You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > fulltext
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
atha vaṃśaḥ | pautimāṣīputraḥ kātyāyanīputrāt | kātyāyanīputro gautamīputrāt | gautamīputro bhāradvājīputrāt | bhāradvājīputraḥ pārāśarīputrāt | pārāśarīputra aupasvastīputrāt | aupasvastīputraḥ pārāśarīputrāt | pārāśarīputraḥ kātyāyanīputrāt | kātyāyanīputraḥ kauśikīputrāt | kauśikīputra ālambīputrāc ca vaiyāghrapadīputrāc ca | vaiyāghrapadīputrah kāṇvīputrāc ca kāpīputrāc ca | kāpīputraḥ || 
FIFTH BRÂHMANA
1. Now follows the stem: 1. Pautimâshîputra from Kâtyâyanîputra, 2. Kâtyâyanîputra from Gotamîputra, 3. Gotamîputra from Bhâradvâgîputra, 4. Bhâradvâgîputra from Pârâsarîputra, 5. Pârâsarîputra from Aupasvatîputra, 6. Aupasvatîputra from Pârâsarîputra, 7. Pârâsarîputra from Kâtyâyanîputra, 8. Kâtyâyanîputra from Kausikîputra, 9. Kausikîputra from Âlambîputra and Vaiyâghrapadîputra, 10. Âlambîputra and Vaiyâghrapadîputra from Kânvîputra, 11. Kânvîputra from Kâpîputra, 12. Kâpîputra 
athedānīṃ samastapravacanavaṃśaḥ | srīprādhānyāt guṇavānputro bhavatīti prastutam | ataḥ srīviśeṣaṇenaiva putraviśeṣaṇādācāryaparamparā kīrtyate | tānīmāni śuklānītyavyāmiśrāṇi brāhmaṇena | athavā yānīmāni yajūṃṣi tānī śuklāni śuddhānītyetat |
prajāpatimārabhya yāvatpautimāṣīputrastāvadadhomukho niyatācāryapūrvakramo vaṃśaḥ samānamāsāṃjīvīputrāt |
brahmaṇaḥ pravacanākhyasya |
taccaitadbrahma prajāpatiprabandhaparamparayā'gatyāsmāsvanekadhāviprasṛtamanādyanantaṃ svayaṃbhu brahma nityaṃ tasmai brahmaṇe namaḥ |
namastadanuvartibhyo gurubhyaḥ ||1-4 ||
iti bṛhadāraṇyakopaniṣadi ṣaṣṭhādhyāyasya pañcamaṃ brāhmaṇam || 5 ||
iti vājasaneyake bṛhadāraṇyakopaniṣadi ṣaṣṭhodhyāyaḥ || 6 ||
iti vājasaneyakebṛhadāraṇyakakrameṇāṣṭamo 'dhyāyaḥ || 8 ||
iti śuklayajurvedīyā bṛhadāraṇyakopaniṣat saṃpūrṇā
oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate |
pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ||
oṃ śāntiḥ śāntiḥ śāntiḥ 
ātreyīputrāt | ātreyīputro gautamīputrāt | gautamīputro bhāradvājīputrāt | bhāradvājīputraḥ pārāśarīputrāt | pārāśarīputro vātsīputrāt | vātsīputraḥ pārāśarīputrāt | pārāśarīputro vārkārunīputrāt | vārkāruṇīputro vārkāruṇīputrāt | vārkāruṇīputra ārtabhāgīputrāt | ārtabhāgīputraḥ śauṅgīputrāt | śauṅgīputraḥ sānkṛtīputrāt | sāṅṛtīputra ālambāyanīputrāt | ālambāyanīputra ālambīputrāt | ālambīputro jāyantīputrāt | jāyantīputro māṇḍūkāyanīputrāt | māṇḍūkāyanīputro māṇḍūkīputrāt | māṇḍūkīputraḥ śāṇḍilīputrāt | śāṇḍilīputro rāthītarīputrāt | rāthītarīputro bhālukīputrāt | bhālukīputraḥ krauñcikīputrābhyām | krauñcikīputrau vaidabhṛtīputrāt | vaidabhṛtīputraḥ kārśakeyīputrāt | kārśakeyīputraḥ prācīnayogīputrāt | prācīnayogīputraḥ sāñjīvīputrāt | sāñjīvīputraḥ prāśnīputrād āsurivāsinaḥ | prāśnīputra āsurāyaṇāt | āsurāyaṇa āsureḥ | āsuriḥ| 
