You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > fulltext
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaś ca śreṣṭhaś ca svānāṃ bhavati | prāṇo vai jyeṣṭhaś ca śreṣṭhaś ca | jyeṣṭhaś ca śreṣṭhaś ca svānāṃ bhavati | api ca yeṣāṃ bubhūṣati | ya evaṃ veda || 
3. Breath to air and to the immortal! Then this my body ends in ashes. Om! Mind, remember! Remember thy deeds! Mind, remember! Remember thy deeds 1! 
oṃ prāṇo gāyatrītyuktam | kasmātpunaḥ kāraṇātprāṇabhāvo gāyatryā na punarvāgādibhāva iti yasmājjyeṣṭhaśca śreṣṭhaśca prāṇo na vāgādayo jyaiṣṭhyaśraiṣṭhyabhājaḥ | kathaṃ jyeṣṭhatvaṃ śreṣṭhatvaṃ ca prāṇasyoti tannirdidhārayiṣayedamārabhyate | athavokthayajuḥ sāmakṣattrādibhāvaiḥ prāṇasyaivopāsanamabhihitaṃ satsvapyanyeṣu cakṣurādiṣu | tatra hetumātramihā'nantaryeṇa saṃbadhyate | na punaḥ pūrvaśeṣatā | vivakṣitaṃ tu khilatvādasya kāṇḍasya pūrvatra yadanuktaṃ viśiṣṭaphalaṃ prāṇaviṣayamupāsanaṃ tadvaktavyamiti | yaḥ kaściddha vā ityāvadhāraṇarchai | yo jyeṣṭhaśreṣṭhaguṇaṃ vakṣyamāṇaṃ yo vedāsau bhavatyeva jyeṣṭhaśca śreṣṭhaśca | evaṃ phalena pralobhitaḥ sanpraśnāyāmukhībhūtastasmai cā'ha-prāṇo vai jyeṣṭhaśca śreṣṭhaśceti | kathaṃ punaravagamyate prāṇo jyeṣṭhaśca śreṣṭhaśceti | yasmānniṣekakāla eva śukraśoṇitasaṃmbandhaḥ prāṇādikalāpasyāviśiṣṭaḥ | tathāpi nāprāṇaṃ śukraṃ virohatīti prathamo vṛttilābhaḥ prāṇasya cakṣurādibhyaḥ | ataḥ jyeṣṭho vayasā prāṇaḥ | niṣekakāladārabhya garbhaṃ puṣyati prāṇaḥ | prāṇe hi labdhavṛttau paścāccakṣurādīnāṃ vṛttilābhaḥ | atoyuktaṃ prāṇasya jyeṣṭhatvaṃ cakṣurādiṣu | bhavati tu kaścitkule jyeṣṭho guṇahīnatvāttu na śreṣṭhaḥ | madhyamaḥ kaniṣṭho vā guṇāḍhyatvādbhavecchreṣṭho na jyeṣṭhaḥ | na tu tathehetyāha-prāṇa eva tu jyeṣṭhaśca śreṣṭhaśca | kathaṃ punaḥ śraiṣṭhyamavagamyate prāṇasya tadiha saṃvādenadarśayiṣyāmaḥ | sarvathāpi tu prāṇaṃ jyeṣṭhaśreṣṭhaguṇaṃ yo vedopāste sa svānāṃ jñātīnāṃ jyeṣṭhaśca śreṣṭhaśca bhavati |
jyeṣṭhaśreṣṭhaguṇopāsanasāmarthyātsvavyatirekeṇāpi ca yeṣāṃ madhye jyeṣṭhaśca śreṣṭhaśca bhaviṣyāmīti bubhūṣati bhavitumicchati teṣāmapi jyeṣṭhaśreṣṭhaprāṇadarśī jyeṣṭhaśca śreṣṭhaśca bhavati |
nanu vayenimittaṃ jyeṣṭhatvaṃ tadicchātaḥ kathaṃ bhavatītyucyate |
naiṣa doṣaḥ |
prāṇavadvṛttilābhasyaiva jyeṣṭhatvasya vivakṣitatvāt || 1 || 
yo ha vai pratiṣṭhāṃ veda pratitiṣṭhati same | pratitiṣṭhati durge | cakṣur vai pratiṣṭhā | cakṣuṣā hi same ca durge ca pratitiṣṭhati | pratitiṣṭhati same pratitiṣṭhati durge | ya evaṃ veda || 
4. Agni, lead us on to wealth (beatitude) by a good path, thou, O God, who knowest all things! Keep far from us crooked evil, and we shall offer thee the fullest praise! (Rv. I, 189, 1.) 
