You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > fulltext
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
athainam uddālaka āruṇiḥ papraccha -- yājñavalkyeti hovāca | madreṣv avasāma patañcalasya kāpyasya gṛheṣu yajñam adhīyānāḥ | tasyāsīd bhāryā gandharvagṛhītā | tam apṛcchāma -- ko 'sīti | so 'bravīt kabandha ātharvaṇa iti | so 'bravīt patañcalaṃ kāpyaṃ yājñikāṃś ca -- vettha nu tvaṃ kāpya tat sūtraṃ yasminn ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavantīti | so 'bravīt patañcalaḥ kāpyo nāhaṃ tad bhagavan vedeti | so 'bravīt patañcalaṃ kāpyaṃ yājñikāṃś ca | vettha nu tvaṃ kāpya tam antaryāmiṇaṃ ya imaṃ ca lokaṃ paraṃ ca lokaṃ sarvāṇi ca bhūtāny antaro yamayati | so 'bravīt patañcalaḥ kāpyo nāhaṃ taṃ bhagavan vedeti | so 'bravīt patañcalaṃ kāpyaṃ yājñikāṃś ca | yo vai tat kāpya sūtraṃ vidyāt taṃ cāntaryāmiṇam iti sa brahmavit sa lokavit sa devavit sa vedavit sa ātmavit sa sarvavit | iti tebhyo 'bravīt | tad ahaṃ veda | tac cet tvaṃ yājñavalkya sūtram avidvāṃs taṃ cāntaryāmiṇaṃ brahmagavīr udajase mūrdhā te vipatiṣyati | veda vā ahaṃ gautama tat sūtraṃ taṃ cāntaryāmiṇam iti | yo vā idaṃ kaśca brūyād veda vedeti yathā vettha tathā brūhīti || 
SEVENTH BRÂHMANA
1. 1. Then Uddâlaka Âruni asked. 'Yâgñavalkya,' he said, 'we dwelt among the Madras in the houses of Patañkala Kâpya, studying the sacrifice. His wife was possessed of a Gandharva, and we asked him: "Who art thou?" He answered: "I am Kabandha Âtharvana." And he said to Patañkala Kâpya and to (us) students: "Dost thou know, Kâpya, that thread by which this world and the other world, and all beings are strung together?" And Patañkala Kâpya replied: "I do not know it, Sir." He said again to Patañkala Kâpya and to (us) students: "Dost thou know, Kâpya, that puller (ruler) within (antaryâmin), who within pulls (rules) this world and the other world and all beings?" And Patañkala Kâpya replied: "I do not know it, Sir." He said again to Patañkala Kâpya and to (us) students: "He, O Kâpya, who knows that thread and him who pulls (it) within, he knows Brahman, he knows the worlds, he knows the Devas, he knows the Vedas, he knows the Bhûtas (creatures), he knows the Self, he knows everything." Thus did he (the Gandharva) say to them, and I know it. If thou, O Yâgñavalkya, without knowing that string and the puller within, drivest away those Brahma-cows (the cows offered as a prize to him who best knows Brahman), thy head will fall off.'
Yâgñavalkya said: 'O Gautama, I believe I know that thread and the puller within.' The other said: 'Anybody may say, I know, I know. Tell what thou knowest.' 
