You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > fulltext
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
trayaṃ vā idaṃ nāma rūpaṃ karma | teṣāṃ nāmnāṃ vāg ity etad eṣām uktham | ato hi sarvāṇi nāmāny uttiṣṭhanti | etad eṣāṃ sāma | etad dhi sarvair nāmabhiḥ samam | etad eṣāṃ brahma | etad dhi sarvāṇi nāmāni bibharti || 
SIXTH BRÂHMANA
1. Verily this is a triad, name, form, and work. Of these names, that which is called Speech is the Uktha (hymn, supposed to mean also origin), for from it all names arise. It is their Sâman (song, supposed to mean also sameness), for it is the same as all names. It is their Brahman (prayer, supposed to mean also support), for it supports all names. 
trayam;kiṃ tattrayam? ityucyate | nāma rūpaṃ karma cetyanātmaiva | nātmā yatsākṣādaparokṣādbrahma | tasmādasmādvirajyetetyevamarthastrayaṃ vā ityādyārambhaḥ na hyasmādanātmano 'vyāvṛtticittasya ātmānameva lokamahaṃ brahmāsmītyupāsituṃ buddhiḥ pravartate | bāhyapratyagātmapravṛttyorvirodhāt | tathā ca kāṭhake -"parāñci khāni vyatṛṇatsvayambhūstasmātparāṅpaśyati nāntarātman | kaściddhīraḥ pratyagātmānamaikṣadāvṛttacakṣuramṛtatvamicchan" (ka.u.2 | 1 | 1) ityādi | kathaṃ punarasya vyākṛtāvyākṛtasya kriyākārakaphalātmanaḥ saṃsārasya nāmarūpakarmātmakataiva? na punarātmatvam? ityetatsambhāvayituṃ śakyata iti;atrocyate - teṣāṃ nāmnāṃ yathopanyastānāṃ vāgiti śabdasāmānyamucyate | "yaḥ kaśca śabdo vāgeva sā"(1 | 5 | 3) ityuktatvādvādityetasya śabdasya yor'thaḥ śabdasya śabdasāmānyamātram etadeteṣāṃ nāmaviśeṣāṇāmukthaṃ kāraṇamupādānam, saindhavalavaṇakaṇānāmiva saindhavācalaḥ | tadāha - ato hyasmānnāmasāmānyātsarvāṇi nāmāni yajñadatto devadatta ityevamādipravibhāgānyuttiṣṭhantyutpadyante pravibhajyante, lavaṇācalādiva lavaṇakaṇāḥ;kāryaṃ ca kāraṇenāvyatiriktam | tathā viśeṣāṇāṃ ca sāmānye 'ntarbhāvāt | kathaṃ sāmānyaviśeṣabhāva iti etacchabda sāmānyameṣāṃ nāmaviśeṣāṇāṃ sāma | samatvātsāma, sāmānyamityarthaḥ, etaddhi yasmātsarvairnāmabhirātmaviśeṣaiḥ samam | kiñca ātmalābhāviśeṣācca nāmaviśeṣāṇām | yasya ca yasmādātmalābho bhavati sa tenāpravibhakto dṛṣṭaḥ, yathā ghaṭādīnāṃ mṛdā |
kathaṃ nāmaviśeṣāṇāmātmalābho vāca ityucyate yata etadeṣāṃ vākchabdavācyaṃ vastu brahma ātmā, tato hyātmalābho nāmnām, śabdavyatiriktasvarūpānupapatteḥ |
tatpratipādayati - yataśchabdasāmānyaṃ hi yasmācchabdaviśeṣānsarvāṇi nāmāni bibharti dhārayati svarūpapradānena |
evaṃ kāryakāraṇatvopapatteḥ sāmānyaviśeṣopapatterātmapradānopapattaśca nāmaviśeṣāṇāṃ śabdamātratā siddhā |
evamuttarayorapi sarvaṃ yojyaṃ yathoktam || 1 || 
atha rūpāṇāṃ cakṣur ity etad eṣām uktham | ato hi sarvāṇi rūpāṇy uttiṣṭhanti | etad eṣāṃ sāma | etad dhi sarvai rūpaiḥ samam | etad eṣāṃ brahma | etad dhi sarvāṇi rūpāṇi bibharti || 
2. Next, of the forms, that which is called Eye is the Uktha (hymn), for from it all forms arise. It is their Sâman (song), for it is the same as all forms. It is their Brahman (prayer), for it supports all forms. 
