You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > fulltext
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
trayāḥ prājāpatyāḥ prajāpatau pitari brahmacaryam ūṣuḥ | devā manuṣyā asurāḥ | uṣitvā brahmacaryaṃ devā ūcur bravītu no bhavān iti | tebhyo haitad akṣaram uvāca da iti | vyajñāsiṣṭā3 iti | vyajñāsiṣmeti hocuḥ | dāmyateti na āttheti | om iti hovāca vyajñāsiṣṭeti || 
SECOND BRÂHMANA
1. The threefold descendants of Pragâpati, gods, men, and Asuras (evil spirits), dwelt as; Brahmakârins (students) with their father Pragâpati. Having finished their studentship the gods said: 'Tell us (something), Sir.' He told them the syllable Da. Then he said: 'Did you understand?' They said: 'We did understand. You told us "Dâmyata," Be subdued.' 'Yes,' he said, 'you have understood.' 
adhunā damādisādhanatrayavidhānārthoṃ'yamārambhaḥ - trayāstrisaṃkhyākāḥ prajāpatyāḥ prajāpaterapatyāni prājāpatyāste kiṃ prajāpattau pitari brahmacaryaṃ śiṣyatvavṛtterbrahmacaryasya prādhānyācchiṣyāḥ santo brahmacaryamūṣuruṣitavanta ityarthaḥ | ke te | viśeṣato devā manuṣyā asurāśca | te coṣitvā brahmacaryaṃ kimakurvannityucyate - teṣāṃ devā ūcuḥ pitaraṃ prajāpatim | kimiti | bravītu kathayatu no 'smabhyaṃ yadanuśāsanaṃ bhavāniti | tebhya evamarthibhyo haitadakṣaraṃ varṇamātramuvāca da iti | uktvā ca tānpapraccha pitā kiṃ vyajñāsiṣṭā3iti | mayopadeśārthamabhihitasyākṣarasyārthaṃ vijñātavanta āhosvinneti |
devā ūcurvyajñāsiṣmeti vijñātavanto vayam |
yadyevamucyatāṃ kiṃ mayoktamiti |
devā ūcurdābhyatādāntā yūyaṃ svabhāvato 'to dāntā bhavateti no 'smānāttha kathayati |
itara āhomiti samyagvyajñāsiṣṭeti || 1 || 
atha hainaṃ manuṣyā ūcur bravītu no bhavān iti | tebhyo haitad evākṣaram uvāca da iti | vyajñāsiṣṭā3 iti | vyajñāsiṣmeti hocuḥ | datteti na āttheti | om iti hovāca vyajñāsiṣṭeti || 
2. Then the men said to him: 'Tell us something, Sir.' He told them the same syllable Da. Then he said: 'Did you understand?' They said: 'We did understand. You told us, "Datta," Give.' 'Yes,' he said, 'you have understood.' 
samānamanyat |
svabhāvato lubdhā yūyamato yathāśakti saṃvibhajata datteti no 'smānāttha kimanyadbrūyānno hitamiti manuṣyāḥ || 2 || 
atha hainam asurā ūcur bravītu no bhavān iti | tebhyo haitad evākṣaram uvāca da iti | vyajñāsiṣṭā3 iti | vyajñāsiṣmeti hocuḥ | dayadhvam iti na āttheti | om iti hovāca vyajñāsiṣṭeti | tad etad evaiṣā daivī vāg anuvadati stanayitnur da da da iti | damyata datta dayadhvam iti | tad etat trayaṃ śikṣed damam dānam dayām iti || 
3. Then the Asuras said to him: 'Tell us something, Sir.' He told them the same syllable Da. Then he said: 'Did you understand?' They said: 'We did understand. You told us, "Dayadham," Be merciful.' 'Yes,' he said, 'you have understood.' The divine voice of thunder repeats the same, Da Da Da, that is, Be subdued, Give, Be merciful. Therefore let that triad be taught, Subduing, Giving, and Mercy. 