atha hainamuddālako nāmataḥ, aruṇasyāpatyamāruṇiḥ papraccha;yājñavalkyeti hovāca;madreṣu deśeṣvavasāmoṣitavantaḥ, patañcalasya-patañcalo nāmatastasyaiva kapigotrasya kāpyasya gṛheṣu yajñamadhīyānā yaśaśāstrādhyayanaṃ kurvāṇāḥ | tasyāsīd bhāryā gandharvagṛhītā;tamapṛcchāma-ko 'sīti;so 'bravīt kabandho nāmataḥ, atharvaṇo 'patyamātharvaṇa iti | so 'bravīd gāndharvaḥ patañcalaṃ kāpyaṃ yājñikāṃśca tacchipyān-vettha nu tvaṃ he kāpya jānīṣe tat sūtram? kiṃ tat? yena sūtreṇāyaṃ ca leka idaṃ ca janma, paraśca lokaḥ paraṃ ca pratipattavyaṃ janma, sarvāṇi ca bhūtāni brahmādistambaparyantāni, sandṛbdhāni saṅgrathitāni sragiva sūtreṇa viṣṭabdhāni bhavanti yena-tat kiṃ sūtraṃ vettha? so 'bravīdevaṃ pṛṣṭaḥ kāpyaḥ-nāhaṃ tad bhagavan vedeti, tat sūtraṃ nāhaṃ jāne he bhagavanniti sampūjayannāha | so 'bravīt punargandharva upādhyāyamasmāṃśca-vettha na tvaṃ kāpya tamantaryāmiṇam? antaryāmīti viśeṣyate-ya imaṃ ca lokaṃ paraṃ ca lokaṃ sarvāṇi ca bhūtāni yo 'ntarābhyantaraḥ san yamayati niyamayati, dāruyantramiva brāmayati, svaṃ svamucitavyāpāraṃ kārayatīti | so 'bravīdevamuktaḥ patañcalaḥ kāpyaḥ-nāhaṃ taṃ jāne bhagavanniti sampūjayannāha | so 'bravīt punargandharvaḥ;sūtratadantargatāntaryāmiṇorvijñānaṃ stūyate-yaḥ kaścid vai tat sūtraṃ he kāpya bavidyād vijānīyāt taṃ cāntaryāmiṇaṃ sūtrāntargataṃ tasyaiva sūtrasya niyantāraṃ vidyāt yaḥ-ityevamuktena prakāreṇa, sa hi brahmavita paramātmavit sa lokāṃśca bhūrādīnantaryāmiṇā niyamyamānāṃllokān vetti, sa devāṃścāgnyādīṃllokino jānāti, vedāṃśca sarvapramāṇabhūtān vetti, bhūtāni ca brahmādīni sūtreṇa dhiyamāṇāni tadantargatenāntaryāmiṇā niyamyamānāni vetti, sa ātmānaṃ ca kartṛtvabhoktṛtvaviśiṣṭaṃ tenaivāntaryāmiṇā niyamyamānaṃ vetti, sarvaṃ ca jagata tathābhūtaṃ vettīti |
evaṃ stute sūtrāntaryāmivijñāne pralubdhaḥ kāpyo 'bhimukhībhūtaḥ, vayaṃ ca;tebhyaścāsmabhyamabhimukhībhūtebhyobravīd gandharvaḥ sūtramantaryāmiṇaṃ ca;tadahaṃ sūtrānitaryāmivijñānaṃ veda gandharvāllabdhāgamaḥ san |
tacced yājñavalkya sūtraṃ taṃ cāntaryāmiṇamavidvāṃścebrahmavit san yadi brahmagavīrudajatase brahmavidāṃ svabhūtā gā udajase unnayasi tvam anyāyena, tato macchāpadagdhasya mūrdhā śiraste tava vispaṣṭaṃ ṣatiṣyati |
evamukto yājñavalkya āhaveda jānāmyahaṃ he gautameti gotrataḥ, tat sūtraṃ yad gandharvastubhyamuktavān yaṃ cāntaryāmiṇaṃ gandharvād viditavanto yūyam, taṃ cāntaryāmiṇaṃ vedāhamiti |
evamukto pratyāha gautamaḥ-yaḥ kaścit prākṛta idaṃ yattavayoktaṃ brūyāt-katham? veda vedeti-ātmānaṃ ślāghayan, kiṃ tena garjitena kāryeṇa darśaya;yathā vetya tathā brūhīti || 1 || 
sa hovaca -- vāyur vai gautama tat sūtram | vāyunā vai gautama sūtreṇāyaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavanti | tasmād vai gautama puruṣaṃ pretam āhur vyasraṃsiṣatāsyāṅgānīti | vāyunā hi gautama sūtreṇa samdṛbdhāni bhavantīti | evam evaitad yājñavalkya | antaryāmiṇaṃ brūhīti || 
2. Yâgñavalkya said: 'Vâyu (air) is that thread, O Gautama. By air, as by a thread, O Gautama, this world and the other world, and all creatures are strung together. Therefore, O Gautama, people say of a dead person that his limbs have become unstrung; for by air, as by a thread, O Gautama, they were strung together.' The other said: 'So it is, O Yâgñavalkya. Tell now (who is) the puller within.' 