yo ha vai vasiṣṭhāṃ veda vasiṣṭhaḥ svānāṃ bhavati | taddarśanānurūpeṇa phalam | yeṣāṃ ca jñātivyatirekeṇa vasiṣṭho bhavitumicchati teṣāṃ ca vasiṣṭho bhavati | ucyatāṃ tarhi kāsau vasiṣṭheti | vāgvai vasiṣṭhā | vāsayatyatiśayena vaste veti vasiṣṭhā |
vāggmino hi dhanavanto vasantyatiśayena |
ācchādanārthasya vā vaservasiṣṭhā |
abhibhavanti hi vācā vāggmino 'nyān |
tena vasiṣṭhaguṇavatparijñānādvasiṣṭhaguṇo bhavatīti darśanānurūpaṃ phalam || 2 || 
yo ha vai saṃpadaṃ veda saṃ hāsmai padyate yaṃ kāmaṃ kāmayate | śrotraṃ vai saṃpat | śrotre hīme sarve vedā abhisaṃpannāḥ | saṃ hāsmai padyate yaṃ kāmaṃ kāmayate | ya evaṃ veda || 
SIXTH ADHYÂYA. 
yo ha vai pratiṣṭhāṃ veda pratitiṣṭhatyanayeti pratiṣṭhā tāṃ pratiṣṭhāṃ pratiṣṭhāguṇavatīṃ yo veda tasyaitatphalaṃ pratitiṣṭhati same deśe kāle ca | tathā durge viṣame ca durgamane ca deśe durbhikṣādau vā kāle viṣame |
yadyevamucyatāṃ kāsau pratiṣṭhā |
cakṣurvai pratiṣṭhā |
kathaṃ cakṣuṣaḥ pratiṣṭhātvamityāha-cakṣuṣā hi same ca durge dṛṣṭavā pratitiṣṭhati |
ato 'nurūpaṃ phalaṃ pratitiṣṭhati same pratitiṣṭhati durge ya evaṃ vedeti || 3 || 
yo ha vā āyatanaṃ vedāyatanaṃ svānāṃ bhavaty āyatanaṃ janānām | mano vā āyatanam | āyatanaṃ svānāṃ bhavaty āyatanaṃ janānām | ya evaṃ veda || 
FIRST BRÂHMANA
1. Harih, Om. He who knows the first and the best, becomes himself the first and the best among his people. Breath is indeed the first and the best. He who knows this, becomes the first and the best among his people, and among whomsoever he wishes to be so. 
yo ha vai sampadaṃ veda sampadguṇayuktaṃ yo veda tasyaitatphalamasmai viduṣe saṃpadyate ha | kim | yaṃ kāmaṃ kāmayate sa kāmaḥ | kiṃ punaḥ saṃpadguṇakam | śrotraṃ vai saṃpat | kathaṃ punaḥ śrotrasya saṃpadguṇatvamiti |
ucyate-śrotre sati hi yasmātsarve vedā abhisampannāḥ śrotrendriyavato 'dhyeyatvāt |
vedavihitakarmāyattāśca kāmāstasmācchrotraṃ saṃpat |
ato vijñānānurūpaṃ phalam |
saṃ hāsmai padyate yaṃ kāmaṃ kāmayate ya evaṃ veda || 4 || 
yo ha vai prajātiṃ veda prajāyate ha prajayā paśubhiḥ | reto vai prajātiḥ | prajāyate ha prajayā paśubhiḥ | ya evaṃ veda || 
2. He who knows the richest, becomes himself the richest among his people. Speech is the richest. He who knows this, becomes the richest among his people, and among whomsoever he wishes to be so. 
