You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > fulltext
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
iyaṃ pṛthivī sarveṣāṃ bhūtānāṃ madhu | asyai pṛthivyai sarvāṇi bhūtāni madhu | yaś cāyam asyāṃ pṛthivyāṃ tejomayo 'mṛtamayaḥ puruṣo yas cāyam adhyātmaṃ śārīras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā | idam amṛtam idaṃ brahmedaṃ sarvam || 
FIFTH BRÂHMANA
1. This earth is the honey (madhu, the effect) of all beings, and all beings are the honey (madhu, the effect) of this earth. Likewise this bright, immortal person in this earth, and that bright immortal person incorporated in the body (both are madhu). He indeed is the same as that Self, that Immortal, that Brahman, that All. 
iyaṃ pṛthivī prasiddhā sarveṣāṃ bhūtānāṃ madhu sarveṣāṃ brahmādistambaparyantānāṃ bhūtānāṃ prāṇināṃ madhu kāryaṃ madhviva madhu yathaiko madhvapūpo 'nekairmadhukarairnirvartita evamiyaṃ pṛthivī sarvabhūtanirvartitā | tathā sarvāṇi bhūtāni pṛthivyai pṛthivyā asyā madhu kāryam | kiñca yaśvāyaṃ puruṣo 'syāṃ pṛthivyāṃ tejomayaśvinmātraprakāśamayo 'mṛtamayo 'maraṇadharmā puruṣo yaścāyamadhyātmaṃ śārīraḥ śarīre bhavaḥ pūrvavattejomayo 'mṛtamayaḥ puruṣaḥ | sa ca liṅgābhimānī | sa ca sarveṣāṃ bhūtānāmupakārakaraṇatvena madhu | sarvāṇi ca bhūtānyasya madhu | caśabdasāmarthyāt | evametaccatuṣṭayaṃ tāvadekaṃ sarvabhūtakāryaṃ sarvāṇi ca bhūtānyasya kāryam ato 'syaikakāraṇapūrvakatā |
yasmādekasmātkāraṇādetajjātaṃ tadevaikaṃ paramārthato brahmetaratkāryaṃ vācā'rambhaṇaṃ vikāro nāmadheyamātramityeṣamadhuparyāyāṇāṃ sarveṣāmarthaḥ saṃkṣepataḥ |
ayameva sa yo 'yaṃ pratijñāta idaṃ sarvaṃ yadayamātmeti |
idamamṛtaṃ yanmaitreyyā amṛtatvasādhanamuktamātmavijñānamidaṃ tadamṛtam |
idaṃ brahma yadbrahmā te bravāṇi jñapayiṣyāmītyadhyāyādau prakṛtaṃ yadviṣayā ca vidyā brahmavidyetyucyata idaṃ sarvaṃ yasmādbrahmaṇo vijñānātsarvaṃ bhavati || 1 || 
imā āpaḥ sarveṣāṃ bhūtānāṃ madhu | āsām apāṃ sarvāṇi bhūtāni madhu | yaś cāyam āsv apsu tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ raitasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā | idam amṛtam idaṃ brahmedaṃ sarvam || 
2. This water is the honey of all beings, and all beings are the honey of this water. Likewise this bright, immortal person in this water, and that bright, immortal person, existing as seed in the body (both are madhu). He indeed is the same as that Self, that Immortal, that Brahman, that All. 
tathā'paḥ |
adhyātmaṃ retasyapāṃ viśeṣato 'vasthānam || 2 || 
ayam agniḥ sarveṣāṃ bhūtānāṃ madhu | asyāgneḥ sarvāṇi bhūtāni madhu | yaś cāyam asminn agnau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ vāṅmayas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā | idam amṛtam idaṃ brahmedaṃ sarvam || 
3. This fire is the honey of all beings, and all beings are the honey of this fire. Likewise this bright, immortal person in this fire, and that bright, immortal person, existing as speech in the body (both are madhu). He indeed is the same as that Self, that Immortal, that Brahman, that All. 
tathāgniḥ vācyagnerviśeṣato 'vasthānam || 3 || 
ayaṃ vāyuḥ sarveṣāṃ bhūtānāṃ madhu | asya vāyoḥ sarvāṇi bhūtāni madhu | yaś cāyam asmin vāyau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ prāṇas tejomayo 'mṛtamayaḥ puruṣo yam eva sa yo 'yam ātmā | idaṃ amṛtam idaṃ brahmedaṃ sarvam || 
4. This air is the honey of all beings, and all beings are the honey of this air. Likewise this bright, immortal person in this air, and that bright, immortal person existing as breath in the body (both are madhu). He indeed is the same as that Self, that Immortal, that Brahman, that All. 
