You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > fulltext
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
janako ha vaidehaḥ kūrcād upāvasarpann uvāca -- namas te 'stu yājñavalkya | anu mā śādhīti | sa hovāca yathā vai samrāṇ mahāntam adhvānam eṣyan rathaṃ vā nāvaṃ vā samādadītaivam evaitābhir upaniṣadbhiḥ samāhitātmāsi | evaṃ vṛndāraka āḍhyaḥ sann adhītaveda uktopaniṣatka ito vimucyamānaḥ kva gamiṣyasīti | nāhaṃ tad bhagavan veda yatra gamiṣyāmīti | atha vai te 'haṃ tad vakṣyāmi yatra gamiṣyasīti | bravītu bhagavān iti || 
1. SECOND BRÂHMANA
Ganaka Vaideha, descending from his throne, said: 'I bow to you, O Yâgñavalkya, teach me.'
Yâgñavalkya said: 'Your Majesty, as a man who wishes to make a long journey, would furnish himself with a chariot or a ship, thus is your mind well furnished by these Upanishads. You are honourable, and wealthy, you have learnt the Vedas and been told the Upanishads. Whither then will you go when departing hence?' Ganaka Vaideha said: 'Sir, I do not know whither I shall go.'
Yâgñavalkya said: 'Then I shall tell you this, whither you will go.' Ganaka Vaideha said: 'Tell it, Sir.' 
janako ha vaidehaḥ | yasmātsaviśeṣaṇāni sarvāṇi brahmāṇi jānāti yājñavalkyastasmādācāryakatvaṃ hitvā janakaḥ kūrcādāsanaviśeṣādutthāyopa samīpamavasarpanyādayornipatannityarthaḥ | uvācoktavānnamaste tubhyamastu he yājñavalkyānu mā śādhyanuśādhi māmityarthaḥ | itiśabdo vākyaparisamāptyarthaḥ | sa hovāca yājñavalkyo yathā vai loke he samrāḍmahāntaṃ dīrghamadhvānameṣyangamiṣyanrathaṃ vā sothalena gamiṣyannāvaṃ vā jalena gamiṣyansamādadīta | evamevaitāni brahmāṇyetābhirupaniṣadbhiryuktānyupāsīnaḥ samāhitatmāsyatyantametābhirupaniṣadbhiḥ saṃyuktātmāsi na kevalamupaniṣatsamāhita evaṃ vṛndārakaḥ pūjyaścā'ḍhyaśceśvaro na daridra ityarthaḥ | adhītavedo 'dhīto vedo yena sa tvamadhītaveda uktāścopaniṣada ācāryaistubhyaṃ sa tvamuktopaniṣatka evaṃ sarvavibhūtatisaṃpanno 'pi sanbhayayamadhyaścha eva paramātjñānena vinākṛtārtha evatāvadityarthaḥ | yāvatparaṃ brahma na vetsi | ito 'smāddehādimucyamāna etābhirtorathasthānīyābhiḥ samāhitaḥ kva kasmingamiṣyasi kiṃ vastu prāpsyasīti |
nāhaṃ tadvastu bhagavanpūjāvanveda jāne yatra gamiṣyāmīti |
atha yadyevaṃ na jānīṣe yatra gataḥ kṛtārthaḥ syā ahaṃ vai tubhyaṃ tadvakṣyāmi yatra gamiṣyasīti |
bravītu bhagavāniti, yadi prasanno māṃ prati |
śṛṇu ||4,2.1|| 
indho ha vai nāmaiṣa yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ | taṃ vā etam indhaṃ santam indra ity ācakṣate parokṣeṇaiva | parokṣapriyā iva hi devāḥ pratyakṣadviṣaḥ || 
2. Yâgñavalkya said: 'That person who is in the right eye, he is called Indha, and him who is Indha they call indeed Indra mysteriously, for the gods love what is mysterious, and dislike what is evident. 