yo ha vā āyatanaṃ veda | āyatanamāśrayastadyo vedā'yatanaṃ svānāṃ bhavatyāyatanaṃ janānāmanyeṣāmapi | kiṃ punastadāyatanamiti | ucyate-mano vā āyatanamāśraya indriyāṇāṃ viṣayāṇāṃ ca |
manaāśritā hi viṣayā ātmano bhogyatvaṃ pratipadyante |
manaḥsaṃkalpavaśāni cendriyāṇi pravartante nivartante ca |
ato mana āyatanamindriyāṇām |
ato darśanānurūpeṇa phalamāyatanaṃ svānāṃ bhavatyāyatanaṃ janānāṃ ya evaṃ veda || 5 || 
te heme prāṇā ahaṃśreyase vivadamānā brahma jagmuḥ | tad dhocuḥ -- ko no vasiṣṭha iti | tad dhovāca -- yasmin va utkrānta idaṃ śarīraṃ pāpiyo manyate sa vo vasiṣṭha iti || 
3. He who knows the firm rest, becomes himself firm on even and uneven ground. The eye indeed is the firm rest, for by means of the eye a man stands firm on even and uneven ground. He who knows this, stands firm on even and uneven ground. 
yo ha vai prajātiṃ veda prajāyate ha prajayā paśubhiśca sampanno bhavati |
reto vai prajātiḥ |
retasā prajananendriyamupalakṣyate |
tadvijñānānurūpaṃ phalaṃ prajāyate ha prajayā paśubhirya evaṃ veda || 6 || 
vāg ghoccakrāma | sā saṃvatsaraṃ proṣyāgatyovāca -- katham aśakata mad ṛte jīvitum iti | te hocuḥ -- yathākalā avadanto vācā prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti | praviveśa ha vāk || 
4. He who knows success, whatever desire he desires, it succeeds to him. The ear indeed is success. For in the ear are all these Vedas successful. He who knows this, whatever desire he desires, it succeeds to him. 
te heme prāṇā vāgādayo 'haṃśreyase 'haṃ śreyānityetasmai prayojanāya vivadamānā biruddhaṃ vadamānā brahma jagmurbrahma gatavanto brahmaśabdavācyaṃ prajāpati gatvā ca tadbrahma hocuruktavantaḥ | ko no 'smākaṃ madhye vasiṣṭhaḥ ko 'smākaṃ madhye vasati ca vāsayati ca |
tadbrahma taiḥ pṛṣṭaṃ saddhovācoktavadyasminvo yuṣmākaṃ madhya utkrānte nirgate śarīrādidaṃ śarīraṃ pūrvasmādatiśayena pāpīyaḥ pāpataraṃ manyate lokaḥ |
śarīraṃ hi nāmānekāśucisaṃdhātatvājjīvato 'pi pāpameva tato 'pi kaṣṭataraṃ yasminnutkrānte bhavati |
vairāgyārthamidamucyate-pāpīya iti |
sa vo yuṣmākaṃ madhye vasiṣṭho bhaviṣyati jānannapi vasiṣṭhaṃ prajāpatirtovācāyaṃ vasiṣṭha itītareṣāmapriyaparihārāya || 7 || 
cakṣur hoccakrāma | tat saṃvatsaraṃ proṣyāgatyovāca -- katham aśakata mad ṛte jīvitum iti | te hocuḥ -- yathāndhā apaśyantaś cakṣuṣā prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti | praviveśa ha cakṣuḥ || 
5. He who knows the home, becomes a home of his own people, a home of all men. The mind indeed is the home. He who knows this, becomes a home of his own people and a home of all men. 
ta evamuktā brahmaṇā prāṇā ātmano vīryaparīkṣaṇāya krameṇoccakramuḥ |
tatra vāgeva prathamaṃ hāsmāccharīrāduccakrāmotkrāntavatī |
sā cotkramya saṃvatsaraṃ proṣya proṣitā bhūtvā punarāgatyovāca-kathamaśakata śaktavanto yūyaṃ madṛte māṃ vinā jīvitumiti |
ta evamuktā ūcuryathā loke 'kalā mūkā avadanto vācā prāṇantaḥ prāṇanavyāpāraṃ kurvantaḥ prāṇena paśyanto darśanavyāpāraṃ cakṣuṣā kurvantastathā śṛṇvantaḥ śrotreṇa vidvāṃso manasā kāryākāryādiviṣayaṃ prajāyamānā retasā putrānutpādayanta evamajīviṣma vayamityevaṃ prāṇairdattottarā vāgātmano 'sminnavasiṣṭhatvaṃ buddhvā praviveśa ha vāk || 8 || 
śrotraṃ hoccakrāma | tat saṃvatsaraṃ proṣyāgatyovāca -- katham aśakata mad ṛte jīvitum iti | te hocuḥ -- yathā badhirā aśṛṇvantaḥ śrotreṇa prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti | praviveśa ha śrotram || 
6. He who knows generation, becomes rich in offspring and cattle. Seed indeed is generation. He who knows this, becomes rich in offspring and cattle. 
