You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > fulltext
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
atha vaṃśaḥ | pautimāṣyo gaupavanāt | gaupavanaḥ pautimāṣyāt | pautimāṣyo gaupavanāt | gaupavanaḥ kauśikāt | kauśikaḥ kauṇḍinyāt | kauṇḍinyaḥ śāṇḍilyāt | śāṇḍilyaḥ kauśikāc ca gautamāc ca | gautamaḥ || 
SIXTH BRÂHMANA
1. Now follows the stem: 1. (We) from Pautimâshya, 2. Pautimâshya, from Gaupavana, 3. Gaupavana from Pautimâshya,. Pautimâshya from Gaupavana, 
5. Gaupavana from Kausika, 6. Kausika from Kaundinya, 7. Kaundinya from Sândilya, 8. Sândilya from Kausika and Gautama, 9. Gautama 
 
agniveśyāt | agniveśyo gārgyāt | gārgyo gārgyāt | gārgyo gautamāt | gautamaḥ saitavāt | saitavaḥ pārāśaryāyaṇāt | pārāśaryāyaṇo gārgyāyaṇāt | gārgyāyaṇa uddālakāyanāt | uddālakāyano jābālāyanāt | jābālāyano mādhyandināyanāt | mādhyandināyanaḥ saukarāyaṇāt | saukarāyaṇaḥ kāṣāyaṇāt | kāṣāyaṇaḥ sāyakāyanāt | sākāyanaḥ kauśikāyaneḥ kauśikāyaniḥ || 
from Âgnivesya, 10. Âgnivesya from Gârgya, 11. Gârgya from Gârgya, 12. Gârgya from Gautama, 13. Gautama from Saitava, 14. Saitava from Pârâsaryâyana, 15. Pârâsaryâyana from Gârgyâyana, 16. Gârgyâyana from Uddâlakâyana, 17. Uddâlakâyana from Gâbâlâyana, 18. Gâbâlâyana from Mâdhyandânayana, 19. Mâdhyandânayana from Saukarâyana, 20. Saukarâyana from Kâshâyana, 21. Kâshâyana from Sâyakâyana, 22. Sâyakâyana from Kausikâyani, 23. Kausikâyani 
 
ghṛtakauśikāt | ghṛtakauśikaḥ pārāśaryāt | pārāśaryaḥ pārāśaryāt | pārāśaryo jātukarṇyāt | jātukarṇya āsurāyaṇāc ca yaskāc ca | āsurāyaṇas traivaṇeḥ | traivaṇir aupajandhaneḥ | aupajandhanir āsureḥ | āsurir bhāradvājāt | bhāradvāja ātreyāt | ātreyo māṇṭeḥ | māṇṭir gautamāt | gautamo gautamāt | gautamo vātsyāt | vātsyaḥ śāṇḍilyāt | śāṇḍilyaḥ kaiśoryāt kāpyāt | kaiśoryaḥ kāpyaḥ kumāraharitāt | kumāraharito gālavāt | gālavo vidarbhīkauṇḍinyāt | vidarbhīkauṇḍinyo vatsanapāto bābhravāt | vatsanapād bābhravaḥ pathaḥ saubharāt | panthāḥ saubharo 'yāsyād aṅgirasāt | ayāsya āṅgirasa ābhutes tvāṣṭrāt | ābhutis tvāṣṭro viśvarūpāt tvāṣṭrāt | viśvarūpas tvāṣṭro 'śvibhyām | aśvinau dadhica ātharvaṇāt | dadhyaṅṅ ātharvaṇo 'tharvaṇo daivāt | atharvā daivo mṛtyoḥ prādhvaṃsanāt | mṛtyuḥ prādhvaṃsanaḥ prādhvaṃsanāt | prādhvaṃsanaḥ ekarṣeḥ | ekarṣir viprajitteḥ | viprajittir vyaṣṭer | vyaṣṭiḥ sanāroḥ | sanāruḥ sanātanāt | sanātanaḥ sanagāt | sanagaḥ parameṣṭiṇaḥ | parameṣṭī brahmaṇaḥ | brahma svayambhu | brahmaṇe namaḥ || 
from Ghritakausika, 24. Ghritakausika from Pârâsaryâyana, 25. Pârâsaryâyana from Pârâsarya, 26. Pârâsarya from Gâtukarnya, 27. Gâtukarnya from Âsurâyana and Yâska, 28. Âsurâyana from Travani, 29. Travani from Aupagandhani, 30. Aupagandhani from Âsuri, 31. Âsuri from Bhâradvâga, 32. Bhâradvâga from Âtreya, 33. Âtreya from Mânti, 34. Mânti from Gautama, 35. Gautama from Gautama, 36. Gautama from Vâtsya, 37. Vâtsya from Sândilya, 38. Sândilya from Kaisorya Kâpya, 39. Kaisorya Kâpya from Kumârahârita, 40. Kumârahârita from Gâlava, 41. Gâlava from Vidarbhî-kaundinya, 42. Vidarbhî-kaundinya from Vatsanapât Bâbhrava, 43. Vatsanapât Bâbhrava from Pathi Saubhara, 44. Pathi Saubhara from Ayâsya Âṅgirasa, 45. Ayâsya Âṅgirasa from Âbhûti Tvâshtra, 46. Âbhûti Tvâshtra from Visvarûpa Tvâshtra, 47. Visvarûpa Tvâshtra from Asvinau, 48. Asvinau from Dadhyak Âtharvana, 49. Dadhyak Âtharvana from Atharvan Daiva, 50. Atharvan Daiva from Mrityu Prâdhvamsana, 51. Mrityu Prâdhvamsana from Prâdhvamsana, 52. Prâdhvamsana from Ekarshi, 53. Ekarshi from Viprakitti, 54. Viprakitti from Vyashti, 55. Vyashti from Sanâru, 56. Sanâru from Sanâtana, 57. Sanâtana from Sanaga, 58. Sanaga from Parameshthin, 59. Parameshthin from Brahman, 60. Brahman is Svayambhu, self-existent.
Adoration to Brahman. 
athānantaraṃ yājñavalkīyasya kāṇḍasya vaṃśa ārabhyate yathā madhukāṇḍasya vaṃśaḥ |
vyākhyānaṃ tu pūrvavat |
brahma svayaṃbhu brahmaṇe nama oṃmiti ||4,6.1-3 ||
iti bṛhadāraṇyakopaniṣadi caturthādhyāyasya ṣaṣṭhaṃ brāhmaṇam ||6 ||
iti bṛhadāraṇyakopaniṣadi caturtho 'dhyāyaḥ ||4 ||
bṛhadāraṇyakakrameṇa ṣaṣṭho 'dhyāyaḥ || 6 ||
ADHYĀYA 5
oṃ atha pañcamo 'dhyāyaḥ atha pañcamādhyāyasya prathamaṃ brāhmaṇam 
 
FIFTH ADHYÂYA. 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login