sa hovāca yājñavalkyaḥ |
brahmalokā yasminnotāśca protāśca vartamānekāle, yathā pṛthivyapsu, tat sūtram āgamagamyaṃ vattavyamiti tadarthaṃ praśnāntaramutthāpitam;atastannirṇayāyāha-vāyurvai gautama tat sūtram, nānyat;vāyuriti sūkṣmamākāśavadviṣṭambhakaṃ pṛthivyādīnām, yadātmakaṃ saptadaśavidhaṃ liṅgaṃ karmavāsanāsamavāyi prāṇinām, yattat samaṣṭivyaṣṭyātmakam, yasya bāhyā medāḥ saptasapta marudraṇāḥ samudrasyevormayaḥ, tadetad vāyavyaṃ tattvaṃ sūtrāmityabhidhīyate |
vāyunā vai gautama sūtreṇāyaṃ ca lokaḥ paraśca lokaḥ sarvāṇi ca bhūtāni sandṛbdhāni bhavanti saṅprathitāni bhavantīti prasiddhametat |
asti ca loke prasiddhiḥ, katham? yasmād vāyuḥ sūtram, vāyunā vidhṛtaṃ sarvam, tasmād vai gautama puruṣaṃ pretamāhuḥ kathayanti - vyasraṃsipata visrastānyasyapuruṣasyāṅgānīti;sūtrāpagame hi maṇyādīnāṃ protāni yad yasyāṅgāni syustato yuktametad vāyvapagame 'vasraṃsanamaṅgānām ato vāyunā hi gautama sūtreṇa sandṛbdhāni bhavantīti nigamayati |
evamevaitad yājñavalkya samyaguktaṃ sūtram;tadantargataṃ tvidānīṃ tasyaiva sūtrasya niyantāramantaryāmiṇaṃ brūhītyukta āha || 2 || 
yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || 
3. Yâgñavalkya said: 'He who dwells in the earth, and within the earth, whom the earth does not know, whose body the earth is, and who pulls (rules) the earth within, he is thy Self, the puller (ruler) within, the immortal.' 
yaḥ pṛthivyāṃ tiṣṭhan bhavati, so 'ntaryāmī, sarvaḥ pṛthivyāṃ tiṣṭhatīti sarvatra prasaṅgo mā bhūditi viśinaṣṭi - pṛthivyā antaro 'bhyantaraḥ |
tatraitat syāt pṛthivīdevataiva antaryāmītyata āha - yamantaryāmiṇaṃ pṛthivī devatāpi na veda mayyanyaḥ kaścidvartata iti |
yasya pṛthivī śarīram-yasya ca pṛthivyeva śarīram, nānyat-pṛthivīdevatāyā yaccharīram, tadeva śarīraṃ yasya, śarīragrahaṇaṃ copalakṣaṇārtham, karaṇaṃ ca pṛthivyāḥ, tasya svakarmaprayuktaṃ hi kāryaṃ ca pṛthivīdevatāyāḥ, tadasya svakarmābhāvādantaryāmiṇo nityamuktatvāt |
parārthakartavyatāsvabhāvatvāt parasya yat kāryaṃ karaṇaṃ ca tadevāsya, na svataḥ, tadāha-yasya pṛthivī śarīramiti |
devatākāryakaraṇasyeśvarasākṣimātrasānnidhyena hi niyamenapravṛttinivṛttī syātām;ya īdṛgīśvaro nārāyaṇākhyaḥ, pṛthirvī pṛthivīdevatām, yamayati niyamayati svavyāpāre, antaro 'bhyantarastiṣṭhan, eṣa ta ātmā, te tava, mama ca sarvabhūtānāṃ cetyupalakṣaṇārthametat;antaryāmī yastvayāpṛṣṭaḥ, amṛtaḥ sarvasaṃsāradharmavarjita ityetat || 3 || 
yo 'psu tiṣṭhann adbhyo 'ntaro yam āpo na vidur yasyāpaḥ śarīraṃ yo 'po 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || 
4. 'He who dwells in the water, and within the water, whom the water does not know, whose body the water is, and who pulls (rules) the water within, he is thy Self, the puller (ruler) within, the immortal.' 
 
