhānam-etaṃ vijjati. 
So vat’ āvuso cakkhusmiṃ asati rūpe asati cakkhuviññāṇe asati phassapaññattiṃ paññāpessatīti n’ 
etaṃ ṭhānaṃ vijjati, phassapaññattiyā asati vedanāpaññattiṃ paññāpessatīti n’ etaṃ ṭhānaṃ vijjati, vedanāpaññattiyā asati saññāpaññattiṃ paññāpessatīti n’ etaṃ ṭhānaṃ vijjati, saññāpaññattiyā asati vitakkapaññattiṃ paññāpessatīti n’ etaṃ ṭhānaṃ vijjati, vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti n’ etaṃ ṭhānaṃ vijjati. 
So vat’ āvuso sotasmiṃ asati sadde asati --pe-- ghānasmiṃ asati gandhe asati -- jivhāya asati rase asati -- kāyasmiṃ asati phoṭṭhabbe asati -- manasmiṃ asati dhamme asati manoviññāṇe asati phassapaññattiṃ paññāpessatīti . . . 
n’ etaṃ ṭhānaṃ vijjati. 
Yaṃ kho no āvuso Bhagavā saṅ-(113)khittena uddesaṃ uddisitvā . . . vihāraṃ paviṭṭho: 
Yatonidānaṃ bhikkhu purisaṃ --pe-- aparisesā nirujjhantīti, imassa kho ahaṃ āvuso Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi. 
Ākaṅkhamānā ca pana tumhe āyasmanto Bhagavantaṃ yeva upasaṅkamitvā etam-atthaṃ paṭipuccheyyātha, yathā no Bhagavā byākaroti tathā naṃ dhāreyyāthāti. 
Atha kho te bhikkhū āyasmato Mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad-avocuṃ: 
Idaṃ kho no bhante Bhagavā saṅkhittena uddesaṃ uddisitvā . . . vihāraṃ paviṭṭho: 
Yatonidānaṃ bhikkhu purisaṃ --pe-- aparisesā nirujjhantīti. 
Tesaṃ no bhante amhākaṃ acirapakkantassa Bhagavato etadahosi: 
Idaṃ kho no āvuso Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy’ āsanā vihāraṃ paviṭṭho: 
Yatonidānaṃ bhikkhu purisaṃ papañcasaññāsaṅkhā samudācaranti, ettha ce na-tthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ, es’ ev’ anto rāgānusayānaṃ, es’ ev’ anto paṭighānusayānaṃ, es’ ev’ anto diṭṭhānusayānaṃ, es’ ev’ anto vicikicchānusayānaṃ, es’ ev’ anto mānānusayānaṃ, es’ ev’ anto bhavarāgānusayānaṃ, es’ ev’ anto avijjānusayānaṃ, es’ ev’ anto daṇḍādāna-satthādāna-kalaha-viggaha-vivādatuvantuva-pesuñña-musāvādānaṃ, etth’ ete pāpakā akusalā dhammā aparisesā nirujjhantīti. 
Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti. 
Tesaṃ no bhante amhākaṃ etad-ahosi: 
Ayaṃ kho āyasmā Mahākaccāno Satthu c’ eva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti c’ āyasmā Mahākaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa viṭṭhārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. 
Yan-nūna mayaṃ yen’ āyasmā Mahākaccāno ten’ upasaṅkameyyāma, upasaṅkamitvā āyasmantaṃ Mahākaccānaṃ etam-atthaṃ paṭipuccheyyāmāti. 
Atha kho mayaṃ bhante yan’ āyasmā Mahākaccāno ten’ upasaṅkamimha, upasaṅkamitvā āyasmantaṃ (114) Mahākaccānaṃ etam-atthaṃ paṭipucchimha. 
Tesaṃ no bhante āyasmatā Mahākaccānena imehi ākārehi imehi padehi imehi byañjanehi attho vibhatto ti. 
-- Paṇḍito bhikkhave Mahākaccāno, mahāpañño bhikkhave Mahākaccāno, Mañ-ce pi tumhe bhikkhave etam-atthaṃ paṭipuccheyyātha, aham-pi taṃ evam-evaṃ byākareyyaṃ yathā taṃ Mahākaccānena byākataṃ, eso c’ ev’ etassa attho, evañ-ca naṃ dhārethāti. 
Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad-avoca: 
Seyyathā pi bhante puriso jighacchādubbalyapareto madhupiṇḍikaṃ adhigaccheyya, so yato yato sāyeyya labhetha sāduṃ rasaṃ asecanakaṃ, evam-eva kho bhante cetaso bhikkhu dabbajātiko yato yato imassa dhammapariyāyassa paññāya atthaṃ upaparikkheyya labheth’ eva attamanataṃ, labhetha cetaso pasādaṃ. 
Konāmo ayaṃ bhante dhammapariyāyo ti. 
-- Tasmātiha tvaṃ Ānanda imaṃ dhammapariyāyaṃ Madhupiṇḍikapariyāyo t’ eva naṃ dhārehīti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
MADHUPIṆḌIKASUTTAṂ AṬṬHAMAṂ. 
19. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Pubbe va me bhikkhave sambodhā anabhisambuddhassa bodhisattass’ eva sato etad-ahosi: 
Yan-nūnāhaṃ dvidhā katvā dvidhā katvā vitakke vihareyyan-ti. So kho ahaṃ bhikkhave yo cāyaṃ kāmavitakko yo ca byāpādavitakko yo ca vihiṃsāvitakko imaṃ ekabhāgam-akāsiṃ, yo cāyaṃ nekkhammavitakko yo ca abyāpādavitakko yo ca avihiṃsāvitakko imaṃ dutiyaṃ bhāgam-akāsiṃ. 
Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato up-(115)pajjati kāmavitakko, so evaṃ pajānāmi: 
Uppanno kho me ayaṃ kāmavitakko, so ca kho attabyābādhāya pi saṃvattati, parabyābādhāya pi saṃvattati, ubhayabyābādhāya pi saṃvattati, paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko. 
Attabyābādhāya saṃvattatīti pi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati, parabyābādhāya saṃvattatīti pi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati, ubhayabyābādhāya saṃvattatīti pi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati, paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko ti pi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati. 
So kho ahaṃ bhikkhave uppannuppannaṃ kāmavitakkaṃ pajahām’ eva vinodem’ eva, byant’ eva naṃ akāsiṃ. 
Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato uppajjati byāpādavitakko --pe-- uppajjati vihiṃsāvitakko, so evaṃ pajānāmi: 
Uppanno kho me ayaṃ vihiṃsāvitakko . . . anibbānasaṃvattaniko. 
Attabyābādhāya saṃvattatīti pi me . . . anibbānasaṃvattaniko ti pi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati. 
So kho ahaṃ bhikkhave uppannuppannaṃ vihiṃsāvitakkaṃ pajahām’ eva vinodem’ eva, byant’ eva naṃ akāsiṃ. 
Yañ-ñad-eva bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti tathā tathā nati hoti cetaso. 
Kāmavitakkaṃ ce bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti, pahāsi nekkhammavitakkaṃ, kāmavitakkaṃ bahulamakāsi, tassa taṃ kāmavitakkāya cittaṃ namati. 
Byāpādavitakkaṃ ce . . . Vihiṃsāvitakkaṃ ce bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti, pahāsi avihiṃsāvitakkaṃ, vihiṃsāvitakkaṃ bahulam-akāsi, tassa taṃ vihiṃsāvitakkāya cittaṃ namati. 
Seyyathā pi bhikkhave vassānaṃ pacchime māse saradasamaye kiṭṭhasambādhe gopālako gāvo rakkheyya, so tā gāvo tato tato daṇḍena ākoṭeyya patikoṭeyya sannirundheyya sannivāreyya, taṃ kissa hetu: passati hi so bhikkhave gopālako tatonidānaṃ vadhaṃ vā bandhaṃ vā jāniṃ vā garahaṃ vā; evam-eva kho ahaṃ bhikkhave addasaṃ akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. 