tathā vāyuḥ |
adhyātmaṃ prāṇo bhūtānāṃ śarīrārambhakatvenopakārānmadhutvaṃ tadantargatānāṃ tejomayādīnāṃ karaṇatvenopakārānmadhutvam |
tathā coktaṃ"tasyaiva vācaḥ pṛthivī śarīraṃ jyotīrūpamayamagniḥ"iti || 4 || 
ayam ādityaḥ sarveṣāṃ bhūtānāṃ madhu | asyādityasya sarvāṇi bhūtāni madhu | yaś cāyam asminn āditye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ cākṣuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā | idam amṛtam idaṃ brahmedaṃ sarvam || 
5. This sun is the honey of all beings, and all beings are the honey of this sun. Likewise this bright, immortal person in this sun, and that bright, immortal person existing as the eye in the body (both are madhu). He indeed is the same as that Self, that Immortal, that Brahman, that All. 
tathā'dityo madhu |
cākṣuṣo 'dhyātmam || 5 || 
imā diśaḥ sarveṣāṃ bhūtānāṃ madhu | āsāṃ diśāṃ sarvāṇi bhūtāni madhu | yaś cāyam āsu dikṣu tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śrautraḥ prātiśrutkas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā | idam amṛtam idaṃ brahmedaṃ sarvam || 
6. This space (disah, the quarters) is the honey of all beings, and all beings are the honey of this space. Likewise this bright, immortal person in this space, and that bright, immortal person existing as the ear in the body (both are madhu). He indeed is the same as that Self, that Immortal, that Brahman, that All. 
tathā diśo madhu |
diśāṃ yadyapi śrotramadhyātmaṃ śabdapratiśravaṇavelāyāṃ tu viśeṣataḥ saṃnihito bhavatītyadhyātmaṃ prātiśrutkaḥ pratiśrutkāyāṃ pratiśravaṇavelāyāṃ bhavaḥ prātiśrutkaḥ || 6 || 
ayaṃ candraḥ sarveṣāṃ bhūtānāṃ madhv | asya candrasya sarvāṇi bhūtāni madhu | yaś cāyam asmin candre tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmedam amṛtam | idaṃ brahmedaṃ sarvam || 
7. This moon is the honey of all beings, and all beings are the honey of this moon. Likewise this bright, immortal person in this moon, and that bright, immortal person existing as mind in the body (both are madhu). He indeed is the same as that Self, that Immortal, that Brahman, that All. 
tathā candraḥ |
adhyātmaṃ mānasaḥ || 7 || 
iyaṃ vidyut sarveṣāṃ bhūtānaṃ madhu | asyai vidyutaḥ sarvāṇi bhūtāni madhu | yaś cāyam asyāṃ vidyuti tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ taijasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā | idam amṛtam idaṃ brahmedaṃ sarvam || 
8. This lightning is the honey of all beings, and all beings are the honey of this lightning. Likewise this bright, immortal person in this lightning, and that bright, immortal person existing as light in the body (both are madhu). He indeed is the same as that Self, that Immortal, that Brahman, that All. 
tathā vidyut |
tvaktejasi bhavastaijaso 'dhyātmam || 8 || 
ayaṃ stanayitnuḥ sarveṣāṃ bhutānāṃ madhu | asya stanayitnoḥ sarvāṇi bhūtāni madhu | yaś cāyam asminstanayitnau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śābdaḥ sauvaras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā | idam amṛtam idaṃ brahmedaṃ sarvam || 
9. This thunder is the honey of all beings, and all beings are the honey of this thunder. Likewise this bright, immortal person in this thunder, and that bright, immortal person existing as sound and voice in the body (both are madhu). He indeed is the same as that Self, that Immortal, that Brahman, that All. 
tathā stanayitnaḥ |
śabde bhavaḥ śābdo 'dhyātmaṃ yadyapi tathāpi svare viśeṣato bhavatīti sauvaro 'dhyātmam || 9 || 
ayam ākāśaḥ sarveṣāṃ bhūtānāṃ madhu | asyākāśasya sarvāṇi bhūtāni madhu | yaś cāyam asminn ākāśe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ hṛdy ākāśas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā | idam amṛtam idaṃ brahmedaṃ sarvam || 
10. This ether is the honey of all beings, and all beings are the honey of this ether. Likewise this bright, immortal person in this ether, and that bright, immortal person existing as heart-ether in the body (both are madhu). He indeed is the same as that Self, that Immortal, that Brahman, that All. 
tathā'kāśaḥ |
adhyātmaṃ hyadyākāśaḥ || 10 || 
ayaṃ dharmaḥ sarveṣāṃ bhūtānāṃ madhu | asya dharmasya sarvāṇi bhūtāni madhu | yaś cāyam asmin dharme tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ dhārmas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā | idam amṛtam idaṃ brahmedaṃ sarvam || 
11. This law (dharmah) is the honey of all beings, and all beings are the honey of this law. Likewise this bright, immortal person in this law, and that bright, immortal person existing as law in the body (both are madhu). He indeed is the same as that Self, that Immortal, that Brahman, that All. 