yo 'gnau tiṣṭhann agner antaro yam agnir na veda yasyāgniḥ śarīraṃ yo 'gnim antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || 
5. 'He who dwells in the fire, and within the fire, whom the fire does not know, whose body the fire is, and who pulls (rules) the fire within, he is thy Self, the puller (ruler) within, the immortal.' 
 
yo 'ntarikṣe tiṣṭhann antarikṣād antaro yam antarikṣaṃ na veda yasyāntarikṣaṃ śarīraṃ yo 'ntarikṣam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || 
6. 'He who dwells in the sky, and within the sky, whom the sky does not know, whose body the sky is, and who pulls (rules) the sky within, he is thy Self, the puller (ruler) within, the immortal.' 
 
yo vāyau tiṣṭhan vāyor antaro yaṃ vāyur na veda yasya vāyuḥ śarīraṃ yo vāyum antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || 
7. 'He who dwells in the air (vâyu), and within the air, whom the air does not know, whose body the air is, and who pulls (rules) the air within, he is thy Self, the puller (ruler) within, the immortal.' 
 
yo divi tiṣṭhan divo 'ntaro yaṃ dyaur na veda yasya dyauḥ śarīraṃ yo divam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || 
8. 'He who dwells in the heaven (dyu), and within the heaven, whom the heaven does not know, whose body the heaven is, and who pulls (rules) the heaven within, he is thy Self, the puller (ruler) within, the immortal.' 
 
ya āditye tiṣṭhann ādityād antaro yam ādityo na veda yasyādityaḥ śarīraṃ ya ādityam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || 
9. 'He who dwells in the sun (Âditya), and within the sun, whom the sun does not know, whose body the sun is, and who pulls (rules) the sun within, he is thy Self, the puller (ruler) within, the immortal.' 
 
yo dikṣu tiṣṭhan digbhyo 'ntaro yaṃ diśo na vidur yasya diśaḥ śarīraṃ yo diśo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || 
10. 'He who dwells in the space (disah), and within the space, whom the space does not know, whose body the space is, and who pulls (rules) the space within, he is thy Self, the puller (ruler) within, the immortal.' 
 
yaś candratārake tiṣṭhañ candratārakād antaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaś candratārakam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || 
11. 'He who dwells in the moon and stars (kandra-târakam), and within the moon and stars, whom the moon and stars do not know, whose body the moon and stars are, and who pulls (rules) the moon and stars within, he is thy Self, the puller (ruler) within, the immortal.' 
 
ya ākāśe tiṣṭhann ākāśād antaro yam ākāśo na veda yasyākāśaḥ śarīraṃ ya ākāśam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || 
12. 'He who dwells in the ether (âkâsa), and within the ether, whom the ether does not know, whose body the ether is, and who pulls (rules) the ether within, he is thy Self, the puller (ruler) within, the immortal.' 
 
yas tamasi tiṣṭhaṃs tamaso 'ntaro yaṃ tamo na veda yasya tamaḥ śarīraṃ yas tamo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || 
13. 'He who dwells in the darkness (tamas), and within the darkness, whom the darkness does not know, whose body the darkness is, and who pulls (rules) the darkness within, he is thy Self, the puller (ruler) within, the immortal.' 
 
