You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > fulltext
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
atha vaṃśaḥ: pautimāṣyo gaupavanāt | gaupavanaḥ paśutimāṣyāt | paśutimāṣyo gaupavanāt | gaupavanaḥ kauśikāt | kauśikaḥ kauṇḍinyāt | kauṇḍinyaḥ śāṇḍilyāt | śāṇḍilyaḥ kauśikāc ca gautamāc ca | gautamaḥ || 
SIXTH BRÂHMANA
1. Now follows the stem: 1. Pautimâshya from Gaupavana, 2. Gaupavana from Pautimâshya, 3. Pautimâshya from Gaupavana, 4. Gaupavana from Kausika, 5. Kausika from Kaundinya, 6. Kaundinya from Sândilya, 7. Sândilya from Kausika and Gautama, 8. Gautama 
 
āgniveśyāt | āgniveśyaḥ śāṇḍilyāc cānabhimlātāc ca | ānabhimlāta ānabhimlātāt | ānabhimlāta ānabhimlātāt | ānabhimlāto gautamāt | gautamaḥ saitavaprācīnayogyābhyām | saitavaprācīnayogyau pārāśaryāt | pārāśaryo bhāradvājāt | bhāradvājo bhāradvājāc ca gautamāc ca | gautamo bhāradvājāt | bhāradvājaḥ pārāśaryāt | pārāśaryo vaijavāpāyanāt | vaijavāpāyanaḥ kauśikāyaneḥ | kauśikāyaniḥ || 
2. from Âgnivesya, 9. Âgnivesya from Sândilya and Ânabhimlâta, 10. Sândilya and Ânabhimlâta from Ânabhimlâta, 11. Ânabhimlâta from Ânabhimlâta, 12. Ânabhimlâta from Gautama, 13. Gautama from Saitava and Prâkînayogya, 14. Saitava and Prâkînayogya from Pârasarya, 15. Pârasarya from Bhâradvâga, 16. Bhâradvâga from Bhâradvâga and Gautama, 17. Gautama from Bharadvâga, 18. Bharadvâga from Pârâsarya, 19. Pârâsarya from Vaigavâpâyana, 20. Vaigavâpâyana from Kausikâyani, 21. Kausikâyani 
 
