You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > fulltext
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
yo ha vai śiśuṃ sādhānaṃ sapratyādhānaṃ sasthūṇaṃ sadāmaṃ veda sapta ha dviṣato bhrātṛvyān avaruṇaddhi | ayaṃ vāva śiśur yo 'yaṃ madhyamaḥ prāṇaḥ | tasyedam evādhānam idaṃ pratyādhānaṃ prāṇaḥ sthūṇānnaṃ dāma || 
SECOND BRÂHMANA
1. Verily he who knows the babe with his place, his chamber, his post, and his rope, he keeps off the seven relatives who hate him. Verily by the young is meant the inner life, by his place this (body), by his chamber this (head), by his post the vital breath, by his rope the food. 
yo ha vai śiśuṃ sādhānaṃ sapratyādhānaṃ sasthūṇaṃ sadāmaṃ veda, tasyedaṃ phalam; kiṃ tat? sapta saptasaṃkhyākān ha dviṣato dveṣakartṝn bhrātṛvyān | bhrātṛvyā hi dvividhā bhavanti, dviṣanto 'dviṣantaśca, tatra dviṣanto ye bhrātṛvyāstān dviṣato bhrātṛvyānavaruṇaddhi; sapta ye śīrṣaṇyāḥ prāṇā viṣayopalabdhidvārāṇi tatprabhavā viṣayarāgāḥ sahajatvād bhrātṛvyāḥ | te hyasya svātmasthāṃ dṛṣṭiṃ viṣayaviṣayāṃ kurvanti, tena te dveṣṭāro bhrātṛvyāḥ | pratyagātmekṣaṇapratiṣedhakaratvāt | kāṭhake coktam-"parāñci khāni vyatṛṇatsvayambhūstasmātparāṅpaśyati nāntarātman"ityādi | tatra yaḥ śiśvādīnveda, teṣāṃ yāthātmyamavadhārayati, sa etān bhrātṛvyānavaruṇaddhyapāvṛṇoti vināśayati |
tasmai phalaśravaṇenābhimukhībhūtāyāha-ayaṃ vāva śiśuḥ | ko 'sau? yo 'yaṃ madhyamaḥ prāṇaḥ, śarīramadhye yaḥ prāṇo liṅgātmā, yaḥ pañcadhā śarīramāviṣṭaḥ-bṛhanpāṇḍaravāsaḥ soma rājannityuktaḥ, yasminvāṅmanaḥ prabhṛtīni karaṇāni viṣaktāni-paḍvīśaśaṅkunidarśanāt; sa eṣa śiśuriva, viṣayeṣvitarakaraṇavadapaṭutvāt; śiśuṃ sādhānamityuktam | kiṃ punastasya śiśorvatsasthānīyasya karaṇātmana ādhānam? tasyedameva śarīramādhānaṃ kāryātmakam-ādhīyate 'sminnityādhānam; tasya hi śiśoḥ prāṇasyedaṃ śarīramadhiṣṭhānam, asminhi karaṇānyadhiṣṭhitāni labdhātmakānyupalabdhidvārāṇi bhavanti, na tu prāṇamātre viṣaktāni | tathā hi darśitamajātaśatruṇā-upasaṃhṛteṣu karaṇeṣu vijñānamayo nopalabhyate, śarīradeśavyūḍheṣu tu karaṇeṣu vijñānamaya upalabhamāna upalabhyate-tacca darśitaṃ pāṇipeṣapratibodhanena | idaṃ pratyādhānaṃ śiraḥ; pradeśaviśeṣeṣu-prati pratyādhīyata iti pratyādhānam | prāṇaḥ sthūṇā annapānajanitāśaktiḥ-prāṇo balamiti paryāyaḥ | balāvaṣṭambho hi prāṇo 'smiñcharīre-"sa yatrāyamātmābalyaṃ nyetya saṃmohamiva"iti darśanāt |
yathā vatsaḥ sthūṇāvaṣṭambha evaṃ śarīrapakṣapātī vāyuḥ prāṇaḥ sthūṇeti kecit |
annaṃ dāma-annaṃ hi bhuktaṃ tredhā pariṇamate;ya;sthūlaḥ pariṇāmaḥ, sa etaddvayaṃ bhūtvā imāmapyeti-mūtraṃ ca purīṣaṃ ca |
yo madhyamo rasaḥ sa raso lohitādikrameṇa svakāryaṃ śarīraṃ sāptadhātukamupacinoti;svayonyannāgame hi śarīramupacīyate 'nnamayatvāt;viparyaye 'pakṣīyate patati;yastvaṇiṣṭho rasaḥ-amṛtam ūrkprabhāvaḥ-iti ca kathyate, sa nābherūrdhvaṃ hṛdayadeśamāgatya, hṛdayādviprasṛteṣu dvāsaptatināḍīsahasreṣvanupraviśya yattatkaraṇasaṅghātarūpaṃ liṅgaṃ śiśusañjñakam, tasya śarīre sthitikāraṇaṃ bhavati balamupajanayatsthūṇākhyam;tenānnamubhayataḥ pāśavatsadāmavat prāṇaśarīrayornibandhanaṃ bhavati || 1 ||
idānīṃ tasyaiva śiśoḥ pratyādhāna ūḍhasya cakṣuṣi kāścanopaniṣada ucyante- 
tam etāḥ saptākṣitaya upatiṣṭhante | tad yā imā akṣaṃl lohinyo rājayas tābhir enaṃ rudro 'nvāyattaḥ | atha yā akṣann āpas tābhiḥ parjanyaḥ | yā kanīnakā tayādityaḥ | yat kṛṣṇaṃ tenāgnir | yac chuklaṃ tenendraḥ | adharayainaṃ vartanyā pṛthivy anvāyattā | dyaur uttarayā | nāsyānnaṃ kṣīyate ya evaṃ veda || 
2. Then the seven imperishable ones approach him. There are the red lines in the eye, and by them Rudra clings to him. There is the water in the eye, and by it Parganya clings to him. There is the pupil, and by it Âditya (sun) clings to him, There is the dark iris, and by it Agni clings to him. There is the white eye-ball, and by it Indra, clings to him. With the lower eye-lash the earth, with the upper eye-lash the heaven clings to him. He who knows this, his food does never perish. 