ayaṃ dharmo 'yamityapratyakṣo 'pi dharmaḥ kāryeṇa tatprayuktena pratyakṣeṇa vyapadiśyate 'yaṃ dharma iti pratyakṣavat | dharmaśca vyākhyātaḥ śrutismṛtilakṣaṇaḥ kṣatrādīnāmapi niyantā jagato vaicitryakṛtpṛthivyādīnāṃ pariṇāmahetutvātprāṇibhiranuṣṭhīyamānarūpaśca | tena cāyaṃ dharma iti pratyakṣeṇa vyapadeśaḥ |
satyadharmayoścābhedena nirdeśaḥ kṛtaḥ śāsrācāralakṣaṇayoridda(? ) tu bhedena vyapadeśa ekatve satyapi |
dṛṣṭādṛṣṭabhedarūpeṇa kāryārambhakatvāt |
yastvadṛṣṭo 'pūrvākhyo dharmaḥ sa sāmānyaviśeṣātmanādṛṣṭena rūpeṇa kāryamārabhate sāmānyarūpeṇa pṛthivyādīnāṃ prayoktā bhavati viśeṣarūpeṇa cādhyātmaṃ kāryakaraṇasaṃghātasya |
tatra pṛthivyādīnāṃ prayoktari yaścāyamasmindharme tejomayastathādhyātmaṃ kāryakaraṇasaṃghātakartari dharme bhavo dhārmaḥ || 11 || 
idaṃ satyaṃ sarveṣāṃ bhūtānāṃ madhu | asya satyasya sarvāṇi bhūtāni madhu | yaś cāyam asmin satye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ sātyas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā | idam amṛtam idaṃ brahmedaṃ sarvam || 
12. This true (satyam) is the honey of all beings, and all beings are the honey of this true. Likewise this bright, immortal person in what is true, and that bright, immortal person existing as the true in the body (both are madhu). He indeed is the same as that Self, that Immortal, that Brahman, that All. 
tathā dṛṣṭenānuṣṭhīyamānenā'cārarūpeṇa satyākhyo bhavati sa eva dharmaḥ so 'pi dviprakāra eva sāmānyaviśeṣātmarūpeṇa |
sāmānyarūpaḥ pṛthivyādisamaveto viśeṣarūpaḥ kāryakaraṇasaṃghātasamaveta |
tatra pṛthivyādisamavete vartamānakriyārūpe satye tathādhyātmaṃ kāryakaraṇasaṃghātasa mavete satye bhavaḥ satyaḥ |
satyena vāyurāvātīti śrutyantarāt || 12 || 
idaṃ mānuṣaṃ sarveṣāṃ bhūtānāṃ madhu | asya mānuṣasya sarvāṇi bhūtāni madhu | yaś cāyam asmin mānuṣe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā | idam amṛtam idaṃ brahmedaṃ sarvam || 
13. This mankind is the honey of all beings, and all beings are the honey of this mankind. Likewise this bright, immortal person in mankind, and that bright, immortal person existing as man in the body (both are madhu). He indeed is the same as that Self, that Immortal, that Brahman, that All. 
dharmasatyābhyāṃ prayukto 'yaṃ kāryakaraṇasaṃghātaviśeṣaḥ sa yena jātiviśeṣeṣa saṃyukto bhavati |
sa jātiviśeṣo mānuṣādiḥ |
tatra mānuṣādijātiviśiṣṭā eva sarve prāṇinikāyāḥ parasparopakāryopakārakabhāvena vartamānā dṛśyante |
ato mānuṣādijātirapi sarveṣāṃ bhūtānāṃ madhu |
tatra mānuṣādijātirapi bāhyā'dhyātmikī cetyubhayathā nirdeśabhāgbhavati || 13 || 
ayam ātmā sarveṣāṃ bhūtānāṃ madhu | asyātmanaḥ sarvāṇi bhūtāni madhu | yaś cāyam asminn ātmani tejomayo 'mṛtamayaḥ puruṣo yaś cāyam ātmā tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā | idam amṛtam idaṃ brahmedaṃ sarvam || // 
14. This Self is the honey of all beings, and all beings are the honey of this Self Likewise this bright, immortal person in this Self, and that bright, immortal person, the Self (both are madhu). He indeed is the same as that Self, that Immortal, that Brahman, that All. 