athedānīṃ rūpāṇāṃ sitāsitaprabhṛtīnāṃ cakṣuriti cakṣurviṣayasāmānyaṃ cakṣuḥśabdābhidheyaṃ rūpasāmānyaṃ prakāśyamātramabhidhīyate |
ato hi sarvāṇi rūpāṇyittiṣṭhanti, etadeṣāṃ sāma, etaddhi sarvai rūpeḥ samam, etadeṣāṃ brahma, etaddhi sarvāṇi rūpāṇi bibharti || 2 || 
atha karmaṇām ātmety etad eṣām uktham | ato hi sarvāṇi karmāṇy uttiṣṭhanti | etad eṣāṃ sāma | etad dhi sarvaiḥ karmabhiḥ samam | etad eṣāṃ brahma | etad dhi sarvāṇi karmāṇi bibharti | tad etat trayaṃ sad ekam ayam ātmā | ātmo ekaḥ sann etat trayam | tad etad amṛtaṃ satyena channam | prāṇo vā amṛtam | nāmarūpe satyam | tābhyām ayaṃ prāṇaś channaḥ || 
3. Next, of the works, that which is called Body is the Uktha (hymn), for from it all works arise. It is their Sâman (song), for it is the same as all works. It is their Brahman (prayer), for it supports all works. That being a triad is one, viz. this Self; and the Self, being one, is that triad. This is the immortal, covered by the true. Verily breath is the immortal, name and form are the true, and by them the immortal is covered. 
athedānīṃ sarvakarmaviśeṣāṇāṃ mananadarśanātmakānāṃ calanātmakānāṃ ca kriyāsāmānyamātre 'ntarbhāva ucyate | katham? sarveṣaṃ karmaviśeṣāṇāmātmā śarīraṃ sāmānyamātmā, ātmanaḥ karma ātmetyucyate | 'ātmanā hi śarīreṇa karma karoti'ityuktam | śarīre ca sarvaṃ karmābhivyajyat | ataḥ tātsthyāttacchabdaṃ karmakarmasāmānyamātraṃ sarveṣāmukthamityādi pūrvavat | tadetadyathoktaṃ nāma rūpaṃ karma trayamitaretarāśrayam, itaretarābhivyaktikāraṇam, itaretarapralayaṃ saṃhataṃ tridaṇḍaviṣṭambhavat sadekam | kenātmanaikatvam? ityucyate - ayamātmāyaṃ piṇḍaḥ kāryakaraṇātmasaṅghātaḥ tathānnatraye vyākhyātaḥ'etanmayo vā ayamātmā'ityādinā;etāvaddhīdaṃ sarvaṃ vyākṛtamavyākṛtaṃ ca yaduta nāma rūpaṃ karmeti, ātmā u eko 'yaṃ kāryakaraṇasaṅghātaḥ sannadhyātmādhibhūtādhidaivabhāvena vyavasthitametadeva trayaṃ nāma rūpaṃ karmeti | tadetadvakṣyamāṇam | amṛtaṃ satyenacchannamityetasya vākyasyārthamāha - prāṇo vā amṛtaṃ karaṇātmako 'ntarupaṣṭambhaka ātmabhūto 'bhūto 'vināśī;nāmarūpe satyaṃ kāryātmake śarīrāvasthe;kriyātmakastu prāṇastayorupaṣṭambhako bāhy bāhy ābhyāṃ śarīrātmakābhyāmupajanāpāyadharmibhyāṃ martyābhyāṃ channo 'prakāśīkṛtaḥ | etadevasaṃsārasatatvamavidyāviṣayaṃ pradarśitam | ata ūrdhvaṃ vidyāviṣaya ātmādhigantavya ithi caturthaṃ ārabhyate ||3 || ||
iti prathamādhyāye ṣaṣṭhamukthabrāhmaṇam || 6 ||
ADHYĀYA 2