tametāḥ saptākṣitaya upatiṣṭhantetaṃ karaṇātmakaṃ prāmaṃ śarīre 'nnabandhanaṃ cakṣuṣyūḍhametā vakṣyamāṇāḥ sapta saptasaṅkhyākā akṣitayo 'kṣitihetutvādupatiṣṭhante | yadyapi mantrakaraṇe tiṣṭhatirupapūrva ātmanepadī bhavati, ihāpi sapta devatābhidhānāni mantrasthānīyāni karaṇāni;tiṣṭhaterato 'trāpyātmanepadaṃ na viruddham |
kāstā akṣitayaḥ? ityucyante-tattatra yā imāḥ prasiddhāḥ, akṣannakṣaṇi lohinyo lohitā rājayo rekhāḥ, tābhirdvārabhūtābhirenaṃ madhyamaṃ prāṇaṃ rudro 'nvāyatto 'nugataḥ; atha yā akṣannakṣaṇyāpo dhūmādisaṃyogenābhivyajyamānāḥ, tābhiradbhirdvārabhūtābhiḥ parjanyo devatātmānvāyatto | ñanugata upatiṣṭhata ityarthaḥ | sa cānnabhūto 'kṣitiḥ prāṇasya;"parjanye varṣatyānandinaḥ prāṇā bhavanti"iti śrutyantarāt |
yā kanīnakā dṛkchaktistayā kanīnakayā dvāreṇādityo madhyamaṃ prāṇamupatiṣṭhate;yatkṛṣṇaṃ cakṣuṣi tenainamagnirupatiṣṭhate;yacchuklaṃ cakṣuṣi tenendraḥ;adharayā vartanyā pakṣmaṇainaṃ pṛthivyanvāyattā, adharatvasāmānyāt;
etāḥ saptānnabhūtāḥ prāṇasya santatamupatiṣṭhante-ityevaṃ yo veda, tasyaitatphalam-nāsyānnaṃ kṣīyate, ya evaṃ veda || 2 || 
tad eṣa śloko bhavati -- arvāgbilaś camasa ūrdhvabudhnas tasmin yaśo nihitaṃ viśvarūpam | tasyāsata ṛṣayaḥ sapta tīre vāg aṣṭamī brahmaṇā saṃvidāneti | arvāgbilaś camasa ūrdhvabudhna iti | idaṃ tac charīra eṣa hy arvāgbilaś camasa ūrdhvabudhnaḥ | tasmin yaśo nihitaṃ viśvarūpam iti | prāṇā vai yaśo viśvarūpam | prāṇān etad āha | tasyāsata ṛṣayaḥ sapta tīra iti | prāṇā vā ṛṣayaḥ | prāṇāṇ etad āha | vāg aṣṭamī brahmaṇā saṃvidāneti | vāg ghy aṣṭamī brahmaṇā saṃvitte || 
3. On this there is this Sloka: 'There is a cup having its mouth below and its bottom above. Manifold glory has been placed into it. On its lip sit the seven Rishis, the tongue as the eighth communicates with Brahman.' What is called the cup having its mouth below and its bottom above is this head, for its mouth (the mouth) is below, its bottom (the skull) is above. When it is said that manifold glory has been placed into it, the senses verily are manifold glory, and he therefore means the senses. When he says that the seven Rishis sit on its lip, the Rishis are verily the (active) senses, and he means the senses. And when he says that the tongue as the eighth communicates with Brahman, it is because the tongue, as the eighth, does communicate with Brahman. 
