You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > fulltext
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
janako ha vaideha āsāṃ cakre | atha ha yājñavalkya āvavrāja | taṃ hovāca -- yājñavalkya kim artham acārīḥ paśūn icchan aṇvantānīti | ubhayam eva saṃrāḍ iti hovāca || 
FIRST BRÂHMANA
1. When Ganaka Vaideha was sitting (to give audience), Yâgñavalkya approached, and Ganaka Vaideha said: 'Yâgñavalkya, for what object did you come, wishing for cattle, or for subtle questions 1?'
Yâgñavalkya replied: 'For both, Your Majesty; 
janako ha vaideha āsāñcakre āsanaṃ kṛtavānāsthāyikāṃ dattavānityarthaḥ, darśanakāmebhyo rājñaḥ |
atha ha tasminnavasare yājñavalkyaḥ āvavrāja-āgatavānātmano yogakṣemārtham, rājño vā vivadiṣāṃ dṛṣṭvānugrahārtham |
tamāgataṃ yajñavalkyaṃ yathāvat pūjāṃ kṛtvovāca hoktavāñjanakaḥ he yājñavalkya kimartham acārīḥ-āgato 'si? kiṃ paśūnicchan punarapi, āhosvidaṇvantān sūkṣmāntān sūkṣmavastunirṇayāntān praśnān mattaḥ śrotumicchanniti |
ubhayameva paśūn praśnāṃśca he samrāṭ-samrāḍiti vājapeyayājino liṅgam ; yaśca ājñayā rājyaṃ praśāsti, samrāṭ ; tasyā mantraṇaṃ he samrāḍiti ; samastasya vā bhāratasya varṣasya rājā ||4,1.1|| 
yat te kaścid abravīt tac chṛṇavāmeti | abravīn me jitvā śailiniḥ -- vāg vai brahmeti | yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tac chailinir abravīd vāg vai brahmeti | avadato hi kiṃ syād iti | abravīt tu te tasyāyatanaṃ pratiṣṭhām | na me 'bravīd iti | ekapād vā etat samrāḍ iti | sa vai no brūhi yājñavalkya | vāg evāyatanam ākāśaḥ pratiṣṭhā prajñety enad upāsīta | kā prajñatā yājñavalkya | vāg eva samrāḍ iti hovāca | vācā vai samrāḍ bandhuḥ prajñāyate | ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni vācaiva saṃrāṭ prajñāyante | vāg vai samrāṭ paramaṃ brahma | nainaṃ vāg jahāti | sarvāṇy enaṃ bhūtāny abhikṣaranti | devo bhūtvā devān apyeti | ya evaṃ vidvān etad upāste | hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ | sa hovāca yājñavalkyaḥ -- pitā me 'manyata nānanuśiṣya hareteti || 
2. 'Let us hear what anybody may have told you.' Ganaka Vaideha replied: 'Gitvan Sailini told me that speech (vâk) is Brahman.'
Yâgñavalkya said: 'As one who had (the benefit of a good) father, mother, and teacher might tell, so did Sailini tell you, that speech is Brahman; for what is the use of a dumb person? But did he tell you the body (âyatana) and the resting-place (pratishthâ) of that Brahman?' Ganaka Vaideha said: 'He did not tell me.'
Yâgñavalkya said: 'Your Majesty, this (Brahman) stands on one leg only.' Ganaka Vaideha said: 'Then tell me, Yâgñavalkya.'
Yâgñavalkya said: 'The tongue is its body, ether its place, and one should worship it as knowledge.' Ganaka Vaideha said: 'What is the nature of that knowledge?'
Yâgñavalkya replied: 'Your Majesty, speech itself (is knowledge). For through speech, Your Majesty, a friend is known (to be a friend), and likewise the Rig-Veda, Yagur-veda, Sâma-veda, the Atharvâṅgirasas, the Itihâsa (tradition), Purâna-vidyâ (knowledge of the past), the Upanishads, Slokas (verses), Sûtras (rules), Anuvyâkhyânas and Vyâkhyânas (commentaries, &c.); what is sacrificed, what is poured out, what is (to be) eaten and drunk, this world and the other world, and all creatures. By speech alone, Your Majesty, Brahman is known, speech indeed, O King, is the Highest Brahman. Speech does not desert him who worships that (Brahman) with such knowledge, all creatures approach him, and having become a god, he goes to the gods.' Ganaka Vaideha said: 'I shall give you (for this) a thousand cows with a bull as big as an elephant.'