2. from Âtreyîputra, 13. Âtreyîputra from Gautamîputra, 14. Gautamîputra from Bhâradvâgîputra, 15. Bhâradvâgîputra from Pârasarîputra, 16. Pârasarîputra from Vâtsîputra, 17. Vâtsîputra from Pârasarîputra, 18. Pârasarîputra from Vârkârunîputra, 19. Vârkârunîputra from Vârkârunîputra, 20. Vârkârunîputra from Ârtabhagîputra, 21. Ârtabhagîputra from Sauṅgîputra, 22. Sauṅgîputra from Sâṅkritîputra, 23. Sâṅkritîputra from Âlambâyanîputra, 24. Âlambâyanîputra from Âlambîputra, 25. Âlambîputra from Gayantîputra, 26. Gayantîputra from Mândûkâyanîputra, 27. Mândûkâyanîputra from Mândûkîputra, 28. Mândûkîputra from Sândilîputra, 29. Sândilîputra from Râthîtarîputra, 30. Râthîtarîputra from Bhâlukîputra, 31. Bhâlukîputra from Krauñkikîputrau, 32. Krauñkikîputrau from Vaittabhatîputra, 33. Vaittabhatîputra from Kârsakeyîputra, 34. Kârsakeyîputra from Prâkînayogîputra, 35. Prâkînayogîputra from Sâñgîvîputra, 36. Sâñgîvîputra from Prâsñîputra Âsurivâsin, 37. Prâsñîputra Âsurivâsin from Âsurâyana, 38. Âsurâyana from Âsuri, 39. Âsuri 
 
yājñavalkyāt | yājñavalkya uddālakāt | uddālako 'ruṇāt | aruṇa upaveśeḥ | upaveśiḥ kuśreḥ | kuśrir vājaśravasaḥ | vājaśravā jīhvāvato bādhyogāt | jīhvāvān bādhyogo 'sitād vārṣagaṇāt | asito vārṣagaṇo haritāt kaśyapāt | haritaḥ kaśyapaḥ śilpāt kaśyapāt | śilpaḥ kaśyapaḥ kaśyapān naidhruveḥ | kaśyapo naidhruvir vācaḥ | vāg ambhiṇyāḥ | ambhiṇy ādityāt | ādityānīmāni śuklāni yajūṃṣi vājasaneyena yājñavalkyenākhyayante || 
3. from Yâgñavalkya, 40. Yâgñavalkya from Uddâlaka, 41. Uddâlaka from Aruna, 42. Aruna from Upavesi, 43. Upavesi from Kusri, 44. Kusri from Vâgasravas, 45. Vâgasravas from Gihvâvat Vâdhyoga, 46. Gihvâvat Vâdhyoga from Asita Vârshagana, 47. Asita Vârshagana from Harita Kasyapa, 48. Harita Kasyapa from Silpa Kasyapa, 49. Silpa Kasyapa from Kasyapa Naidhruvi, 50. Kasyapa Naidhruvi from Vâk, 51. Vâk from Ambhinî, 52. Ambhinî from Âditya, the Sun. As coming from Âditya, the Sun, these pure Yagus verses have been proclaimed by Yâgñavalkya Vâgasaneya. 
 
samānam ā sāñjīvīputrāt | sañjivīputro māṇḍūkāyaneḥ | māṇḍūkāyanir māṇḍavyāt | māṇḍavyaḥ kautsāt | kautso māhittheḥ | māhitthir vāmakakṣāyaṇāt | vāmakakṣāyaṇaḥ śāṇḍilyāt | śāṇḍilyo vātsyāt | vātsyaḥ kuśreḥ | kuśrir yajñavacasaḥ rājastambāyanāt | yajñavacā rājastambāyanaḥ turāt kāvaṣeyāt | turaḥ kāvaṣeyaḥ prajāpateḥ | prajāpatir brahmaṇaḥ | brahma svayaṃbhu | brahmaṇe namaḥ || 
4. The same as far as Sâñgîvîputra (No. 36), then 36. Sâñgîvîputra from Mândûkâyani, 37. Mândûkâyani from Mândavya, 38. Mândavya from Kautsa, 39. Kautsa from Mâhitthi, 40. Mâhitthi from Vâmakakshâyana, 41. Vâmakakshâyana from Sândilya, 42. Sândilya from Vâtsya, 43. Vâtsya from Kusri, 44. Kusri from Yagñavakas Râgastambâyana, 45. Yagñavakas Râgastambâyana from Tura Kâvasheya, 46. Tura Kâvasheya from Pragâpati, 47. Pragâpati from Brahman, 48. Brahman is Svayambhu, self-existent.
Adoration to Brahman! 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login