(116) Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato upajjati nekkhammavitakko, so evaṃ pajānāmi: 
Uppanno kho me ayaṃ nekkhammavitakko, so ca kho n’ ev’ attabyābādhāya saṃvattati, na parabyābādhāya saṃvattati, na ubhayabyābādhāya saṃvattati, paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko. 
Rattiñ-ce pi naṃ bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ n’ eva tatonidānaṃ bhayaṃ samanupassāmi, divasañ-ce pi naṃ bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ n’ eva tatonidānaṃ bhayaṃ samanupassāmi, rattindivañ-ce pi naṃ bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ n’ eva tatonidānaṃ bhayaṃ samanupassāmi. 
Api ca kho me aticiraṃ anuvitakkayato anuvicārayato kāyo kilameyya, kāye kilante cittaṃ ūhaññeyya, ūhate citte ārā cittaṃ samādhimhā ti. So kho ahaṃ bhikkhave ajjhattam-eva cittaṃ saṇṭhapemi sannisādemi ekodikaromi samādahāmi, taṃ kissa hetu: mā me cittaṃ ūhanīti. 
Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato uppajjati abyāpādāvitakko --pe-- uppajjati avihiṃsāvitakko, so evaṃ pajānāmi: 
Uppanno kho me ayaṃ avihiṃsāvitakko, so ca kho n’ ev’ attabyābādhāya saṃvattati, na parabyābādhāya saṃvattati, na ubhayabyābādhāya saṃvattati, paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko. 
Rattiñ-ce pi naṃ . . . samanupassāmi. 
Api ca kho me aticiraṃ anuvitakkayato anuvicārayato kāyo kilameyya, kāye kilante cittaṃ ūhaññeyya, ūhate citte ārā cittaṃ samādhimhā ti. So kho ahaṃ bhikkhave ajjhattam-eva cittaṃ saṇṭhapemi sannisādemi ekodikaromi samādahāmi, taṃ kissa hetu: mā me cittaṃ ūhanīti. 
Yaññad-eva bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti tathā tathā nati hoti cetaso. 
Nekkhammavitakkaṃ ce bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti, pahāsi kāmavitakkaṃ, nekkhammavitakkaṃ bahulam-akāsi, tassa taṃ nekkhammavitakkāya cittaṃ namati. 
Abyāpādavitakkaṃ ce . . . Avihiṃsāvitakkaṃ ce bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti, pahāsi vihiṃsāvitakkaṃ, avihiṃsāvitakkaṃ bahulam-akāsi, tassa taṃ avihiṃsāvitakkāya cittaṃ namati. 
Seyyathā pi bhikkhave gimhānaṃ pacchime māse sabbasassesu gāmantasambhatesu gopālako gāvo rak-(117)kheyya, tassa rukkhamūlagatassa vā abbhokāsagatassa vā satikaraṇīyam-eva hoti: etā gāvo ti; evam-eva kho bhikkhave satikaraṇīyam-eva ahosi: ete dhammā ti. 
Āraddhaṃ kho pana me bhikkhave viriyaṃ ahosi asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. 
So kho ahaṃ bhikkhave vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. 
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ. 
Pītiyā ca virāgā upekhako ca vihāsiṃ sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedesiṃ yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānam upasampajja vihāsiṃ. 
Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ. 
So evaṃ samāhite citte . . . (repeat from p. 22, 1.9. to p. 23, 1.25) . . . Ayaṃ kho me bhikkhave rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. 
Seyyathā pi bhikkhave araññe pavane mahantaṃ ninnaṃ pallalaṃ, tam-enaṃ mahā migasaṅgho upanissāya vihareyya, tassa kocid-eva puriso uppajjeyya anatthakāmo ahitakāmo ayogakkhemakāmo, so yvāssa maggo khemo sovatthiko pītigamanīyo taṃ maggaṃ pidaheyya, vivareyya kummaggaṃ, odaheyya okacaraṃ, ṭhapeyya okacārikaṃ; evaṃ hi so bhikkhave mahā migasaṅgho aparena samayena anayabyasanaṃ tanuttaṃ āpajjeyya. 
