You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > fulltext
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
uktham | prāṇo vā uktham | prāṇo hīdaṃ sarvam utthāpayati | ud dhasmād ukthavid vīras tiṣṭhati | ukthasya sāyujyaṃ salokatāṃ jayati ya evaṃ veda || 
THIRTEENTH BRÂHMANA
1. Next follows the Uktha. Verily, breath (prâna) is Uktha, for breath raises up (utthâpayati) all this. From him who knows this, there is raised a wise son, knowing the Uktha; he obtains union and oneness with the Uktha. 
uktham | tathopāsanāntaramukthaṃ śasram | taddhi pradhānaṃ mahāvrate kratau | kiṃ punastaduktham | prāṇo vā uktham | prāṇaśca pradhāna indriyāṇāmukthaṃ ca śasrāṇāmata ukthamityupāsīta | kathaṃ prāṇa ukthamityāha-prāṇo hi yasmādidaṃ sarvamutthāpayati |
utthāpanāduktha prāṇaḥ |
na hyaprāṇaḥ kaściduttiṣṭhati |
tadupāsanaphalamāha-uddhāsmādevaṃvida ukthavitprāṇavidvīraḥ putra uttiṣṭhati ha dṛṣṭametatphalam |
adṛṣṭaṃ tūkthasya sāyujyaṃ salokatāṃ jayati ya evaṃ veda || 1 || 
yajuḥ | prāṇo vai yajuḥ | prāṇe hīmāni sarvāṇi bhūtāni yujyante | yujyante hāsmai sarvāṇi bhūtāni śraiṣṭhyāya | yajuṣaḥ sāyujyaṃ salokatāṃ jayati ya evaṃ veda || 
2. Next follows the Yagus. Verily, breath is Yagus, for all these beings are joined in breath. For him who knows this, all beings are joined to procure his excellence; he obtains union and oneness with the Yagus. 
yajuriti copāsīta prāṇam | prāṇau vai yajuḥ | kathaṃ yujaḥ prāṇaḥ | prāṇe hi yasmātsarvāṇi bhūtāni yujyante | na hyasati prāṇe kenacitkasyacidyogasāmarthyam | ato yunaktīti prāṇo yajuḥ | evaṃvidaḥ phalamāha-yujyanta udyacchanta ityarthaḥ | hāsmā evaṃvide sarvāṇi bhūtāni śraiṣṭhyaṃ śreṣṭhabhāvastasmai śraiṣṭhyāya śreṣṭhabhāvāya naḥ śreṣṭho bhavediti | yajuṣaḥ prāṇasya sāyujyamityādi sarva samānam ||2 || || 
sāma | prāṇo vai sāma | prāṇe hīmāni sarvāṇi bhūtāni samyañci | samyañci hāsmai sarvāṇi bhūtāni śraiṣṭhyāya kalpante | sāmnaḥ sāyujyaṃ salokatāṃ jayati ya evaṃ veda || 
3. Next follows the Sâman. Verily, breath is the Sâman, for all these beings meet in breath. For him who knows this, all beings meet to procure his excellence; he obtains union and oneness with the Sâman. 
sāmeti copāsīta prāṇam | prāṇo vai sāma | kathaṃ prāṇaḥ sāma |
prāṇe hi yasmātsarvāṇi bhūtāni samyañci saṃgacchante saṃgamanātsāmyāpattihetutvātsāma prāṇaḥ |
samyañci saṃgacchante hāsmai sarvāṇi bhūtāni |
na kevalaṃ saṃgacchanta eva śreṣṭhabhāvāya cāsmai kalpante samarthyante |
sāmnaḥ sāyujyamityādi purvavat || 3 ||
kṣatram | prāṇo vai kṣatram | prāṇo hi vai kṣatram | 
trāyate hainaṃ prāṇaḥ kṣaṇitoḥ | pra kṣatram atram āpnoti | kṣatrasya sāyujyaṃ salokatāṃ jayati ya evaṃ veda || 
4. Next follows the Kshatra. Verily, breath is the Kshatra, for breath is Kshatra, i.e. breath protects (trâyate) him from being hurt (kshanitoh). He who knows this, obtains Kshatra (power), which requires no protection; he obtains union and oneness with Kshatra. 
taṃ prāṇaṃ kṣattramityupāsīta | prāṇau vai kṣattraṃ prasiddhametatprāṇo hi vai kṣattram | kathaṃ prasiddhametatprāṇo hi vai kṣattram |
kathaṃ prasiddhatetyāha-trāyate pālayatyenaṃ piṇḍaṃ dehaṃ prāṇaḥ kṣaṇitoḥ śasrādihiṃsitātpunarmāṃsenā'pūrayati yasmāttasmātkṣatatrāṇātprasiddhaṃ kṣattratvaṃ prāṇasya |
vidvatphalamāha-pra kṣattramatraṃ na trāyate 'nyena kenacidityatraṃ kṣattraṃ prāṇaṃ prāpnotītyarthaḥ |
śākhāntare vā pāṭhātkṣattramātraṃ prāṇo bhavatītyarthaḥ |
kṣattrasya sāyujyaṃ salokatāṃ jayati ya evaṃ veda || 4 ||
iti śrīmadbṛhadāraṇyakopaniṣadbhāṣye pañcamādhyāyasya trayodaśaṃ brāhmaṇam || 13 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login