Yâgñavalkya said: 'My father was of opinion that one should not accept a reward without having fully instructed a pupil.' 
kintu yatte tubhyaṃ kaścidabravīdācāryo 'nekācāryo 'nekācāryasevī hi bhavāṃstacchṛṇavāmeti | itara āha - abravadīduktavānme mamā'cāryo jitvā nāmataḥ śilinasyāpatyaṃ śailinirvāgvai brahmeti vāgdevatā brahmeti | āhetapo yathā mātṛmānmātā yasya vidyate putrasya samyaganuśāstryanuśāsanakartrī sa mātṛmān | ata ūrdhvaṃ pitā yasyānuśāstā sa pitṛmān | upanayanādūrdhvamā samāvartanādācāryo yasyānuśāstā sa ācāryavān | evaṃ śuddhitrayahetusaṃyuktaḥ sa sādhādācāryaḥ svayaṃ na kadācidapu prāmāṇādvyabhicarati sa yathā brūyācchiṣyāya tathāsau jitvā śailiniruktavānvāgvai brahmeti | avadato hi kiṃ syāditi | na hi mūkasyehārthamamutrārthaṃ vā kiñcana syāt | kintvabravīduktavāste tubhyaṃ tasya brahmaṇa āyatanaṃ pratiṣṭhāṃ ca | āyatanaṃ nāma śarīram | pratiṣṭhā triṣvapi kāleṣu ya āśrayaḥ | āhetaro na me 'bravīditi | itara āha-yadyevamekapādvā etadekaḥ pādo yasya brahmaṇastadidamekapādbrahma tribhiḥ pādaiḥ śūnyamupāsyamānamapi na phalāya bhavatītyarthaḥ | yadyevaṃ sa tvaṃ vidvānsanno 'smabhyaṃ brūhi he yājñavalkyeti | sa cā'ha-vāgevā'yatanaṃ vāgdevasya brahmaṇo vāgeva karaṇamāyatanaṃ śarīramākāśo 'vyākṛtākhyaḥ pratiṣṭhotpattisthitilayakāleṣu | prajñetyenadupāsīta prajñetīyamupaniṣadbrahmaṇaścaturthaḥ pādaḥ prajñeti kṛtvainadbrahmopāsīta | kā prajñatā yājñavalkya ki svayameva prajñota prajñānimittam | yathā'yatanapratiṣṭhe brahmaṇo vyatirikte tadvatkim | na, katha tarhi, vāgeva samrāḍiti hovāca vāgeva prajñeti hovācoktavānna vyatiriktā prajñāti | kathaṃ punarvāgeva prajñeti, ucyate-vācā vai samrāḍbandhuḥ prajñāyate 'smākaṃ bandhurityukte prajñāyakate bandhustathargvaidādi | iṣṭaṃ yāganimitta dharmajātaṃ hutaṃ homanimittaṃ ca | āśitamannadānimittaṃ pāyitaṃ pānadānanimittamayaṃ ca loka idaṃ ca janma paraśca lokaḥ pratipattavyaṃ ca janma sarvāṇi ca bhūtāni vācaiva samrāṭprajñāyante 'to vāgvaisamrāṭparamaṃ brahma nānaṃ yathoktabrahmavidaṃ vāgjahāti |
sarvāṇyenaṃ bhūtānyabhikṣaranti balidānādibhiriha |
devo bhūtvā punaḥ śarīrapātottarakālaṃ devānapyetyapigacchati ya evaṃ vidvānetadupāste vidyāniṣkriyārthaṃ hastitulya ṛṣabho hastyṛṣabho yasmingosahasretaddhastṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ |
sa hovāca yājñavalkyaḥ |
ananuśiṣya śiṣyaṃ kṛtārthamakṛtvā śiṣyāddhanaṃ na hareteti me mama pitāmanyata mamāpyayamevābhiprāyaḥ ||4,1.2|| 
yad eva te kaścid abravīt tac chṛṇavāmeti | abravīn ma udaṅkaḥ śaulbāyanaḥ | prāṇo vai brahmeti | yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tac chaulbāyano 'bravīt prāṇo vai brahmeti | aprāṇato hi kiṃ syād iti | abravīt tu te tasyāyatanaṃ pratiṣṭhām | na me 'bravīd iti | ekapād vā etat samrāḍ iti | sa vai no brūhi yājñavalkya | prāṇa evāyatanam ākāśaḥ pratiṣṭhā | priyam ity enad upāsīta | kā priyatā yājñavalkya | prāṇa eva samrāḍ iti hovāca | prāṇasya vai samrāṭ kāmāyāyājyaṃ yājayati | apratigṛhyasya pratigṛhṇāti | api tatra vadhāśaṅkā bhavati yāṃ diśam eti prāṇasyaiva samrāṭ kāmāya | prāṇo vai samrāṭ paramaṃ brahma | nainaṃ prāṇo jahāti | sarvāṇy enaṃ bhūtāny abhikṣaranti | devo bhūtvā devān apyeti | ya evaṃ vidvān etad upāste | hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehah | sa hovāca yājñavalkyaḥ -- pitā me 'manyata nānanuśiṣya hareteti || 