Tass’ eva kho pana bhikkhave mahato migasaṅghassa kocid-eva puriso uppajjeyya atthakāmo hitakāmo-yogakkhemakāmo, so yvāssa maggo khemo sovatthiko pītigamanīyo taṃ maggaṃ vivareyya, pidaheyya kummaggaṃ, ūhaneyya okacaraṃ, nāseyya okacārikaṃ; evaṃ hi so bhikkhave mahā migasaṅgho aparena samayena vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya. 
Upamā kho me ayaṃ bhikkhave katā atthassa viññā-(118)panāya, ayañ-c’ ev’ ettha attho: 
Mahantaṃ ninnaṃ pallalan-ti kho bhikkhave kāmānam-etaṃ adhivacanaṃ. 
Mahā migasaṅgho ti kho bhikkhave sattānam-etaṃ adhivacanaṃ. 
Puriso anatthakāmo ahitakāmo ayogakkhemakāmo ti kho bhikkhave Mārass’ etaṃ pāpimato adhivacanaṃ. 
Kummaggo ti kho bhikkhave aṭṭhaṅgikass’ etaṃ micchāmaggassa adhivacanaṃ, seyyathīdaṃ: micchādiṭṭhiyā micchāsaṅkappassa micchāvācāya micchākammantassa micchāājīvassa micchāvāyāmassa micchāsatiyā micchāsamādhissa. 
Okacaro ti kho bhikkhave nandirāgass’ etaṃ adhivacanaṃ. 
Okacārikā ti kho bhikkhave avijjāy’ etaṃ adhivacanaṃ. 
Puriso atthakāmo hitakāmo yogakkhemakāmo ti kho bhikkhave Tathāgatass’ etaṃ adhivacanaṃ arahato sammāsambuddhassa. 
Khemo maggo sovatthiko pītigamanīyo ti kho bhikkhave ariyass’ etaṃ aṭṭhaṅgikassa maggassa adhivacanaṃ, seyyathīdaṃ: sammādiṭṭhiyā sammāsaṅkappassa sammāvācāya sammākammantassa sammāājīvassa sammāvāyāmassa sammāsatiyā sammāsamādhissa. 
Iti kho bhikkhave vivaṭo mayā khemo maggo sovatthiko pītigamanīyo, pihito kummaggo, ūhato okacaro, nāsitā okacārikā. 
Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. 
Etāni bhikkhave rukkhamūlāni, etāni suññāgārāni. 
Jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha; ayaṃ vo amhākaṃ anusāsanī ti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
DVEDHĀVITAKKASUTTAM NAVAMAṂ. 
20. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante (119) ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etadavoca: 
Adhicittam-anuyuttena bhikkhave bhikkhunā pañca nimittāni kālena kālaṃ manasikātabbāni, katamāni pañca: 
Idha bhikkhave bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi, tena bhikkhave bhikkhunā tamhā nimittā aññaṃ nimittaṃ manasikātabbaṃ kusalūpasaṃhitaṃ; tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ ye pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā ajjhattam-eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Seyyathā pi bhikkhave dakkho palagaṇḍo vā palagaṇḍantevāsī vā sukhumāya āṇiyā oḷārikaṃ āṇiṃ abhinīhaneyya abhinīhareyya abhinivajjeyya, evam-eva kho bhikkhave bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi, tena bhikkhave bhikkhunā tamhā nimittā aññaṃ nimittaṃ manasikātabbaṃ kusalūpasaṃhitaṃ; tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ ye pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā ajjhattam-eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Tassa ce bhikkhave bhikkhuno tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ uppajjant’ eva pāpakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ ādīnavo upaparikkhitabbo: iti p’ ime vitakkā akusalā, iti p’ ime vitakkā sāvajjā, iti p’ ime vitakkā dukkhavipākā ti; tassa tesaṃ vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā ajjhattam-eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Seyyathā pi bhikkhave itthī vā puriso vā daharo yuvā maṇḍanakajātiko ahikuṇapena vā kukkurakuṇapena vā manussa-(120)kuṇapena vā kaṇṭhe āsattena aṭṭiyeyya harāyeyya jiguccheyya, evam-eva kho bhikkhave tassa ce bhikkhuno tamhā nimittā . . . samādhiyati. 