 
mano hoccakrāma | tat saṃvatsaraṃ proṣyāgatyovāca -- katham aśakata mad ṛte jīvitum iti | te hocuḥ -- yathā mugdhā avidvāṃso manasā prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa prajāyamānā retasaivam ajīviṣmeti | praviveśa ha manaḥ || 
7. These Prânas (senses), when quarrelling together as to who was the best, went to Brahman and said: 'Who is the richest of us?' He replied: 'He by whose departure this body seems worst, he is the richest.' 
 
reto hoccakrāma | tat saṃvatsaraṃ proṣyāgatyovāca -- katham aśakata mad ṛte jīvitum iti | te hocuḥ -- yathā klībā aprajāyamānā retāsā prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasaivam ajīviṣmeti | praviveśa ha retaḥ || 
8. The tongue (speech) departed, and having been absent for a year, it came back and said: 'How have you been able to live without me?' They replied: 'Like unto people, not speaking with the tongue, but breathing with breath, seeing with the eye, hearing with the ear, knowing with the mind, generating with seed. Thus we have lived.' Then speech entered in. 
tathā cakṣurheccakrāmetyādi pūrvavat |
śrotraṃ manaḥ prajātirita ||9-12 || 
atha ha prāṇa utkramiṣyan yathā mahāsuhayaḥ saindhavaḥ paḍvīśaśaṅkhūnt saṃvṛhed evaṃ haivemān prāṇānt saṃvavarha | te hocuḥ -- mā bhagava utkramīḥ | na vai śakṣyāmas tvad ṛte jīvitum iti | tasyo me baliṃ kuruteti | tatheti || 
9. The eye (sight) departed, and having been absent for a year, it came back and said: 'How have you been able to live without me?' They replied: 'Like blind people, not seeing with the eye, but breathing with the breath, speaking with the tongue, hearing with the ear, knowing with the mind, generating with seed. Thus we have lived.' Then the eye entered in. 
atha ha prāṇa utkramiṣyannutkramamaṃ kariṣyaṃstadānīmeva svasthānātpracalitā vāgādayaḥ | kimivetyāha-yathā loke mahāṃścāsau suhayaśca mahāsuhayaḥ śobhano hayo lakṣaṇopeto mahānparimāṇataḥ sindhudeśe bhavaḥ saindhavo 'bhijanataḥ paḍvīśaśaṅkūnpādabandhanaśaṅkūnpaḍvīśāśca te śaṅkavaśca tān saṃvṛhedudyacchedyugapadutkhanedaśvāroha ārūḍhe parīkṣaṇāya | evaṃ haivemānvāgādīnprāṇānsaṃvavarhedyatavānsvasthānādbhraṃśitavān | te vāgādayo hocurhe bhagavo bhagavanmotkramīryasmānnavai śakṣyāmastvadṛte tvāṃ vinā jīvitumiti | yadyevaṃ mama śreṣṭhatā vijñātā bhavadbhirahamatra śreṣṭhastasya u me mama baliṃ karaṃ kuruta karaṃ prayacchateti | ayaṃ ca prāṇasamvādaḥ kalpito viduṣaḥ śreṣṭhaparīkṣaṇaprakāropadeśaḥ | anena hi prakāreṇa vidvānko nu khalvatra śreṣṭha iti parīkṣaṇaṃ karoti |
sa eṣa parīkṣaṇaprakāraḥ samvādabhūtaḥ kathyate |
na hyanyathā saṃhatyakāriṇāṃ satāmeṣāmañjasaiva saṃvatsaramātramevaikaikasya nirgamanādyupapadyate |
tasmādvidvānevānena prakāreṇa vicārayati vāgādīnāṃ pradhānabubhutsurupāsanāya |