3. Yâgñavalkya said: 'Let us hear what anybody may have told you.' Ganaka Vaideha replied: 'Udaṅka Saulbâyana told me that life (prâna) is Brahman.'
Yâgñavalkya said: 'As one who had (the benefit of a good) father, mother, and teacher might tell, so did Udaṅka Saulbâyana tell you that life is Brahman; for what is the use of a person without life? But did he tell you the body and the resting-place of that Brahman?' Ganaka Vaideha said: 'He did not tell me.'
Yâgñavalkya said: 'Your Majesty, this (Brahman) stands on one leg only.' Ganaka Vaideha said: 'Then tell me, Yâgñavalkya.'
Yâgñavalkya said: 'Breath is its body, ether its place, and one should worship it as what is dear.' Ganaka Vaideha said: 'What is the nature of that which is dear?'
Yâgñavalkya replied: 'Your Majesty, life itself (is that which is dear);' because for the sake of life, Your Majesty, a man sacrifices even for him who is unworthy of sacrifice, he accepts presents from him who is not worthy to bestow presents, nay, he goes to a country, even when there is fear of being hurt, for the sake of life. Life, O King, is the Highest Brahman. Life does not desert him who worships that (Brahman) with such knowledge, all creatures approach him, and having become a god, he goes to the gods.' Ganaka Vaideha said: 'I shall give you (for this) a thousand cows with a bull as big as an elephant.'
Yâgñavalkya said: 'My father was of opinion that one should not accept a reward without having fully instructed a pupil.' 
yadeva te kaścidabravīdudaṅko nāmataḥ śulbasyāpatyaṃ śaulbasyāpatyaṃ śaulbāyano 'bravītprāṇo vai brahmeti prāṇo vāyurdevatā pūrvavat |
prāṇa evā'yanamākāśaḥ pratiṣṭhopaniṣatpriyamityenadupāsīta |
kathaṃ punaḥ priyatvaṃ, prāṇasya vai he samrāṭkāmāya prāṇasyārthāyāyājyaṃ yājayati patitādikamapyapratigṛhyasyāpyugrādeḥ pratigṛhṇātyapi tatra tasyāṃ diśi vadhanimittamāśaṅkaṃ vadhāśaṅketyartho yāṃ diśameti taskarādyākīrṇāṃ ca tasyāṃ diśi ba dhāśahkā taccaitatsarvaṃ prāṇasya priyatve bhavati prāṇasyaiva samrāṭkāmāya |
tasmātprāṇo vai samrāṭparamaṃ brahma nainaṃ prāṇo jahāti |
samānamanyat ||4,1.3|| 
yad eva te kaścid abravīt tac chṛṇavāmeti | abravīn me barkur vārṣṇaḥ | cakṣur vai brahmeti | yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tad vārṣṇo 'bravīc cakṣur vai brahmeti | apaśyato hi kiṃ syād iti | abravīt tu te tasyāyatanaṃ pratiṣṭhām | na me 'bravīd iti | ekapād vā etat samrāḍ iti | sa vai no brūhi yājñavalkya | cakṣur evāyatanam ākāśaḥ pratiṣṭhā | satyam ity etad upāsīta | kā satyatā yājñavalkya | cakṣur eva samrāḍ iti hovāca | cakṣuṣā vai samrāṭ paśyantam āhur adrākṣīr iti | sa āhādrākṣam iti tat satyaṃ bhavati | cakṣur vai samrāṭ paramaṃ brahma | nainam cakṣur jahāti | sarvāṇy enaṃ bhūtāny abhikṣaranti | devo bhūtvā devān apyeti | ya evaṃ vidvān etad upāste | hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ | sa hovāca yājñavalkyaḥ -- pitā me 'manyata nānanuśiṣya hareteti || 
4. Yâgñavalkya said: 'Let us hear what anybody may have told you.' Ganaka Vaideha replied: 'Barku Vârshna told me that sight (kakshus) is Brahman.'