yastu kāryakaraṇasaṃghāto mānuṣādijātiviśiṣṭaḥ so 'yamātmā sarveṣāṃ bhūtānāṃ madhu | nanvayaṃ śārīraśabdena nirdiṣṭaḥ pṛthivīparyāya eva | na | pārthivāṃśasyaiva tatra grahaṇāt |
idaṃ tu sarvātmā pratyastamitādhyātmādhibhūtādisarvaviśeṣaḥ sarvabhūtadevatāgaṇaviśiṣṭaḥ kāryakaraṇasaṃghātaḥ so 'yamātmetyucyate |
tasminnasminnātmani tejomayo 'mṛtamayaḥ puruṣo 'yamūrtarasaḥ sarvātmako nirdiśyate |
ekadeśena tu pṛthivyādiṣu nirdiṣṭo 'trādhyātmaviśeṣābhāvātsa na nirdiśyate |
yastu pariśiṣṭo vijñānamayo yadartho 'yaṃ dehaliṅgasaṃghāta ātmā sa yaścāyamātmetyucyate || 14 || 
sa vā ayam ātmā sarveṣāṃ adhipatiḥ sarveṣāṃ bhūtānāṃ rājā | tad yathā rathanābhau ca rathanemau cārāḥ sarve samarpitāḥ | evam evāsminn ātmani sarvāṇi bhūtāni sarve devāḥ sarve lokāḥ sarve prāṇāḥ sarva eta ātmānaḥ samarpitāḥ || 
15. And verily this Self is the lord of all beings, the king of all beings. And as all spokes are contained in the axle and in the felly of a wheel, all beings, and all those selfs (of the earth, water, &c.) are contained in that Self. 
yasminnātmani pariśiṣṭo vijñānamayo 'mātmā | tasminnavidyākṛtakāryakaraṇasaṅghātopadhiviśiṣṭe brahmavidyāyā paramārthātmani praveśite, sa evamuttko 'nantaro 'bāhyaḥ kṛtastraḥ prajñānaghanabhūtaḥ sarveṣāṃ bhūtānāmayamātmā sarvairūpāsyaḥ sarveṣāṃ bhūtānāmadhipatiḥ sarvabhūtānāṃ svatantro na kumāramātyavat, kiṃ tarhi? sarveṣāṃ bhūtānāṃ rājā | rājatvaviśeṣaṇamadhipatiriti;bhavati kaścidrājocitaṣṭattimāśritya rājā, na tvadhipatiḥ, ato viśinaṣṭyadhipatiriti | evaṃ sarvabhūtātmā vidvān brahmavinmuttko bhavati |
yaduttkam 'brahmavidyayā sarvaṃ bhaviṣyanto manuṣyā manyante kimu tadbrahmāvedyasmāttatsarvamabhavat'itīdaṃ tad vyākhyātam | evamātmānabheva sarvātmatvena ācāryagamābhyāṃ śrutvā, matvā tarkato vijñāya sākṣādevaṃ yathā madhubrāhmaṇe darśitaṃ tathā, tasmādbrahmavijñānādevaṃlakṣaṇāt pūrvamapibrahemaiva sadavidyayā abrahmāsīt, sarvabheva ca sadasarvamāsīt tāntvavidyāmasmādvijñanāttiraskṛtya brahmavidbrahmaiva san brahmābhavat sarvaḥ sa sarvamabhavat |
parisamāptaḥ śāstrārtho yadarthaḥ prastutaḥ | tasminnetasmin sarvātmabhūte brahmavidi sarvātmani sarvaṃ jagat samarpitamityetasminnarthe dṛṣṭānta upādīyate-tadyathā rathanābhau ca rathenemau cārāḥ sarve samarpitā iti prasidvor'thaḥ, evamevāsminnātmani paramātmabhūte brahmavidi sarvāṇi bhūtāni brahmādistambaryantāni, sarve devā agnyādayaḥ, sarve lokā
bhūrādayaḥ, sarve praṇā vāgādayaḥ, sarva eta ātmāno jalacandravat pratiśarīrānupraveśino 'vidyākalpitāḥ, sarvaṃ jagadasmin samarpitam |
yaduttkaṃ brahmavidvāmadevaḥ pratipede-'ahaṃ manurabhavaṃ sūryaśca'iti, sa eṣa sarvātmabhāvo vyākhyātaḥ | sa eṣa vidvān brahmavit sarvopādhiḥ sarvātmā sarvo bhavati | nirupādhirnirupākhyaḥ anantaro 'bāhyaḥ kṛtsnaḥ prajñānaghano 'jājaro 'mṛtobhayo 'calo neti netyasthūlo 'naṇurityevaṃviśeṣaṇo bhavati |