baliṃ prārthitāḥ santaḥ prāṇāstatheti pratijñātavantaḥ || 13 || 
sā ha vāg uvāca -- yad vā ahaṃ vasiṣṭhāsmi tvaṃ tad vasiṣṭho 'sīti | yad vā ahaṃ pratiṣṭhāsmi tvaṃ tat pratiṣṭho 'sīti cakṣuḥ | yad vā ahaṃ saṃpad asmi tvaṃ tat saṃpad asīti śrotram | yad vā aham āyatanam asmi tvaṃ tad āyatanam asīti manaḥ | yad vā ahaṃ prajātir asmi tvaṃ tat prajātir asīti retaḥ | tasyo me kim annaṃ kiṃ vāsa iti | yad idaṃ kiñcā śvabhya ā kṛmibhya ā kīṭapataṅgebhyas tat te 'nnam | āpo vāsa iti | na ha vā asyānannaṃ jagdhaṃ bhavati nānannaṃ pratigṛhītaṃ ya evam etad anasyānnaṃ veda | tad vidvāṃsaḥ śrotriyā aśiṣyanta ācāmanty aśitvācāmanti | etam eva tad annam anagnaṃ kurvanto manyante || 
10. The ear (hearing) departed, and having been absent for a year, it came back and said: 'How have you been able to live without me?' They replied: 'Like deaf people, not hearing with the ear, 
sā ha vākprathamaṃ balidānāya pravṛttā ha kilovācoktavatī yadvā ahaṃ vasiṣṭhāsmi yanmama vasiṣṭhatvaṃ tattavaiva tena vasiṣṭhaguṇena tvaṃ tadvasiṣṭho 'sīti | yadvā ahaṃ pratiṣṭhāsmi tvaṃ tatpratiṣṭho 'si yā mama pratiṣṭhā sā tvamasīti | cakṣuḥ | samānamanyat | sampadāyatanaprajātitvagiṇānkrameṇa samarpitavantaḥ | yadyevaṃ sādhu baliṃ dattavanto bhavanto brūta tasya u ma evaṅguṇaviśiṣṭasya kimannaṃ kiṃ vāsa iti | āhuritare-yadidaṃ loke kiñca kiñcidannaṃ nāmāpyā śvabhya ā kṛmibhya ā kīṭapataṅgebhyaḥ | yacca śvānnaṃ kṛbhyannaṃ kīṭapataṅgānnaṃ ca tena saha sarvameva yatkiñcitprāṇibhiradyamānamannaṃ tatsarvaṃ tavānnaṃ sarvaṃ prāṇasyānnamiti dṛṣṭiratra vidhīyate | kecitu sarvabhakṣaṇe doṣābhāvaṃ vadanti prāṇānnavidaḥ | tadasat | śāsrāntareṇa pratiṣiddhatvāt | tenāsya vikalpa iti cet | na | avidhāyakatvāt | na ha vā asyānannaṃ jagdhaṃ bhavatīti sarvaṃ prāṇasyānnamityetasya vijñānasya vihitasya stutyarthametat | tenaikavākyatāpatteḥ | na tu śāsrāntaravihitasya bādhane sāmarthyamanyaparatvādasya | prāṇamātrasya sarvamannamityetaddarśanamihi vidhitsitaṃ na tu sarvaṃ bhakṣayediti | yattu sarvabhakṣaṇe doṣābhāvajñānaṃ sanmithyaiva pramāṇābhāvāt | viduṣaḥ prāṇatvātsarvānnopapatteḥ sāmarthyādadoṣa eveti cet | na | aśeṣānnatvānupapatteḥ | satyaṃ yadyapi vidvānprāṇo yena kāryatakaraṇasaṃghātena viśiṣṭasya vidvattā tena kāryakaraṇasaṃghātena kṛmikīṭadevādyaśeṣānnabhakṣaṇaṃ nopapadyate | tena tatrāśeṣānnabhakṣaṇe doṣābhāvajñāpanamanarthakam | aprāptatvādaśeṣānnabhakṣaṇadoṣasya | nanu prāṇaḥ sanbhakṣayatyeva kṛmikīṭādyannamapi | bāḍham | kintu na tadviṣayaḥ pratiṣedho 'sti | tasmāddaivaraktaṃ kiṃśukaṃ tatra doṣābhāvaḥ | atastadrūpeṇa doṣābhāvajñāpanamanarthakam | aprāptatvādaśeṣānnabhakṣaṇadeṣasya | yena tu kāryakaraṇasaṃghātasambandhena pratiṣedhaḥ kriyate tatsambandhena tviha naiva pratiprasavo 'sti | tasmāttatpratiṣedhātikrame doṣa eva syādanyaviṣayatvānna