You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > fulltext
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
uṣā vā aśvasya medhyasya śiraḥ | sūryaś cakṣur vātaḥ prāṇo vyāttam agnir vaiśvānaraḥ saṃvatsara ātmāśvasya medhyasya | dyauḥ pṛṣṭham antarikṣam udaraṃ pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāni | ūvadhyaṃ sikatāḥ sindhavo gudā yakṛc ca klomānaś ca parvatā oṣadhayaś ca vanaspatayaś ca lomāni | udyan pūrvārdho nimlocañ jaghanārdhaḥ | yad vijṛmbhate tad vidyotate | yad vidhūnute tat stanayati | yan mehati tad varṣati | vāg evāsya vāk || 
سر آن اسب پك ، صبح و چشم او ، آفتاب - وپرن او ، بآد - ودهن کشادهء او ، اتش پشوانر یعنی حرارت غریزی که در کل عالم است - و بدن او ، یکسال تمام - وپشتاو ، بهشت - وشکم او ، فضاء - وسم او ، این زمین - پهلوهای او ، جهات - واستخوانهای او . پهلوی کنجهای جهات واعضای باقیماندهء او، فصلها - ومفصل او که جاهای پیوند آن است ، ماهها وضف ماهها که آن را پچهه گوبند - وپاهای او ، شب وروز و شب وروزچهارقسم است : اول شب وروز برهما ، دوم شب وروز فرشته ها ، سوم شب وروزعالم ارواح ، چهارم ، شب وروز آدمیان - این چهار قسم ، چهار پای او - واتخوانهای باقی او ، ستاره های ثابت که بیست وهشت منزل ماه است که آنرا سال قمری مئگویند - و گوشت او ، ابر - وغذای او ، ریگ - ور گهای او ، دریا ها - وجگر وسیرز او ، کوهها - وپشم او ، سبزه ها - وموهای او ، درختها - نسف پیش بدن او ، نسف اول روز - ونسف آخر بدن او ، نسف آخر روز - وخمیازهء او ، درخشیدن برق - وتکانیدان او ، غرش ابر - وشاش او باران - وشیههءاو ، گوبائ . 
1 Caput illius equi, purum manè est: et oculus ejus, sol: et pran ejus, ventus: [et] os apertum ejus, ignis beschvanr; id est, calor naturalis, qui in omni mundo est: et corpus ejus, unus annus perfectum (integer): et dorsum ejus, behescht (paradisus): et venter ejus, fezza (atmosphera): et ungulus ejus, hæc terra: et latus [ejus], djehat: et ossa ejus letaris, anguli τοῦ djehat: et membra reliqua manentia ejus, tempestate (anni): et articuli ejus, quòd, loci τοῦ conjungere est (astringere est, quibus membra simul cinjunguntur), et menses, medietates mensium (semimenes); quòd illos (semimenses) patscheh dicunt: pedes ejus, nox et dies: [et] nox et dies quatuor divisionum (specierum) est; prima, nox et dies τοῦ Brahma; secunda, nox et dies τῶν fereschtehha; tetia, nox et dies mundi animarum patrum; quarta, nox et dies hominum: hæ quatuor divisiones (species), quilibet quatuor pedes ejus (sunt): ett ossa reliqua ejus, stellæ firmæ (fixæ), quod viginti et octo (28) mansiones lunæ, est, quod illid annum lunarem dicunt: et caro ejus, nubis: et alimentum ejus, arena: et venæ ejus, maria: et jecur et splen ejus, montes: et pili ejus, viridia (herbæ, plantæ): et capilli ejus, arbores: et medietas anterior corporis ejus, medietas prima dici: et medietas posterior corporis ejus: medietas posterior dici et oscitatio ejus, τὸ coruscare fulgur: et τὸ spumare ejus, rugitus nubis (fragor tonitru): et urina ejus, pluvia: et hinnitus ejus, loquela: 
FIRST BRÂHMANA
1. Verily the dawn is the head of the horse which is fit for sacrifice, the sun its eye, the wind its breath, the mouth the Vaisvânara fire, the year the body of the sacrificial horse. Heaven is the back, the sky the belly, the earth the chest, the quarters the two sides, the intermediate quarters the ribs, the members the seasons, the joints the months and half-months, the feet days and nights, the bones the stars, the flesh the clouds. The half-digested food is the sand, the rivers the bowels, the liver and the lungs the mountains, the hairs the herbs and trees. As the sun rises, it is the forepart, as it sets, the hindpart of the horse. When the horse shakes itself, then it lightens; when it kicks, it thunders; when it makes water, it rains; voice is its voice. 