tathāsurā dayadhvamiti | krūrā yūyaṃ hiṃsādiparā ato dayadhvaṃ prāṇiṣu dayāṃ kuruteti | tadetatprajāpateranuśāsanamadyāpyanuvartata eva | yaḥ pūrvaṃ prajāpatirdevādīnanuśaśāsa so 'dyāpyanuśāstyeva daivyā stanayitnulakṣaṇayā vācā kathameṣā śrūyate daivo vāk | kāsau stanayitnurda da da iti dāmyata datta dayadhvamityeṣāṃ vākyānāmupalakṣaṇāya trirdakāra uccāryate 'nukṛtirna tu stanayitnuśabdastrireva saṃkhyāniyamasya loko 'prasiddhatvāt | yasmādadyāpi prajāpatirdāmyata datta dayadhvamityanuśāstyeva tasmātkāraṇādetattrayam | kiṃ tat trayamityucyate damaṃ dānaṃ dayāmiti śikṣedupādadyātprajāpateranuśāsanamasmābhiḥ kartavyamityevaṃ kartavyamityevaṃ matiṃ kuryāt | tathā ca smṛtiḥ - trividhaṃ narakasyedaṃ dvāraṃ nāśatamātmanaḥ | kāmaḥ krodhastathā lobhastasmādetat trayaṃ tyajet iti | asya hi vidheḥ śeṣaḥ pūrvaḥ | tathāpi devādīnuddiśya kimarthaṃ dakāratrayamuccāritavānprajāpatiḥ pṛthaganuśāsanārthibhyaḥ | te vā kathaṃ vivekena pratipannāḥ prajāpatermanogataṃ samānenaiva dakāravarṇamātreṇeti parābhiprāyajñā vikalpayanti | atraika āhuradāntatvādānātvādayāsutvairaparādhitvamātmano manyamānāḥ śaṅkitā eva prajāpatāvūṣuḥ kiṃ no vakṣyatīti | teṣāṃ ca dakāraśravaṇamātrādevā'tmāśaṅkāvaśena tadarthapratipattirabhūt | loke 'pi hi prasiddhaṃ putrāḥ śiṣyāścānuśāsyāḥ santo doṣānnivartayitavyā iti | ato yuktaṃ prajāpaterdakāramātroccāraṇam | damāditraye ca dakārānvayādātmano doṣānurūpyeṇa devādīnāṃ vivekena pratipattuṃ ceti | phalaṃ tvetadātmadoṣajñāne sati doṣānnivartayituṃ śakyate 'lpenāpyupadeśena dakāramātreṇeti | nanvetat trayāṇāṃ devādīnāmanuśāsanaṃ devādibhirapyekaikamevopādeyamadyatve 'pi na tu trayaṃ manuṣyaiḥ śikṣitavyamiti | atrocyate - pūrvairdaivādibhirapyekaikamevopādeyamadyatve 'pi na tu trayaṃ manuṣyaiḥ śikṣitavyamiti | athavā na devā asurā vānye kecana vidyante manuṣyebhyaḥ |
manuṣyāṇāmevādāntā ye 'nyairuttamairguṇaiḥ saṃpannāste devā lobhapradhānā manuṣyāstathā hiṃsāparāḥ krūrā asurāsta eva manuṣyā adāntatvādidoṣakṣatrayamapekṣya devādiviśabdabhājo bhavantītarāṃśca guṇānsattvarajastamāṃsyapekṣya |
ato manuṣyaireva śikṣitavyametat trayamiti tadapekṣayaiva prajāpatinopadiṣṭatvāt |
tathā hi manuṣyaḥ adāntā lubdhāḥ krūrāśca dṛśyante |
tathā ca smṛtiḥ kāmaḥ krodhastathā lobhastasmādetat trayaṃ tyajet iti || 3 ||
iti bṛhadāraṇyakopaniṣadbhāṣye pañcamādhyāyasya dvitīyaṃ brāhmaṇam || 2 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login