Yâgñavalkya said: 'As one who had (the benefit of a good) father, mother, and teacher might tell, so did Barku Vârshna tell you that sight is Brahman; for what is the use of a person who cannot see? But did he tell you the body and the resting-place of that Brahman?' Ganaka Vaideha said: 'He did not tell me.'
Yâgñavalkya said: 'Your Majesty, this (Brahman) stands on one leg only.' Ganaka Vaideha said: 'Then tell me, Yâgñavalkya.'
Yâgñavalkya said: 'The eye is its body, ether its place, and one should worship it as what is true.' Ganaka Vaideha said: 'What is the nature of that which is true?'
Yâgñavalkya replied: 'Your Majesty, sight itself (is that which is true); for if they say to a man who sees with his eye, "Didst thou see?" and he says, "I saw," then it is true. Sight, O King, is the Highest Brahman. Sight does not desert him who worships that (Brahman) with such knowledge, all creatures approach him, and having become a god, he goes to the gods.' Ganaka Vaideha said: 'I shall give you (for this) a thousand cows with a bull as big as an elephant.'
Yâgñavalkya said: 'My father was of opinion that one should not accept a reward without having fully instructed a pupil.' 
yadeva te kaścidbarkuriti nāmato vṛṣṇasyāpatyaṃ vārṣṇaścakṣurvai brahmetyādityo devatā cakṣuṣyupaniṣatsatyam | yasmācchrotreṇa śrutamanṛtamapi syānna tu cakṣuṣā dṛṣṭam |
tasmādvai samrāṭpaśyantamāhuradrākṣīstvaṃ hastinamiti sa cedadrākṣamityāhatatsatyameva bhavati |
yastvanyau brūyadahamaśrauṣamiti |
tadvyabhicarati |
yattu cakṣuṣā dṛṣṭaṃ tadavyabhicāritvātsatyameva bhavati ||4,1.4|| 
yad eva te kaścid abravīt tac chṛṇavāmeti | abravīn me gardabhīvipīto bhāradvājaḥ | śrotraṃ vai brahmeti | yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tad bhāradvājo 'bravīc chrotraṃ vai brahmeti | aśṛṇvato hi kiṃ syād iti | abravīt tu te tasyāyatanaṃ pratiṣṭhām | na me 'bravīd iti | ekapād vā etat samrāḍ iti | sa vai no brūhi yājñavalkya | śrotram evāyatanam ākāśaḥ pratiṣṭhānantam ity enad upāsīta | kānantatā yājñavalkya | diśa eva samrāḍ iti hovāca | tasmād vai samrāḍ api yāṃ kāñca diśaṃ gacchati naivāsyā antaṃ gacchati | anantā hi diśaḥ | diśo vai samrāṭ śrotram | śrotraṃ vai samrāṭ paramaṃ brahma | nainaṃ śrotraṃ jahāti | sarvāṇy enaṃ bhūtāny abhikṣaranti | devo bhūtvā devān apyeti | ya evaṃ vidvān etad upāste | hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ | sa hovāca yājñavalkyaḥ -- pitā me 'manyata nānanuśiṣya hareteti || 
5. Yâgñavalkya said: 'Let us hear what anybody may have told you.' Ganaka Vaideha replied: 'Gardabhîvibhîta Bhâradvâga told me that hearing (sruta) is Brahman.'