uṣā iti, brāhmo muhūrta uṣāḥ | vaiśabdaḥ smaraṇārthaḥ prasiddhaṃ kālaṃ smārayati | śiraḥ prādhānyāt | śiraśca pradhānaṃ śarīrāvayavānām | aśvasya medhyasya medhārhasyayajñiyasyopāḥ śiraḥ iti sambandhaḥ | karmāṅgasya paśoḥ saṃskartavyatvāt kālādidṛṣṭayaḥ śira ādiṣu kṣipyante | prājāpatyatvaṃ ca prajāpatidṛṣṭyadhyāropaṇāt | kālalokadevatātvādhyāropaṇaṃ ca prajāpatitvakaraṇaṃ paśoḥ | evaṃrūpo hi prajāpatiḥ, viṣṇatvādikaraṇamiva pratimādau | sūryaścakṣuḥ śiraso 'nantaratvāt sūryādhidaivatatvācca | vātaḥ prāṇo vāyusvābhāvyāt | vyāttaṃ vivṛtaṃ mukhamagnirvaiśvānararḥ | vaiśvānara ityagnerviśeṣaṇarm | vaiśvānaro nāmāgnirvivṛtaṃ mukhamityartho mukhasyāgnidaivatatvāt | saṃvatsara ātmā, saṃvatsaro dvādaśamāsastrayodaśamāso vā,ātmāśarīram | kālāvayavānāṃ ca saṃvatsaraḥ śarīraṃ cātmā "madhyaṃ hyaṣāmaṅgānāmātmā"iti śruteḥ | aśvasya medhyasyeti sarvatrānupaṅgārthaṃ punarvacanam | dyauḥ pṛṣṭhamūrdhvatvasāmānyāt | antarikṣamudaraṃ suṣiratvasāmānyāt pṛthivī pājasyaṃ pādasyaṃ pājasyamiti varṇavyatyayena, pādāsanasthānamityarthaḥ | diśaścatasro 'pi pārśve pārśvena diśāṃ sambandhāt | pārśvayordiśāṃ ca saṅkhyāvaiṣamyādayuktamiti cenna, sarvamukhatvopapatteraśvasya pārśvābhyāmeva sarvadiśāṃ sambandhādadoṣaḥ | avāntaradiśa āgneyyādyāḥ parśavaḥ pārśvāsthīni | ṛtavo 'ṅgāni saṃvatsarāvayavatvādaṅgasādharmyāt | ahorātrāṇi pratiṣṭhāḥ | bahuvacanāt prājāpatyadaivapitryamānuṣāṇi, pratiṣṭhāḥ pādāḥ pratitiṣṭhatyetairiti | ahorātrairhi kālātmā pratitiṣṭhatyaśvasya pādaiḥ | nakṣatrāṇyasthīni śuklatvasāmānyāt | nabho nabhaḥsthā meghā antarīkṣasyodaratvokteḥ, māṃsānyudakarudhirasecanasāmānyāt | ūvadhyaṃ udarasthamardhajīrṇamaśanaṃ sikatā viśliṣṭāvayavatvasāmānyāt | sindhavaḥ syandanasāmānyannadyo gudā nāḍyo bahuvacanācca | yakṛccaklomānaśca hṛdayasyādhasthāddakṣiṇottarau māṃsakhaṇḍau | klomāna iti nityaṃ bahuvacanamekasminneva | parvatāḥ kāṭhinyāducchritatvācca | oṣadhayaśca kṣudrāḥ sthāvarā vanaspatayo mahānto lomāni keśāśca yathāsambhavam | udyannudgacchanbhavati savitā āmadhyāhnādaśvasya pūrvārdho nāmerūrdhvamityarthaḥ | nimlocannastaṃ yannāmadhyāhnājjaghanārdho 'parārdhaḥ pūrvāparatvasādharmyāt |
yadvijṛmbhate gātrāṇi vināmayati vikṣipati tadvidyotate vidyotanaṃ mukhaghanavidāraṇasāmānyāt |
yadvidhūnute gātrāṇi kampayati tatstanayati garjanaśabdhasāmānyāt |
yanmehati mūtraṃ karotyaśvastadvarṣati varṣaṇaṃ tat secanasāmānyāt |
vāgeva śabda evāsyāśvasya vāgiti, nātra kalpanetyarthaḥ || 1 ||
aharvā iti | sāvarṇarājatau mahimākhyau grahāvaśvasyāgrataḥ pṛṣṭhataśca sthāpyete tadviṣayamidaṃ darśanam-- 
ahar vā aśvaṃ purastān mahimānvajāyata | tasya pūrve samudre yoniḥ | rātrir enaṃ paścān mahimānvajāyata | tasyāpare samudre yonir | etau vā aśvaṃ mahimānāv abhitaḥ sambabhūvatuḥ | hayo bhūtvā devān avahad vājī gandharvān arvāsurān aśvo manuṣyān | samudra evāsya bandhuḥ samudro yoniḥ || 
et vas aureum, quod, priùs á τῷ occidere equum, paratum faciunt, lumen diei: et locus τοῦ et locus τοῦ custoditum habere (ubi custodiunt) illud vas, mare orientis: et vas argenteum, quod post à τῷ occidere equum, paratum faciunt, lumen (100) noctis: et locus τοῦ custoditum habere illud vas, mare occidentis: et hæc ambo vasa antè et post equum sempøer stant (sunt).