tattatraitasminnarthe eṣa śloko mantro bhavati-arvāgbilaścamasa ityādiḥ | tatra mantrārthamācaṣṭe śrutiḥ-arvāgbilaścamasa ityādiḥ | tatra mantrārthamācaṣṭe śrutiḥ-arvāgbilaścamasa ūrdhvabudhna iti | kaḥ punarasāvarvāgbilaścamasa ūrdhvabudhnaḥ? idaṃ tat śiraḥ, camasākāraṃ hi tat | katham? eṣa hyarvāgbilo mukhasya bilarūpatvāt, śiraso budhnākāratvādūrdhvabudhnaḥ |
tasminyaśo nihitaṃ viśvarūpamiti-yathā somaścamase, evaṃ tasmiñchirasi viśvarūpaṃ nānārūpaṃ nihitaṃ sthitaṃ bhavati | kiṃ punastad yaśaḥ? prāṇā vai yaśo viśvarūpam-prāṇāḥ śrotrādayo vāyavaśca marutaḥ saptadhā teṣu prasṛtā yaśaḥ-ityetadāha mantraḥ, śabdādijñānahetutvāt |
tasyāsata ṛṣayaḥ sapta tīra iti-prāṇāḥ parispandātmakāḥ, ta eva ca ṛṣayaḥ, prāṇāvetadāha mantraḥ |
vāgaṣṭamī brahmaṇā saṃvidāneti-brahmaṇā saṃvādaṃ kurvatī aṣṭamī bhavati;taddhetumāha-vāgghyaṣṭamī brahmaṇā saṃvitta iti || 3 ||
ke punastasya camasasya tīra āsata ṛṣaya iti | 
imāv eva gotamabharadvājau | ayam eva gotamo 'yaṃ bharadvājaḥ | imāv eva viśvāmitrajamadagnī | ayam eva viśvāmitro 'yaṃ jamadagniḥ | imāv eva vasiṣṭhakaśyapau | ayam eva vasiṣṭho 'yaṃ kaśyapaḥ | vāg evātriḥ | vācā hy annam adyate | attir ha vai nāmaitad yad autrir iti | sarvasyāttā bhavati | sarvam asyānnaṃ bhavati ya evaṃ veda || 
4. These two (the two ears) are the Rishis Gautama and Bharadvâga; the right Gautama, the left Bharadvâga. These two (the eyes) are the Rishis Visvâmitra and Gamadagni; the right Visvâmitra, the left Gamadagni. These two (the nostrils) are the Rishis Vasishtha and Kasyapa; the right Vasishtha, the left Kasyapa. The tongue is Atri, for with the tongue food is eaten, and Atri is meant for Atti, eating. He who knows this, becomes an eater of everything, and everything becomes his food. 
imāveva gotamabharadvājau karṇau-ayameva gotamo 'yaṃ bharadvājo dakṣiṇaścottaraśca, viparyayeṇa vā | tathā cakṣuṣī upadiśannuvāca-imāveva viśvāmitrajamadagnī dakṣiṇaṃ viśvāmitra uttaraṃ jamadagnirviparyayeṇa vā | imāveva vasiṣṭhakaśyapau-nāsike upadiśannuvāca;dakṣiṇaḥ puṭo bhavati vasiṣṭhaḥ, uttaraḥ kaśyapaḥ pūrvavat | vāgevātriḥ, adanakriyāyogātsaptamaḥ;vācā hyannamadyate tasmādattirha vai prasiddhaṃ nāmaitat-attṛtvādattiriti, attireva san yadatrirityucyate parokṣeṇa | sarvasyaitasyānnajātasya prāṇasyātrinirvacanavijñānādattā bhavati | attaiva bhavati nāmuṣminnannena punaḥ pratipadyata ityetaduktaṃ bhavati-sarvamasyānnaṃ bhavatīti | ya evametadyathoktaṃ prāṇayāthātmyaṃ veda, sa evaṃ madhyamaḥ prāṇo bhūtvā
ādhānapratyādhānagato bhoktaiva bhavati, na bhojyam, bhojyād vyāvartata ityarthaḥ || 4 ||
iti dvitīyam brāhmaṇam || 2 ||
tatra prāṇā vai satyamityuktam | yāḥ prāṇānāmupaniṣadaḥ, tā brahmopaniṣatprasaṅgena vyākhyātāḥ-ete te prāṇā iti cacha te
kimātmakāḥ? kathaṃ vā teṣāṃ satyatvam? iti ca vaktavyamiti pañcabhūtānāṃ satyānāṃ kāryakaraṇātmakānāṃ svarūpāvadhāraṇārthamidaṃ brāhmaṇamārabhyate-yadupādhiviśeṣāpanayadvāreṇa 'neti neti'iti brahmaṇaḥ satattvaṃ nirdidhārayiṣitam | 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login