indho ha vai nāma | indha ityevaṃnāmā | yaścakṣurvai brahmeti purokta ādityāntaragta puruṣaḥ sa eṣa yo 'yaṃ dakṣiṇe 'kṣannakṣaṇi viśeṣeṇa vyavasthitaḥ |
sa ca satyanāmā |
taṃ vā etaṃ puruṣaṃ dīptiguṇatvātpratyakṣaṃ nāmāsyendha iti tamindhaṃ santamindra ityācakṣateparokṣeṇa |
yasmātparokṣapriyā iva hi devāḥ pratyakṣadviṣaḥ pratyakṣanāmagrahaṇaṃ dviṣanti |
eṣa tvaṃ vaiśvānaramātmānaṃ saṃpanno 'si ||4,2.2|| 
athaitad vāme 'kṣaṇi puruṣarūpam eṣāsya patnī virāṭ | tayor eṣa saṃstāvo ya eṣo 'ntar hṛdaya ākāśaḥ | athainayor etad annaṃ ya eṣo 'ntar hṛdaye lohitapiṇḍaḥ | athainayor etat prāvaraṇaṃ yad etad antar hṛdaye jālakam iva | athainayor eṣā sṛtiḥ saṃcaraṇī yaiṣā hṛdayād ūrdhvā nāḍy uccarati | yathā keśaḥ sahasradhā bhinna evam asyaitā hitā nāma nāḍyo 'ntar hṛdaye pratiṣṭhitā bhavanti | etābhir vā etad āsravad āsravati | tasmād eṣa praviviktāhāratara iva bhavaty asmāc chārīrād ātmanaḥ || 
3. 'Now that which in the shape of a person is in the right eye, is his wife, Virâg. Their meeting-place is the ether within the heart, and their food the red lump within the heart. Again, their covering is that which is like net-work within the heart, and the road on which they move (from sleep to waking) is the artery that rises upwards from the heart. Like a hair divided into a thousand parts, so are the veins of it, which are called Hita, placed firmly within the heart. Through these indeed that (food) flows on flowing, and he (the Taigasa) receives as it were purer food than the corporeal Self (the Vaisvânara). 
athaitadvāme 'kṣaṇi puruṣarūpameṣāsya patnī yaṃ tvaṃ vaiśvānaramātmānaṃ saṃpanno 'si tasyāsyendrasya bhokturbhogyaiṣā patnī virāḍannaṃ bhogyatvādeva tadetadannaṃ cāttā caikaṃ mithunaṃ svapne | ko 'sau | ya eṣo 'ntarahṛdaya ākāśo 'ntarhṛdaye hṛdayasya māṃsapiṇḍasya madhye | athainayoretadvakṣyamāṇamannaṃ bhojyaṃ sthitihetuḥ | kiṃ tat | ya eṣe 'ntarhṛdaye lohitapiṇḍo lohita eva piṇḍākārāpannā lohitapiṇḍaḥ | annaṃ jagdhaṃ dvedhā pariṇamate yatsthūlaṃ tadadho gacchati | yadanyattatpunarāgninā pacyamānaṃ dvedhā pariṇamate | yo madhyamo rasaḥ sa lohitādakrameṇa pāñcabhautikaṃ piṇḍaṃ śarīramupacinoti | yo 'ṇiṣṭho rasaḥ sa eṣa lohitapiṇḍa indrasya liṅgātmano hṛdaye mithunībhūtasya | yaṃ taijasamācakṣate sa tayorindrendrāṇyorhṛdaye mithunībhūtayoḥ sūkṣmāsu nāḍīṣvanupraviṣṭaḥ sthitiheturbhavati | tadetaducyate 'thainayoretadannamityādi | kiñcānyat | athainayoretatpravāraṇam | bhuktavatoḥ svapatośca prāvaraṇaṃ bhavati loke tatsāmānyaṃ hi kalpayati śrutiḥ | ki tadiha prāvaraṇam | yadetadantarhṛdaye jālakamivānekanāḍīchidrabahulatvājjālakamiva | athainayoreṣā sṛtirmārgaḥ saṃcanarato 'nayeti saṃcaraṇī svapnajjāgaritadeśāgamanamārgaḥ | kā sā sṛtiḥ | yaiṣā hṛdayādahṛdayadeśādūrdhvābhimukhī satyuccarati nāḍī | tasyāḥ parimāṇamidamucyate | yathā loke keśaḥ sahasradhā bhinno 'tyantasūkṣmo bhavatyevaṃ sūkṣmā asya dehasya saṃbandhinyo hitā nāma hitā ityevaṃ khyātā nāḍyāstāścāntarhṛdaye māsaṃpiṇḍe pritiṣṭhitā bhavanti hṛdayādviprarūḍhāstāḥ sarvatra kadambakesapavadetābhirnāḍobhiratyantasūkṣmābhiretadannamāsravadgacchadāsravati gacchati | tadetaddevatāśarīramanenānnena dāmabhūtenopacīyamānaṃ tiṣṭhati | tasmādyasmātsthūlenānnenopacitaḥ piṇḍa idaṃ tu devatāśarīraṃ liṅgaṃ sūkṣmeṇānnenopacitaṃ tiṣṭhati |