Et equus Arabs (aarabi), quòd, cum respectu (ad) velocem itum, quem thï2 (celerem equum) dicunt, ad mansionem faciens pervenire τοὺς Fereschtehha est: Arabs (tadji) natura (substantia, genus) equi Persæ (Earaki) est, ad mansionem pervenire faciens, τοὺς kandherbha est: et usbek (asbakeh), natura equi tadji lenti (depravati) est, ad mansionem pervenire faciens, τοὺς djenian est: et ascho, quod natura equi Turcæ (Tarki) est, ad mansionem faciens pervenirre homines est. Et unus equus (est), qui has quatuor actiones facit, et cum respectu (ad, propter) quatuor divisiones (species) equitum, quatuor nomina nactus est.
Et locus τοῦ manere hunc equum, maha samandr (magnum mare) est, quod significatio è (per) maha âkasch, [id est,] pram âtma est: quod (nam) ex ipso sicut equum meditando imaginatus (tasswer kardeh), omnes res formam suam (esse) ut scivit, et τὸν âtma mare (esse) imaginatus, seipsum in illo âtma deletum (erasum) sciat: hoc est aschomideh djak; id est, korban (sacrificium) equi.
Absolutum fit τὸ ascho Brahmen: et Brahmen, cum (in) signifactione, narratio (historia) equi. 
2. Verily Day arose after the horse as the (golden) vessel, called Mahiman (greatness), which (at the sacrifice) is placed before the horse. Its place is in the Eastern sea. The Night arose after the horse as the (silver) vessel, called Mahiman, which (at the sacrifice) is placed behind the horse. Its place is in the Western sea. Verily, these two vessels (or greatnesses) arose to be on each side of the horse. As a racer he carried the Devas, as a stallion the Gandharvas, as a runner the Asuras, as a horse men. The sea is its kin, the sea is its birthplace. 
ahaḥ sauvarṇo graho dīptisāmānyādvai | aharaśvaṃ purastānmahimānvajāyateti katham? aśvasya prajāpatitvāt | prajāpatirhyādityādilakṣaṇo 'hnā lakṣyate | aśvaṃ lakṣayitvājāyata sauvarṇo mahimā graho vṛkṣamanu vidyotate vidyuditi yadvat | tasya grahasya pūrve pūrvaḥ samudre samudro yonirvibhaktivyatyayena | yonirityāsādanasthānam | tathā rātrī rājate graho varṇasāmānyājjaghanyatvasāmānyādvā | enamaśvaṃ paścātpṛṣṭato mahimānvajāyata, tasyāpare samudre yoniḥ | mahimā mahattvāt | aśvasya hi vibhūtireṣā yatsauvarṇo rājataśca grahāvubhayataḥ sthāpyete | tāvetau vai mahimānau mahimākhyau grahāvaśvamabhitaḥ sambabhūvaturuktalakṣaṇāveva sambhūtau | itthamasāvaśvo mahatvayukta iti punarvacanaṃ stutyartham | tathā ca hayo bhūtvetyādi stutyarthameva | hayo hinotergatikarmaṇo viśiṣṭagatirityarthaḥ | jātaviśeṣo vā | devānavahad devatvamagamayatprajāpatitvāt | devānāṃ vā voḍhābhavat | natu nindaiva vāhanatvam | naiṣa doṣaḥ, vāhanatvaṃ svābhāvikamaśvasya | svābhāvikatvāducchrāyaprāptirdevādisambandho 'śvasyeti stutirevaiṣā | tathā vājyādayo jātiviśeṣāḥ | vājī bhūtvā gandharvānavahadityanuṣaṅgaḥ | tathārvā bhūtvāsurān | aśvo bhūtvā manuṣyān |
samudra eveti paramātmā bandhubandhanaṃ badhyate 'sminniti |
samudro yoniḥ kāraṇamutpattiṃ prati |
evamasau śuddhayoniḥ śuddhasthitiriti stūyate |
apsu yonirvā aśvaḥ iti śruteḥ prasiddha eva vā samudro yoniḥ || 2 ||
iti prathamādhyāye prathamamaśvamedhabrāhmaṇam || 1 ||
athāgneraśvamedhopayogikasyotpattirucyate | tadviṣayadarśanavivakṣayaivotpattiḥ stutyarthā | 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login