tametamarthamajānantastārkikāḥ kecit paṇḍitaṃmanyāścāgamavidaḥ śāstrārtha virudvaṃ manyamānā vikalpayanto mohamagādhamupayānti | tametamarthametau manetrāvanuvadataḥ--"anejadekaṃ manaso javīyaḥ" "tadejati tannaijati"iti | tathā ca taittirīyake--"yasmātparaṃ nāpāramasti kiñcat""etatsāma gāyannāste" "ahamannamahamannamahamannam"ityādi | tathā ca cchāndogye"jakṣat krīḍanramamāṇaḥ" "sayadi pitṛlokakāmaḥ" "sarvagandhaḥ sarvarasaḥ"ityādi | āyarvaṇe ca"sarvajñaḥ sarvavit""dūrāta sudūre tadihāntike ca | "kaṭhavallīṣvapi"aṇoraṇīyān mahato mahīyān" "kastaṃ madāmadaṃ devam" "tadvāvato 'nyānatyeti tiṣṭhat"iti ca | tathā gītāsu"ahaṃ kraturahaṃ yajñaḥ" "pitāhamasya jagataḥ" "nādatte kasyacit pāpam" "samaṃ sarveṣu bhūteṣu" "avimattkaṃ vibhattkepu" "grasiṣṇu prabhaviṣṇu ca"ityevamādyāgamārtha virudvamiva
pratibhāntaṃ manyamānāḥ svacittasāmarthyādarthanirṇayāya vikalpayantaḥ, astyātmā nāstyātmā kartākartā muttko badvaḥ kṣaṇiko vijñānamātraṃ śūnyaṃ cetyevaṃ vikalpayanto na pāramadhigacchantyavidyāyāḥ, virudvarrmadarśitvāt sarvatra |
tasmāttatra ya eva śrutyācāryadarśitamārgānusāriṇaḥ, ta evāvidyāyāḥ pāramadhigacchanti |
ta eva vāsmānmohasamudrādagādhāduttariṣyanti, netare svavudvikauśalānusāriṇaḥ ||15 ||
parisamāptā brahmavidyāmṛtatvasādhanābhūtā, yāṃ maitreyī pṛṣṭavatī bhartāram 'yadeva bhagavānamṛtatvasādhanaṃ veda tadeva me brūhi'iti | etasyā brahmavidyāyāḥ stutyartheyamākhyāyikāyāḥ saṅkṣepator'thaprakāśanārthāvetau mantrau bhavataḥ | evaṃ hi mantrabrāhmaṇābhyāṃ stutatvāt amṛtatvasarvaprāptisādhanatvaṃ brahmavidyāyāḥ prakaṭīkṛtaṃ rājamārga mupanītaṃ bhavati--yathāditya udyañchalārvaraṃ tamo 'panayatīti tadvat |
api caivaṃ stutā brahmavidyāyā indrarakṣitā sā duṣprāpyā devairapi;.smādaścibhyāmapidevabhipagbhyāmindrarakṣitā vidyā mahatāyāsena prāptā | brāhmaṇasya śiraśchittvāśvayaṃ śiraḥ pratisandhāya tasminnindreṇacchinne punaḥ svaśira eva pratisandhāya tena brāhmaṇasya svaśirasaivottkāśeṣā brahmavidyā śrutā | tasmāttataḥ parataraṃ kiñcit puruṣārthasādhanaṃ na bhūtaṃ na bhāvi vā, kuta eva vartamānam, iti nātaḥ parāstutirasti |
api caivaṃ stūyate brahmavidyāsarvapuruṣārthānāṃ karma hi sādhanamiti loke prasidvam | tacca karma vittasādhyam,
tenāśāpināstyamṛtatvasya | tadidamamṛtatvaṃ kevalayātmavidyayā karmanirapekṣayā prāpyate;yasmāt karmaprakaraṇe vaktuṃ prāptapi kevalaprakaraṇe, karmaprakaraṇāduttīrta karmaṇā virudvatvāt kevalasaṃnyāsasahitā abhihitā amṛtatvasādhanāya | tasmānnātaḥ paraṃ puruṣārthasādhanamasti |
api caivaṃ stutā brahmavidyā sarvo hi loko dvandvārāmaḥ"sa vai naiva reme tasmādekākī na ramate"iti śruteḥ | yājñavalkyo lokasādhāraṇo 'pi sannātmajñānabaladbhāryāputravittādisaṃsāraratiṃ parityajya prajñānatṛpta ātmaratirbabhūva |
api caivaṃ stutā brahmavidyā yasmādyājñavalkyenasaṃsāramārgad vyuttiṣṭhatāpi priyāyai bhāryāyai protyarthameṃvāmihitā,"priyaṃ bhāpasa ehyāḥsva"iti liṅgāt |
tatreyaṃ stutyarthākhyāyiketyavocāma | kā punaḥ sā ākhyāyikā? ityucyate--- 
idaṃ vai tan madhu dadhyaṅṅ ātharvaṇo 'śvibhyām uvāca | tad etad ṛṣiḥ paśyann avocat -- tad vāṃ narā sanaye daṃsa ugram āviṣ kṛṇomi tanyatur na vṛṣṭim | dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā pra yad īm uvāceti || 
16. Verily Dadhyak Âtharvana proclaimed this honey (the madhu-vidyâ) to the two Asvins, and a Rishi, seeing this, said (Rv. I, 116, 12): 'O ye two heroes (Asvins), I make manifest that fearful deed of yours (which you performed) for the sake of gain, like as thunder makes manifest the rain. The honey (madhu-vidyâ) which Dadhyak Âtharvana proclaimed to you through the head of a horse,' . . . 