yas tejasi tiṣṭhaṃs tejaso 'ntaro yaṃ tejo na veda yasya tejaḥ śarīraṃ yas tejo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || 
14. 'He who dwells in the light (tegas), and within the light, whom the light does not know, whose body the light is, and who pulls (rules) the light within, he is thy Self, the puller (ruler) within, the immortal.' So far with respect to the gods (adhidaivatam); now with respect to beings (adhibhûtam). 
samānamanyat |
yo 'psu tiṣṭhan-agnau, antarikṣe, vāyau, divi, āditye, yastamasyāvaraṇātmake bāhye tamasi, tejasi tadviparīte prakāśasāmānye ityevamadhidaivatam antaryāmiviṣayaṃ darśanaṃ devatāsu |
athādhibhūtaṃ bhūteṣu brahmadistambaparyanteṣu antaryāmidaśanamadhibhūtam || 4 -14 || 
athādhibhūtam | yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na vidur yasya sarvāṇi bhutāni śarīraṃ yaḥ sarvāṇi bhūtāny antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ | ity adhibhūtam || 
15. Yâgñavalkya said: 'He who dwells in all beings, and within all beings, whom all beings do not know, whose body all beings are, and who pulls (rules) all beings within, he is thy Self, the puller (ruler) within, the immortal.' 
 
athādhyātmam | yaḥ prāṇe tiṣṭhan prāṇād antaro yaṃ prāṇo na veda yasya prāṇaḥ śarīraṃ yaḥ prāṇam antaro yamayati eṣa ta ātmāntaryāmy amṛtaḥ || 
16. 'He who dwells in the breath (prâna), and within the breath, whom the breath does not know, whose body the breath is, and who pulls (rules) the breath within, he is thy Self, the puller (ruler) within, the immortal.' 
 
yo vāci tiṣṭhan vāco 'ntaro yaṃ vāṅ na veda yasya vāk śarīraṃ yo vācam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || 
17. 'He who dwells in the tongue (vâk), and within the tongue, whom the tongue does not know, whose body the tongue is, and who pulls (rules) the tongue within, he is thy Self, the puller (ruler) within, the immortal.' 
 
yaś cakṣuṣi tiṣṭhañ cakṣuṣo 'ntaro yaṃ cakṣur na veda yasya cakṣuḥ śarīraṃ yaś cakṣur antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || 
18. 'He who dwells in the eye, and within the eye, whom the eye does not know, whose body the eye is, and who pulls (rules) the eye within, he is thy Self, the puller (ruler) within, the immortal.' 
 
yaḥ śrotre tiṣṭhañ chrotrād antaro yaṃ śrotraṃ na veda yasya śrotraṃ śarīraṃ yaḥ śrotram antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || 
19. 'He who dwells in the ear, and within the ear, whom the ear does not know, whose body the ear is, and who pulls (rules) the ear within, he is thy Self, the puller (ruler) within, the immortal.' 
 
yo manasi tiṣṭhan manaso 'ntaro yaṃ mano na veda yasya manaḥ śarīraṃ yo mano 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || 
20. 'He who dwells in the mind, and within the mind, whom the mind does not know, whose body the mind is, and who pulls (rules) the mind within, he is thy Self, the puller (ruler) within, the immortal.' 
 
yas tvaci tiṣṭhaṃs tvaco 'ntaro yaṃ tvaṅ na veda yasya tvak śarīraṃ yas tvacam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || 
21. 'He who dwells in the skin, and within the skin, whom the skin does not know, whose body the skin is, and who pulls (rules) the skin within, he is thy Self, the puller (ruler) within, the immortal.' 
 
yo vijñāne tiṣṭhan vijñānād antaro yaṃ vijñānaṃ na veda yasya vijñānaṃ śarīraṃ yo vijñānam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || 
22. 'He who dwells in knowledge, and within knowledge, whom knowledge does not know, whose body knowledge is, and who pulls (rules) knowledge within, he is thy Self, the puller (ruler) within, the immortal.' 
 