Yâgñavalkya said: 'As one who had (the benefit of a good) father, mother, and teacher might tell, so did Gardabhîvibhîta Bhâradvâga tell you that hearing is Brahman; for what is the use of a person who cannot hear? But did he tell you the body and the resting-place of that Brahman?' Ganaka Vaideha said: 'He did not tell me.'
Yâgñavalkya said: 'Your Majesty, this (Brahman) stands on one leg only.' Ganaka Vaideha said: 'Then tell me, Yâgñavalkya.'
Yâgñavalkya said: 'The ear is its body, ether its place, and we should worship it as what is endless.' Ganaka Vaideha said: 'What is the nature of that which is endless?'
Yâgñavalkya, replied: 'Your Majesty, space (disah) itself (is that which is endless), and therefore to whatever space (quarter) he goes, he never comes to the end of it. For space is endless. Space indeed, O King, is hearing, and hearing indeed, O King, is the Highest Brahman. Hearing does not desert him who worships that (Brahman) with such knowledge, all creatures approach him, and having become a god, he goes to the gods.' Ganaka Vaideha said: 'I shall give you (for this) a thousand cows with a bull as big as an elephant.'
Yâgñavalkya said: 'My father was of opinion that one should not accept a reward without having fully instructed a pupil.' 
yadeva te gardabhīvipīta iti nāmato bhāradvājo gotrataḥ śrotraṃ vai brahmeti | śrotre digdevatānanta ityenadupāsīta | kānantatā śrotrasya | diśa eva śrotrasyā'nantyaṃ yasmāttasmādvai samrāṭprācīmudīcāṃ vā yāṃ kāñcidapi diśaṃ gacchati naivāsyā antaṅgacchati kañcidapu |
ato 'nantā hi diśaḥ |
diśo vai samrāṭśrotram |
tasmāddigānantyameva śrotrasyā |
ṣa'nantyam ||4,1.5|| 
yad eva te kaścid abravīt tac chṛṇavāmeti | abravīn me satyakāmo jābālaḥ -- mano vai brahmeti | yathā mātṛmān pitṛmān ācāryavān brūyāt tathā taj jābālo 'bravīn mano vai brahmeti | amanaso hi kiṃ syād iti | abravīt tu te tasyāyatanaṃ pratiṣṭhām | na me 'bravīd iti | ekapād vā etat samrāḍ iti | sa vai no brūhi yājñāvalkya | mana evāyatanam ākāśaḥ pratiṣṭhānanda ity enad upāsīta | kānandatā yājñavalkya | mana eva samrāḍ iti hovāca manasā vai samrāṭ striyam abhi hāryati tasyāṃ pratirūpaḥ putro jāyate | sa ānandaḥ | mano vai samrāṭ paramaṃ brahma | nainaṃ mano jahāti | sarvāṇy enaṃ bhūtāny abhikṣaranti | devo bhūtvā devān apyeti | ya evaṃ vidvān etad upāste | hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ | sa hovāca yājñavalkyaḥ -- pitā me 'manyata nānanuśiṣya hareteti || 
6. Yâgñavalkya said: 'Let us hear what anybody may have told you.' Ganaka Vaideha replied: 'Satyakâma Gâbâla told me that mind (manas) is Brahman.'
Yâgñavalkya said: 'As one who had (the benefit of a good) father, mother, and teacher might tell, so did Satyakâma Gâbâla tell you that mind is Brahman; for what is the use of a person without mind? But did he tell you the body and the resting-place of that Brahman?' Ganaka Vaideha said: 'He did not tell me.'
Yâgñavalkya said: 'Your Majesty, this (Brahman) stands on one leg only.' Ganaka Vaideha said: 'Then tell me, Yâgñavalkya.'
Yâgñavalkya said: 'Mind itself is its body, ether its place, and we should worship it as bliss.' Ganaka Vaideha said: 'What is the nature of bliss?'
Yâgñavalkya replied: 'Your Majesty, mind itself; for with the mind does a man desire a woman, and a like son is born of her, and he is bliss. Mind indeed, O King, is the Highest Brahman. Mind does not desert him who worships that (Brahman) with such knowledge, all creatures approach him, and having become a god, he goes to the gods.' Ganaka Vaideha said: 'I shall give you (for this) a thousand cows with a bull as big as an elephant.'