ātmetyevopāsīta tadanveṣaṇe ca sarvamanviṣṭaṃ syāttadeva cā'tmatattvaṃ sarvasmātpreyastvādanveṣṭavyam | ātmānamevāvedahaṃ brahmāsmītyātmatattvamekaṃ vidyāviṣayaḥ | yastu bhedadṛṣṭiviṣayaḥ so 'nyo 'sāvanyo 'hamasmīti na sa vedetyavidyāviṣayaḥ | "ekadhaivānudraṣṭavyam" "mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati"ityevamādibhiḥ pravibhatkau vidyāviṣayau sarvopaniṣatsu | tatra cāvidyāviṣayaḥ sarva eva sādhyasādhanādibhedaviśeṣaviniyogena vyākhyātaḥ-ā tṛtīyādhyāyaparisamāpteḥ | sa ca vyākhyāto 'vidyāviṣayaḥ sarva eva dviprakāraḥ- antaḥ prāṇa upaṣṭambhako gṛhasyeva stambhādilakṣaṇaḥ prakāśako 'mṛtaḥ | bāhyaśca kāryalakṣaṇo 'prakāśaka upajanāpāyadharmakastṛṇakuśamṛttikāsamo gṛhasyeva satyaśabdavācyo martyaḥ tenāmṛtaśabdavācyaḥ prāṇaśchanna iti copasaṃhratam | sa eva ca prāṇo bāhyādhāramedeṣvanekadhā vistṛtaḥ; prāṇa eko deva ityucyate | tasyaiva bāhyaḥ piṇḍa ekaḥ sādhāraṇaḥ---virāḍ vaiśvānara ātmā puruṣavidhaḥ prajāpatiḥ ko hiraṇyagarbha ityādibhiḥ piṇḍapradhānaiḥ śabdairākhyāyate sūryādipravibhaktakaraṇaḥ |
ekaṃ cānekaṃ ca brahma etāvadeva, nātaḥ paramasti pratyekaṃ ca śarīrabhedeṣu parisamāptaṃ cetanāvatkartṛ bhoktṛ cetyavidyāviṣayameva ātmatvenopagato gārgyo brāhmaṇo vaktā upasthāpyate ; tadviparītātmadṛgajātaśatruḥ śrotā; evaṃ hi yataḥ pūrvapakṣasiddhāntākhyāyikārūpeṇa samarpyamāṇor'thaḥ śrotuścittasya vaśameti; viparyaye hi tarkaśāstravat kevalārthānugamavākyaiḥ samarpyamāṇo durvijñeyaḥ syādatyantasūkṣmatvādvastunaḥ | tathā ca kāṭhake-"śravaṇāyāpi bahubhiryo na labhyaḥ"ityādivākyaiḥ su saṃskṛtadevabuddhigamyatvaṃ sāmānyamātrabuddhyāgamyatvaṃ ca saprapañcaṃ darśitam | "ācāryavānpuruṣo veda""ācāryāddhaiva vidyā"iti cacchāndogye | "upadekṣyanti te jñānaṃ jñāninastattvadarśinaḥ"iti ca gītāsu | ihāpi ca śākalyayājñavalkyasaṃvādena atigahvaratvaṃ mahatā saṃrambheṇa brahmaṇo vakṣyati-tasmāścilaṣṭa eva ākhyāyikārūpeṇa pūrvapakṣasiddhāntarūpamāpādya vasyusamarpaṇārtha ārambhaḥ |
ācāravidhyupadeśārthaśca--evamācāravatorvattkṛśrokrorākhyāyikānugater'tho 'vagamyate | kevalatarkabudviniṣedhārthā cākhyāyikā--"naiṣā tarkeṇa matirāpaneyā""na tarkaśāstradagdhāya"iti śrutismṛtibhyām | śradvā ca brahmavijñāne paramaṃ sādhanamityākhyāykārthaḥ | tathā hi gārgyājātaśatravoratīva śradvālutāddṛśyate ākhyāyikāyām;"śradvāṃllabhate jñānam"iti ca smṛtiḥ | 
 
SECOND ADHYÂYA. 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login