ha vā ityādeḥ | na ca brāhmaṇādiśarīrasya sarvānnatvadarśanamiha vidhīyate kintu prāṇamātrasyaiva | yathā ca sāmānyena sarvānnasya prāṇasya kiñcidannajātaṃ kasyacijjīvanahetuḥ | yathā viṣaṃ viṣajasya krimestadevānyasya prāṇānnamapi saddṛṣṭameva doṣamutpādayati maraṇādilakṣaṇam | tathā sarvānnasyāpi prāṇasya pratiṣiddhānnabhakṣaṇe brāhmaṇatvādidehasaṃbandhāddoṣa eva syāt | tasmānmithyājñānamevābhakṣyabhakṣaṇe doṣābhāvajñānam | āpo vāsa ityāpo bhakṣamāṇā vāsaḥsthānīyāstava | atra ca prāṇasyā'po vāsa ityetaddarśanaṃ vidhīyate | na tu vāsaḥkārye āpo viniyoktuṃ śakyāḥ | tasmādyathāprāpte 'bbhakṣaṇe darśanamātraṃ kartavyam | na ha vā asya sarvaṃ prāṇasyānnamityevaṃvido 'nannamanadanīyaṃ jagdhaṃ bhuktaṃ na bhavati ha | yadyapyanenānadanīyaṃ bhuktamadanīyameva bhuktaṃ syānna tu tatkṛtadoṣeṇa lipyata ityetadvidyāstutirityavocāma | tathā nānannaṃ pratigṛhītaṃ yadyapyapratighrāhyaṃ hastyādi pratigṛhītaṃ syāttadapyannameva pratigrāhyaṃ syāttatrāpyapratigrāhyapratigrahadoṣeṇa na lipyata iti stutyarthameva ya evametadanasya prāṇasyānnaṃ veda | phalaṃ tu prāṇātmabhāva eva na tvetatphalābhiprāyeṇa kiṃ tarhi stutyabhiprāyeṇeti | nanvetadeva phalaṃ kasmānna bhavati | na prāṇātmadarśinaḥ prāṇātmabhāva eva phalam | tatra ca prāṇātmabhūtasya sarvātmano 'nadanīyamapyādyameva | tathāpratigrāhyamapi pratigrāhyameveti yathāprāptamevopādāya vidyā stūyate | ato naiva phalavidhisarūpatā vākyasya | yasmādāpo vāsaḥ prāṇasya tasmādvidvāṃso brāhmaṇāḥ śrotriyā adhītavedā aśiṣyanto bhokṣyamāṇā ācāmantyapo 'śitvā'cāmanti bhuktyā cottarakālamapo bhakṣayanti | tatra teṣāmācāmatāṃ ko 'bhiprāya ityāha-etamevānaṃ prāṇamanagnaṃ kurvanto manyante | asti caitadyoyasmai vāso dadāti sa tamanagnaṃ karomīti hi manyate | prāṇasya cā'po vāsa iti hyuktam | yadapaḥ pibāmi tatprāṇasya vāso dadāmīti vijñānaṃ kartavyamityevamarthametat | nanu bhokṣyamāṇo bhuktavāṃśca prayato bhaviṣyāmītyācāmati | tatra ca prāṇasyānagnatākaraṇārthatve ca dvikāryatā'camanasya syāt | na ca kāryadvayamācamanasyaikasya yuktam | yadi prāyatyārthaṃ nānagnatārthamathānagnatārthaṃ na prāyatyārtham | yasmādevaṃ tasmāddvitīyamācamanāntaraṃ prāṇasyānagnatākaraṇāya bhavatu | na | kriyādvitvopapatteḥ | dve hyete kriye bhotryamāṇasya bhuktavataśca yadācamanaṃ smṛtivihitaṃ tatprāyatyārthaṃ bhavati | kriyāmātrameva na tu tatra prāyatyaṃ darśanādyapekṣate |
tatra cā'camanāṅgabhūtāsvapsu vāsovijñānaṃ prāṇasyetikartavyatayā codyate na tu tasminkriyamāṇa ācamanasya prāyatyarthatā vādhyate kriyāntaratvādācamanasya |
tasmādbhokṣyamāṇasya bhuktavataśca yadācamanaṃ tatrā |
āpo vāsaḥ prāṇasyeti darśanamātraṃ vidhīyate |
aprāptatvādanyataḥ || 14 ||
iti bṛhadāraṇyakopaniṣadi ṣaṣṭhādhyāyasya prathamaṃ brāhmaṇam || 1 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login