idamityanantaranirdiṣṭaṃ vyapadiśati, budvau sannihitatvāt | vaiśabdaḥ smaraṇārthaḥ |
tadityākhyāyikānirvṛttaṃprakaraṇāntarābhihitaṃ parokṣaṃ vaiśabdena smārayanniha vyapadiśati | yattat pravargyaprakaraṇe mūcitam, nāviṣkṛtaṃ madhu, tadidaṃ madhvihānantaraṃ nirdiṣṭam-'iyaṃ pṛthivī'ityādinā |
kathaṃ tatra prakaraṇānte sūcitam-dadhyaṅ ha vā ābhyāmātharvaṇo madhu nāma brāhmaṇamuvāca | tadenayoḥ priyaṃ dhāma tadevainayoretenopagacchati | sa hovācendreṇa vā uttko 'smayetaccedanyasmā anuvrūyāstata eva te śiraśchindyāmiti | tasmādvai bibhemi, yadvai me sa śiro na chindyāt tadvāmupaneṣya iti | tau hocaturāvāṃ tvā tasmāt trāsyāvahe iti kathaṃ mā trāsyethe? iti | yadā nāvupaneṣyase;atha te śiraśchittvā anyatrāhratyopanidhāsyāvaḥ;athāśvasya śira āhratya tatte pratidhāsyāvaḥ;tena nāvanuvakṣyasi | yadā nāvanuvakṣyasi, atha te tadindraḥ śiraśchetsyati;atha te svaṃ śira āhratya tatte pratidhāsyāva iti |
tatheti tau hopaninye | tau yadopaninye, athāsya śiracchittvānyatropanidadhutuḥ;athāśvasya śira āhratya tadvāsya pratidadhatuḥ | tena hābhyāmanuvāca | sa yadā ābhyāmanuvācāthāsya tadindraḥ śiraściccheda | athāsya svaṃ śira āhratya tadvāsya pratidadhaturiti |
yāvattu pravargyakarmāṅgabhūtaṃ madhu tāvadeva tatrābhihitam, na tu kakṣyamātmājñānākhyam | tatra yā ākhyāyikābhihitā seha stutyarthā pradarśyate | idaṃ vai tanmadhu dadhyaṅṅātharvaṇo 'nena prapañcenāśvibhyāmuvāca | tadetadṛpiḥ-tadetat karma, śṛpirmantraḥ, paśyannupalabhamānaḥ, avocat-uttkavān | katham? taddaṃsa iti vyavahitena sambandhaḥ | daṃsa iti karmaṇo nāmadheyam | tacca daṃsaḥ kiviśiṣṭam? ugraṃ krūram | vāṃ yuvayoḥ | he narā narākārāvaśvinau | tacca karma kinnimitam? sanaye lābhāya !lāmalubdho hi loke 'pi krūraṃ karmācarati, tathaivaitāvupalabhyete yathā soke |
tadāviḥ prakāśaṃ kṛṇomi karomi yadrahasi bhavadbhayāṃ kṛtam, kimiva? ityucyate--tanyatuḥ parjanyaḥ, na iva | nakārastūpariṣṭādupacāra upamārthīyo vede, na pratipedhārthaḥ;yathāśvaṃ na | aśvamiveti yadvat | tanyaturiva vṛrṣṭi yathā parjanyo vṛrṣṭi prakāśayati stanayitnvādiśabdaiḥ, tadvadahaṃ yuvayoḥ krūraṃ karma āviṣkṛṇomīti sambandhaḥ | nanvaśvinoḥ stutyarthau kathamimau mantrau syātāṃ nindāvacanau hīmau |
naipa doṣaḥ;stutirevaiṣā, na nindāvacanau | yasmādīdṛśamapyatikrūraṃ karma kurvatoryuvayorna loma ca mīyata iti | na cānyatkiñcidvīyata eveti | stutāvetau bhavataḥ | nindāṃ praśaṃsāṃ hi laukikāḥ smaranti | tathā praśaṃsārūpā ca nindā loke prasidvā |
dadhyaṅnāma ātharvaṇaḥ |
hetyanarthako nipātaḥ |
yanmadhukakṣyamātmajñānalakṣaṇamāthavaṇo vāṃ yukābhyāmaśvasya śīrṣṇā śirasā prayat īm uvāca yat provāca madhu |
īmityanarthako nipātaḥ || 16 || 
idaṃ vai tan madhu dadhyaṅṅ ātharvaṇo 'śvibhyām uvāca | tad etad ṛṣiḥ paśyann avocat -- ātharvaṇāyāśvinau dadhīce 'śvyaṃ śiraḥ praty airayatam | sa vāṃ madhu pra vocad ṛtāyan tvāṣṭraṃ yad dasrāv apikakṣyaṃ vām iti || 
17. Verily Dadhyak Âtharvana proclaimed this honey to the two Asvins, and a Rishi, seeing this, said (Rv. I, 117, 22): 'O Asvins, you fixed a horse's head on Âtharvana Dadhyak, and he, wishing to be true (to his promise), proclaimed to you the honey, both that of Tvashtri and that which is to be your secret, O ye strong ones. 