piṇḍopacayakaramapyannaṃ praviviktameva mūtrapurīṣādisthūlamapekṣya liṅgasthitikaraṃ tvannaṃ tato 'pisākṣmataram |
ataḥ praviviktāhāraḥ piṇḍaḥ |
tasmātpraviviktāhārādapi praviviktāhāratara eṣa liṅgātmevaiva bhavatyasmāccharīrācchārīrameva śārīraṃ tasmācchārīrāt |
ātmano vaiśvānarāttaijasaḥ sūkṣmānnopacito bhavati ||4,2.3|| 
tasya prācī dik prāñcaḥ prāṇāḥ | dakṣiṇā dig dakṣiṇe prāṇāḥ | pratīcī dik pratyañcaḥ prāṇāḥ | udīcī dig udañcaḥ prāṇāḥ | ūrdhvā dig ūrdhvāḥ prāṇāḥ | avācī dig avāñcaḥ prāṇāḥ | sarvā diśaḥ sarve prāṇāḥ | sa eṣa neti nety ātmā | agṛhyo na hi gṛhyate | aśīryo na hi śīryate | asaṅgo na hi sajyate | asito na vyathate | na riṣyati | abhayaṃ vai janaka prāpto 'sīti hovāca yājñavalkyaḥ | sa hovāca janako vaideho 'bhayaṃ tvā gacchatād yājñavalkya yo no bhagavann abhayaṃ vedayase | namas te 'stu | ime videhā ayam aham asmīti || 
4. 'His (the Taigasa's) Eastern quarter are the prânas (breath) which go to the East; 'His Southern quarter are the prânas which go to the South; 'His Western quarter are the prânas which go to the West; 'His Northern quarter are the prânas which go to the North; 'His Upper (Zenith) quarter are the prânas which go upward; 'His Lower (Nadir) quarter are the prânas which go downward; 'All the quarters are all the prânas. And he (the Âtman in that state) can only be described by No, no! He is incomprehensible, for he cannot be comprehended; he is undecaying, for he cannot decay; he is not attached, for he does not attach himself; he is unbound, he does not suffer, he does not perish. O Ganaka, you have indeed reached fearlessness,'--thus said Yâgñavalkya. Then Ganaka said: 'May that fearlessness come to you also who teachest us fearlessness. I bow to you. Here are the Videhas, and here am I (thy slave).' 
sa eṣa hṛdayabhūtastaijasaḥ sūkṣmabhūtena prāṇena vidhriyamāṇaḥ prāṇa eva bhavati | tasyāsya viduṣaḥ krameṇa vaiśvānarāttaijasaṃ prāptasya hṛdayātmānamāpannasya hṛdayātmanaśca prāṇātmānamāpannasya prācī dikprāñcaḥ prāggatāḥ prāṇāḥ.tathā dakṣiṇā digdakṣiṇe prāṇāḥ | sarvā diśaḥ sarve prāṇāḥ | evaṃ vidvānkreṇa sarvātmakaṃ prāṇamātmatvenopagato bhavati | taṃ sarvātmānaṃ pratyagātmanyupasaṃhṛtya draṣṭurhi draṣṭubhāvaṃ neti netītyātmānaṃ turīyaṃ pratipadyate | yameṣa vidvānanena krameṇa pratipadyate sa eṣa neti netyātmetyādi na riṣyatītyantaṃ vyākhyātametat | abhayaṃ vai janmamaraṇādinimittabhayaśūnyaṃ he janaka prāpto 'sīti haivaṃ kilovācoktavānyājñavalkyaḥ |
tadetaduktamatha vai te 'haṃ tadvakṣyāmi yatra gamiṣyasīti |
sa hovāca janako vaideho 'bhayameva tvā tvāmapi gacchatādgacchatu yastvaṃ no 'smānhe yājñavalkya bhagavānpūjāvannabhayaṃ brahma vedayase jñāpayasi prāpitavānupādhikṛtājñānavyavadhānāpanayanenetyarthaḥ |
kimanyadahaṃ vidyāniṣkriyārthaṃ prayacchāmi sākṣādātmānameva dattavate |
ato namaste 'stvime videhāstava yatheṣṭaṃ bhujyantāmayaṃ cāhamasmi dāsabhāve sthito yatheṣṭaṃ māṃ rājyaṃ ca pracatipadyasvetyarthaḥ ||4,2.4||
iti bṛhadāraṇyakopaniṣadi caturthādhyāyasya dvitīyaṃ brāhmaṇam || 2 ||
atha caturthādhyāyasya tṛtīyaṃ brāhmaṇam || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login