Tassa ce bhikkhave bhikkhuno tesam-pi vitakkānaṃ ādīnavaṃ upaparikkhato uppajjant’ eva pāpakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ asati-amanasikāro āpajjitabbo; tassa tesaṃ vitakkānaṃ asati-amanasikāraṃ āpajjato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā . . . samādhiyati. 
Seyyathā pi bhikkhave cakkhumā puriso āpāthagatānaṃ rūpānaṃ adassanakāmo assa, so nimīleyya vā aññena vā apalokeyya, evam-eva kho bhikkhave tassa ce bhikkhuno tesam-pi vitakkānaṃ . . . samādhiyati. 
Tassa ce bhikkhave bhikkhuno tesam-pi vitakkānaṃ asati-amanasikāraṃ āpajjato uppajjant’ eva pāpakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ vitakkasaṅkhārasanthānaṃ manasikātabbaṃ; tassa tesaṃ vitakkānaṃ vitakkasaṅkhārasanthānaṃ manasikaroto ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā . . . samādhiyati. 
Seyyathā pi bhikkhave puriso sīghaṃ gaccheyya, tassa evamassa: kin-nu kho ahaṃ sīghaṃ gacchāmi, yan-nūnāhaṃ saṇikaṃ gaccheyyan-ti, so saṇikaṃ gaccheyya, tassa evamassa: kin-nu kho ahaṃ saṇikaṃ gacchāmi, yan-nūnāhaṃ tiṭṭheyyan-ti, so tiṭṭheyya, tassa evam-assa: kin-nu kho ahaṃ ṭhito, yan-nūnāhaṃ nisīdeyyan-ti, so nisīdeyya, tassa evam-assa: kin-nu kho ahaṃ nisinno, yan-nūnāhaṃ nipajjeyyan-ti, so nipajjeyya, evaṃ hi so bhikkhave puriso oḷārikaṃ oḷārikaṃ iriyāpathaṃ abhinivajjetvā sukhumaṃ sukhumaṃ iriyāpathaṃ kappeyya; evam-eva kho bhikkhave tassa ce bhikkhuno tesam-pi vitakkānaṃ . . . samādhiyati. 
Tassa ce bhikkhave bhikkhuno tesam-pi vitakkānaṃ vitakkasaṅkhārasanthānaṃ manasikaroto uppajjant’ eva pāpakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhitabbaṃ abhinippīḷetabbaṃ abhi-(121)santāpetabbaṃ; tassa dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā ch. pi d. pi m. 
pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā . . . 
samādhiyati. 
Seyyathā pi bhikkhave balavā puriso dubbalataraṃ purisaṃ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evam-eva kho bhikkhave tassa ce bhikkhuno tesam-pi vitakkānaṃ vitakkasaṅkhārasanthānaṃ manasikaroto uppajjant’ eva pāpakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhitabbaṃ abhinippīḷetabbaṃ abhisantāpetabbaṃ, tassa dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā ajjhattam-eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Yato kho bhikkhave bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā dhammā ch. pi d. pi m. pi, tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā ajjhattam-eva cittam santiṭṭhati sannisīdati ekodihoti samādhiyati; tesam-pi vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā . . . samādhiyati; tesam-pi vitakkānaṃ asati-amanasikāraṃ āpajjato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā . . . samādhiyati; tesam-pi vitakkānaṃ vitakkasaṅkhārasanthānaṃ manasikaroto ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā . . . samādhiyati; dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā ajjhattam-eva cittaṃ santiṭṭhati sannisīdati ekodi-(122)hoti samādhiyati; ayaṃ vuccati bhikkhave bhikkhu vasī vitakkapariyāyapathesu, yaṃ vitakkaṃ ākaṅkhissati taṃ vitakkaṃ vitakkessati, yaṃ vitakkaṃ n’ ākaṅkhissati na taṃ vitakkaṃ vitakkessati; acchecchi taṇhaṃ, vāvattayi saṃyojanaṃ, sammā mānābhisamayā antam-akāsi dukkhassāti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
VITAKKASANTHĀNASUTTAṂ DASAMAṂ 
SĪHANĀDAVAGGO DUTIYO.