idaṃ vai tanmadhvityādi pūrvavanmantrāntaradarśanārtham | tathānyo mantrastāmeva ākhyāyikāmanusaratisma | ātharvaṇo dadhyaṅnāma, ātharvaṇo 'nyo vidyata ityato viśinaṣṭi dadhyaṅnāmātharvaṇaḥ |
tasmai dadhīca ātharvaṇāya he 'śvināviti mantradṛśo vacanam, aśvyama śvasya svabhūtaṃ śiraḥ, brāhmaṇasya śirasicchinne 'śvasya śiraśchittvedṛśamatikrūraṃ karma kṛtvā aśvayaṃ śiro brāhmaṇaṃ prati erayataṃ gamitavantau yuvām | sa cātharvaṇo vāṃ yuvābhyāṃ tanmadhu pravocad yat pūrvaṃ pratijñātaṃ vakṣyāmīti |
sa kimarthamevaṃ jīvitasandehamāruhya pravocat? ityucyate | śṛtāyan yata pūrvaṃ pratijñātaṃ satyaṃ tat paripālayitumicchan | jīvitādapi hi satyadharmaparipālanā gurutaretyesya liṅgametat |
ki tanmadhu pravocat? ityucyate-tvāṣṭram, tvaṣṭā ādityastasya sambandhi, yajñasya śiraśchinnaṃ tvaṣṭābhavat,
tatpratisandhānārtha pravargya karma | tatra pravargyakarmāṅgabhūtaṃ yad vijñānaṃ tattvāṣṭraṃ madhu-yajñasya śiraśchedanapratisandhānādiviṣayaṃ darśanaṃ tattvāṣṭraṃ yanmadhu he dastro, dastrāviti parabalānāmupakṣapayitārau śatrūṇāṃ vā
hiṃsitārau, api ca na kevalaṃ tvāṣṭrameva madhu karmasambandhiyuvābhyāmavocat, api ca kakṣyaṃ gopyaṃ rahasyaṃ paramātmasambandhi yad vijñānaṃ madhu madhubrāhmaṇenottkamadhyāyadvayaprakāśitam, tacca vāṃ yuvābhyāṃ pravocadityanuvartate || 17 || 
idaṃ vai tan madhu dadhyaṅṅ ātharvaṇo 'śvibhyām uvāca | tad etad ṛṣiḥ paśyann avocat -- puraś cakre dvipadaḥ puraś cakre catuṣpadaḥ | puraḥ sa pakṣī bhutvā puraḥ puruṣa āviśad iti | sa vā ayaṃ puruṣaḥ sarvāsu pūrṣu puriśayaḥ | nainena kiṃ canānāvṛtam | nainena kiṃ canāsaṃvṛtam || 
18. Verily Dadhyak Âtharvana proclaimed this honey to the two Asvins, and a Rishi, seeing this, said: 'He (the Lord) made bodies with two feet, he made bodies with four feet. Having first become a bird, he entered the bodies as purusha (as the person).' This very purusha is in all bodies the purisaya, i.e. he who lies in the body (and is therefore called purusha). There is nothing that is not covered by him, nothing that is not filled by him. 
idaṃ vai tanmadhviti pūrvavat | uttkau dvau mantrau pravargyasambandhyākhyāyikopasaṃhartārau | dvayoḥ pravargyakarmārthayoradhyāyayorartha ākhyāyikābhūtābhyāṃ mantrābhyāṃ prakāśitaḥ | brahmavidyārthayostvadhyāyayorarthauttarābhyāmṛgbhyāṃ prakāśayitavyaḥ, ityataḥ pravartate | yat kakṣyaṃ ca madhuttkavānātharvaṇo yuvābhyāmityuttkam | kiṃ punasdanmadhu? ityucyate-
puraścakre puraḥ purāṇi śarīrāṇi yata iyamacyākṛtavyākaraṇaprakriyā sa parameśvaro nāmarūpe avyākrate vyākurvāṇaḥ prathamaṃ bhūrādīṃ llokān sṛṣṭvā cakre kṛtavāna dvipado dvipādapalakṣitāni manuṣyaśarīrāṇi pakṣiśarīrāṇi | tavā puraḥ śarīrāṇi cakre catuṣpadaścatuṣpādupalakṣitāni paśuśarīrāṇi |
puraḥ purastān sa īśvaraḥ pakṣī liṅgaśarīraṃ bhūtvā puraḥ śarīrāṇipuruṣa āviśadityasyārthamācaṣṭe śrutiḥ-sa vā ayaṃ puruṣaḥ sarvāsuyūrṣu sarvaśarīreṣu puriśayaḥ, puriśeta iti puriśayaḥ san puruṣa ityucyate |
nainenānena kiñacana kiñcidapyanāvṛtamanācchaditam |
tathā nainena kiñcanāsaṃvṛtamantarananupraveśitaṃ bāhyabhūtenāntarbhūtena ca na anāvṛtam |