ghṛtakauśikāt | ghṛtakauśikaḥ prāśaryāyaṇāt | pāraśaryāyaṇaḥ pārāśaryāt | pārāśaryo jātūkarṇyāt | jātūkarṇya āsurāyaṇāc ca yāskāc ca | āsurāyaṇas traivaṇeḥ | traivaṇir aupajandhaneḥ | aupajandhanir āsureḥ | āsurir bhāradvājāt | bhāradvāja ātreyāt | ātreyo māṇṭeḥ | māṇṭir gautamāt | gautamo vātsyāt | vātsyaḥ śāṇḍilyāt | śāṇḍilyaḥ kaiśoryāt kāpyāt | kaiśoryaḥ kāpyaḥ kumārahāritāt | kumārahārito gālavāt | gālavo vidarbhīkauṇḍinyāt | vidarbhīkauṇḍinyo vatsanapāto bābhravāt | vatsanapād bābhravaḥ pathaḥ saubharāt | panthāḥ saubharo 'yāsyād āṅgirasāt | ayāsya āṅgirasa ābhūtes tvāṣṭrāt | ābhūtis tvāṣṭro viśvarūpāt tvāṣṭrāt | viśvarūpas tvāṣṭro 'vśibhyām | aśvinau dadhīca ātharvaṇāt | dadhyaṅṅ ātharvaṇo 'tharvaṇo daivāt | atharvā daivo mṛtyoḥ prādhvaṃsanāt | mṛtyuḥ prādhvaṃsanaḥ pradhvaṃsanāt | pradhvaṃsana ekarṣeḥ | ekarṣir vipracitteḥ | vipracittir vyaṣṭer | vyaṣṭiḥ sanāroḥ | sanāruḥ sanātanāt | sanātanaḥ sanagāt | sanagaḥ parameṣṭhinaḥ | parameṣṭhī brahmaṇaḥ | brahma svayaṃbhu | brahmaṇe namaḥ || 
3. from Ghritakausika, 22. Ghritakausika from Pârâsaryâyana, 23. Pârâsaryâyana from Pârâsarya, 24. Pârâsarya from Gâtûkarnya, 25. Gâtûkarnya from Âsurâyana and Yâska, 26. Âsurâyana and Yâska from Traivani, 27. Traivani from Aupagandhani, 28. Aupagandhani from Âsuri, 29. Âsuri from Bhâradvâga, 30. Bhâradvâga from Âtreya, 31. Âtreya from Mânti, 32. Mânti from Gautama, 33, Gautama from Gautama, 34. Gautama from Vâtsya, 35. Vâtsya from Sândilya, 36. Sândilya from Kaisorya Kâpya, 37. Kaisorya Kâpya from Kumârahârita, 38. Kumârahârita from Gâlava, 39. Gâlava from Vidarbhî-kaundinya, 40. Vidarbhî-kaundinya from Vatsanapât Bâbhrava, 41. Vatsanapât Bâbhrava from Pathi Saubhara, 42. Pathi Saubhara from Ayâsya Âṅgirasa, 43. Ayâsya Âṅgirasa from Âbhûti Tvâshtra, 44. Âbhûti Tvâshtra from Visvarûpa Tvâshtra, 45. Visvarûpa Tvâshtra from Asvinau, 46. Asvinau from Dadhyak Âtharvana, 47. Dadhyak Âtharvana from Atharvan Daiva, 48. Atharvan Daiva from Mrityu Prâdhvamsana, 49. Mrityu Prâdhvamsana from Prâdhvamsana, 50. Prâdhvamsana from Ekarshi, 51. Ekarshi from Viprakitti, 52. Viprakitti from Vyashti, 53. Vyashti from Sanâru, 54. Sanâru from Sanâtana, 55. Sanâtana from Sanaga, 56. Sanaga from Parameshthin, 57. Parameshthin from Brahman, 58. Brahman is Svayambhu, self-existent.
Adoration to Brahman. 
ayedānīṃ brahmavidyārthasya madhukāṇḍasya vaṃśaḥ stutyartho brahmavidyāyāḥ | mantraścāyaṃ svādhyāyārtho japārthaśca | tatra vaṃśa iva vaṃśaḥ yathā veṇurvaṃśaḥ parvaṇaḥ parvaṇo hi bhidyate tadvadagratprabhṛti āmūlaprāpterayaṃ vaṃśaḥ | adhyāyacatuṣṭayasya ācāryaparamparākramo vaṃśa ityucyate |
tatra prathamāntaḥ śiṣyaḥ pañcamayantaḥ ācāryaḥ |
parameṣṭhī virāṭ, brāhmaṇo hiraṇyagarbhāt |
tataḥ paramācāryaparamparānāsti |
yatpunarbrahma tannityaṃ svayambhū, tasmai brahmaṇai svayambhuve namaḥ ||1-3||
iti ṣaṣṭhaṃ brāhmaṇam ||
ADHYĀYA 3
janako ha vaideha ityādi yājñavalkoyaṃ kāṇḍamārabhyate | upapattipradhānatvādatikrāntena madhukāṇḍena samānārthatve 'pi sati na punaruktatā | madhukāṇḍaṃ hyāgemapradhānam | āgamopapattī hyātmaikatvaprakāśanāya pravṛtte śaknutaḥ karatalagatabilvamiva darśayitum | śrotavyo mantavya iti hyuktam | tasmādāgamārthasyaiva parīkṣāpūrvakaṃ nirdhāraṇāya yājñavalkīyaṃ kāṇḍamupapattipradhānamārabhyate | ākhyāyikā tu vijñānastutyarthopāyavidhiparā vā | prasiddho hyupāyo vidvadbhiḥ śāstreṣu ca dṛṣṭo dānam | dānena hṛyupanamante prāṇinaḥ | prabhūtaṃ hiraṇyaṃ gosahasradānaṃ cehopalabhyate | tasmādanyapareṇāpi śāstreṇa vidyāprāptyupāyadānapradarśanārthā'khyāyikā'rabdhā | api ca tadvidyasaṃyogastaiśva saha vādakaraṇaṃ vidyāprāptyupāyo nyāyavidyāyāṃ dṛṣṭaḥ | taccāsminnadyāye prābalyena pradarśyate | pratyakṣā ca vidvatsaṃyoge prajñāvṛddhiḥ | tasmādvidyāprāptyupāyapradarśanārthaivākhyāyikā | 
 
THIRD ADHYÂYA 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login