yo retasi tiṣṭhaṃ retaso 'ntaro yaṃ reto na veda yasya retaḥ śarīraṃ yo reto 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ | adṛṣṭo draṣṭāśrutaḥ śrotāmato mantāvijñato vijñātā | nānyo 'to 'sti draṣṭā nānyo 'to 'sti śrotā nānyo 'to 'sti mantā nānyo 'to 'sti vijñātā | eṣa ta ātmāntaryāmy amṛtaḥ | ato 'nyad ārtam | tato hoddālaka āruṇir upararāma || 
23. 'He who dwells in the seed, and within the seed, whom the seed does not know, whose body the seed is, and who pulls (rules) the seed within, he is thy Self, the puller (ruler) within, the immortal; unseen, but seeing; unheard, but hearing; unperceived, but perceiving; unknown, but knowing. There is no other seer but he, there is no other hearer but he, there is no other perceiver but he, there is no other knower but he. This is thy Self, the ruler within, the immortal. Everything else is of evil.' After that Uddâlaka Âruni held his peace. 
athādhyātmam-yaḥ prāṇe prāṇavāyusahite ghrāṇe, yo vāci, cakṣuṣi, śrotre, manasi, tvaci, vijñāne, budvau, retasi prajanane | kasmāt punaḥ kāraṇāt pṛthivyādidevatā mahābhāgāḥ satyo manuṣyādivadātamani tiṣṭhantamātmano niyantāramantaryāmiṇaṃ na vidurityata āha-adṛṣṭenad daṣṭo na viṣayībhūtaḥ cakṣurdarśanasya kasyacit, svayaṃ tu cakṣuṣi sannihitatvādd daśisvarūpa iti draṣṭā | tathāśrutaḥ śrotragocaratvamanāpannaḥ kasyacit, svayaṃ tvaluptaśravaṇaśaktiḥ sarvaśrotreṣu sannihitatvāchracotā | tathāmato manaḥsaṅkalpaviṣayatāmanāpannaḥ;dṛṣṭaśrute eva hi sarvaḥ saṅkalpayati;uddṛṣṭatvādakṣutatvādevāmataḥ;allaptamananaśaktitvāt sarvamanaḥsu sannihitatvācca mantā |
tathāvijñāto niścayagocaratāmanāpannorūpādivat lasukhādivadvā, svayaṃ tvaluptavijñānaśaktitvāttatsannidhānācca vijñātā |
tatra yaṃ pṛthivī na veda yaṃ sarvāṇi bhūtāni na viduriti cānye niyantavyā vijñātāro 'nyo niyantā antaryāmīti prāptam, tadanyatvāśaṅkānivṛttyarthamucyate - nānyo 'taḥ, nānyaḥ ato 'smādantaryāmiṇo nānyo 'sti draṣṭā, tathā nānyo 'to 'sti mantā, nānyo 'to 'sti śrotā, nānyo 'to 'sti mantā, nānyo 'to 'sti vijñātā |
yasmāt paro nāsti draṣṭā śrotā mantā vijñātā, yo 'dṛṣṭo draṣṭā, aśrutaḥ śrotā, amato mantā, avijñāto vijñātā, amṛtaḥ sarvasaṃsāradharmavarjitaḥ sarvasaṃsāriṇāṃ karmaphalavibhāgakartā - eṣa te ātmāntaryāmyamṛtaḥ asmādīśvarādātmano 'nyadārtam |
tato hi uddālaka āruṇirupararāma || 15 ||
-23 ||
iti tṛtīyādhyāye saptamamantaryāmibrāhmaṇam || 7 ||
ataḥ paramaśanāyādivinirmuktaṃ nirupādhikaṃ sākṣādaparokṣāt sarvāntaraṃ brahma vaktavyamityata ārambhaḥ - 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login