evaṃ sa eva nāmakhyātmanā antarvahirbhāvena kāryakaraṇarūpeṇa vyavasthitaḥ |
puraścakre ityādimantraḥ saṅkṣepata ātmaikatvamācaṣṭaityarthaḥ || 18 || 
idaṃ vai tan madhu dadhyaṅṅ ātharvaṇo 'śvibhyām uvāca | tad etad ṛṣiḥ paśyann avocat -- rūpaṃrūpaṃ pratirūpo babhūva tad asya rūpaṃ praticakṣaṇāya | indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśeti | ayaṃ vai harayo 'yaṃ vai daśa ca sahasraṇi bahūni cānantāni ca | tad etad brahmāpūrvam anaparam anantaram abāhyam | ayam ātmā brahma sarvānubhūḥ | ity anuśāsanam || 
19. Verily Dadhyak Âtharvana proclaimed this honey to the two Asvins, and a Rishi, seeing this, said (Rv. VI, 47, 18): 'He (the Lord) became like unto every form, and this is meant to reveal the (true) form of him (the Âtman). Indra (the Lord) appears multiform through the Mâyâs (appearances), for his horses (senses) are yoked, hundreds and ten.' This (Âtman) is the horses, this (Âtman) is the ten, and the thousands, many and endless. This is the Brahman, without cause and without effect, without anything inside or outside; this Self is Brahman, omnipresent and omniscient. This is the teaching (of the Upanishads). 
idaṃ vai tanmadhvityādi pūrvavat | rūpaṃ rūpaṃ pratirūpo rūpāntaraṃ babhūvetyarthaḥ | pratirūpo 'nurūpo vā yādṛksaṃmathānau mātāpitarau tatsaṃsthānastadanurūpa eva putro jāyate | na hi catuṣpado dvipājjāyate dvipado vā catuṣpāt | sa eva hi parameśvaro nāmarūpe vyākurvāṇo rūpaṃ rūpaṃ pratirūpo babhūva |
kimartha punaḥ pratirūpamāgamanaṃ tasya? ityucyate--tadasyātmano rūpaṃ praticakṣaṇāya pratikhyāpanāya | yadi hi nāmarūpe na vyākriyete, tadā asyātmano nirūpādhikaṃ rūpaṃ prajñānaghanākhyaṃ na pratikhyāyeta | yadā punaḥ kāryakaraṇātmanā nāmarūpe vyāka-te bhavataḥ, tadāsya rūpaṃ pratikhyāyeta |
indraḥ parameśvaro māyābhiḥ prajñābhiḥ nāmarūpabhūtakṛtamithyābhimānairvā, na tu paramārthataḥ; pururūpo bahurūpa īyate gabhyate, ekarūpa eva prajñānaghanaḥ sannavidyāprajñābhiḥ | kasmāt punaḥ kāraṇāt? yuttkā ratha iva vājinaḥ svavipayaprakāśanāya, hi yasmāndasya harayo haraṇādindriyāṇi, śatā śatāni, daśa ca prāṇibhedabāhulyācchatāna daśa ca bhavanti | tasmādindriyavipayabāhulyāttatprakāśanāyeva ca yuttkāna tāni na ātmaprakāśanāya | "parāñci khāni vyatṛṇat svayambhūḥ"iti hi kāṭhake | tasmātaireva vipayasvarūpairīyate na prajñānaghanaikarasena svarūpeṇa |
evaṃ tahi ayamanyaḥ parameśvaro 'nye haraya ityevaṃ prāpte ucyate-ayaṃ vai harayo 'yaṃ vai daśa ca sahasrāṇi bahūni cānantāni ca prāṇibhedasyānantyāt | kiṃ bahunā, tadetadbrahma ya ātmā | apūrvaṃ nāsya kāraṇaṃ pūrva vidyata ityapūrvam | nāsyāparaṃ kāryaṃ vidyata ityanaparam | nāsya jātyantaramantarāle vidyata ityanaltaram | tathā bahirasya na vidyata ityavāhyam | kiṃ punastannirantaraṃ brahma? ayamātmanā | ko 'sau? yaḥ pratyagātmā draṣṭā śrotā mantā bodvā vijñātā sarvānubhūḥ, sarvātmanā sarvamanubhavatīti sarvamanubhūḥ |
ityetadanuśāsanaṃ sarvavedāntopadeśaḥ |
eṣa sarvavedāntānāmupasaṃhrator'thaḥ |
etadamṛtamabhayam |
parisamāptaśca śāstrārthaḥ ||19 ||
|| iti pañcamaṃ brāhmaṇam || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login