Yâgñavalkya said: 'My father was of opinion that one should not accept a reward without having fully instructed a pupil.' 
satyakāma iti nāmato jabālāyā apatyaṃ jābālaḥ |
candramā manasi devatā |
ānanda ityupaniṣati |
yasmānmana evā'nandastasmānmanasā vai samrāṭastriyamabhikāmayamāno 'bhihāryate prārthayata ityarthaḥ |
tasmādyāṃ striyamabhikāmayamāno 'bhihāryate tasyāṃ pratirūpo 'nurūpaḥ putro jāyate sa ānandahetuḥ sa yena manasā nirvartyate tanmana ānandaḥ ||4,1.6|| 
yad eva te kaścid abravīt tac chṛṇavāmeti | abravīn me vidagdhaḥ śākalyaḥ | hṛdayaṃ vai brahmeti | yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tac chākalyo 'bravīd dhṛdayaṃ vai brahmeti | ahṛdayasya hi kiṃ syād iti | abravīt tu te tasyāyatanaṃ pratiṣṭhām | na me 'bravīd iti | ekapād vā etat samrāḍ iti | sa vai no brūhi yājñavalkya | hṛdayam evāyatanam ākāśaḥ pratiṣṭhā | sthitir ity enad upāsīta | kā sthititā yājñavalkya | hṛdayam eva samrāḍ iti hovāca | hṛdayaṃ vai samrāṭ sarveṣāṃ bhūtānām āyatanam | hṛdayaṃ vai samrāṭ sarveṣāṃ bhūtānāṃ pratiṣṭhā | hṛdaye hy eva samrāṭ sarvāṇi bhūtāni pratiṣṭhitāni bhavanti | hṛdayaṃ vai samrāṭ paramaṃ brahma | nainaṃ hṛdayaṃ jahāti | sarvāṇy enaṃ bhūtāny abhikṣaranti | devo bhūtvā devān apyeti | ya evaṃ vidvān etad upāste | hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ | sa hovāca yājñavalkyaḥ -- pitā me 'manyata nānanuśiṣya hareteti || 
7. Yâgñavalkya said: 'Let us hear what anybody may have told you.' Ganaka Vaideha replied: 'Vidagdha Sâkalya told me that the heart (hridaya) is Brahman.'
Yâgñavalkya said: 'As one who had (the benefit of a good) father, mother, and teacher might tell, so did Vidagdha Sâkalya tell you that the heart is Brahman; for what is the use of a person without a heart? But did he tell you the body and the resting-place of that Brahman?' Ganaka Vaideha said: 'He did not tell me.'
Yâgñavalkya said: 'Your Majesty, this (Brahman) stands on one leg only.' Ganaka Vaideha said: 'Then tell me, Yâgñavalkya.'
Yâgñavalkya said: 'The heart itself is its body, ether its place, and we should worship it as certainty (sthiti).' Ganaka Vaideha said: 'What is the nature of certainty?'
Yâgñavalkya replied: 'Your Majesty, the heart itself; for the heart indeed, O King, is the body of all things, the heart is the resting-place of all things, for in the heart, O King, all things rest. The heart indeed, O King, is the Highest Brahman. The heart does not desert him who worships that (Brahman) with such knowledge, all creatures approach him, and having become a god, he goes to the gods.' Ganaka Vaideha said: 'I shall give you (for this) a thousand cows with a bull as big as an elephant.'
Yâgñavalkya said: 'My father was of opinion that one should not accept a reward without having fully instructed a pupil.' 
vidagdhaḥ śākalyo hṛdayaṃ vai brahmeti |
hṛdayaṃ vai samrāṭsarveṣāṃ bhūtānāmāyatanam |
nāmarūpakarmātmakāni hi bhūtāni hṛdayāśrayāṇītyavocāma śākalyabāhmaṇe hṛdayapratiṣṭhānu ceti |
tasmādvadhṛtaye hyeva samrāṭsravāṇi bhūtāni pratiṣṭhitāni bhavanti |
tasmāddhṛdayaṃ sthitirityupāsīta hṛdaye ca prajāpatirdevatā ||4,1.7||
iti bṛhadāraṇyakopaniṣadbhāṣye caturthādhyāyasya prathamaṃ brāhmaṇam || 1 ||
atha caturthādhyāyasya dvitīyaṃ brāhmaṇam 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login