You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > fulltext
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
atha hainaṃ bhujyur lāhyāyaniḥ papraccha -- yājñavalkyeti hovāca -- madreṣu carakāḥ paryavrajāma | te patañcalasya kāpyasya gṛhān aima | tasyāsīd duhitā gandharvagṛhītā | tam apṛcchāma ko 'sīti | so 'bravīt sudhanvāṅgirasa iti | taṃ yadā lokānām antān apṛcchāma | athainam abrūma -- kva pārikṣitā abhavann iti | kva pārikṣitā abhavan | sa tvā pṛcchāmi yājñavalkya | kva pārikṣitā abhavann iti || 
THIRD BRÂHMANA
1. Then Bhugyu Lâhyâyani asked. 'Yâgñavalkya,' he said, 'we wandered about as students, and came to the house of Patañkala Kâpya. He had a daughter who was possessed by a Gandharva. We asked him, 'Who art thou?' and he (the Gandharva) replied: 'I am Sudhanvan, the Âṅgirasa.' And when we asked him about the ends of the world, we said to him, 'Where were the Pârikshitas 4? Where then were the Pârikshitas, I ask thee, Yâgñavalkya, where were the Pârikshitas?' 
atha hainaṃ bhujyurlāhyāyaniḥ papraccha | grahātigrahalakṣaṇaṃ bandhanamuktam | yasmātsaprayojakānmukto mucyate yena vā baddhaḥ saṃsarati sa mṛtyuḥ | tasmācca mokṣa upapadyate | yasmānmṛyormṛtyurasti | muktasya ca na gatiḥ kvacit | sarvotsādo nāmamātrāvaśeṣaḥ pradīpanirvāṇavaditi cāvadhṛtam | tatra saṃsaratāṃ mucyamānānāṃ ca kāryakaraṇānāṃ svakāraṇasaṃsarge samāne muktānāmatyantameva punaranupādānam | saṃsaratāṃ tu punaḥ punarupādānaṃ yena prayuktānāṃ bhavati tatkarmetyavadhāritaṃ vicāraṇāpūrvakam | tatkṣaye ca nāmāvaśeṣeṇa sarvotsādo mokṣaḥ | tacca puṇyapāpākhyaṃ karma | puṇyo vai puṇyena karmaṇā bhavati pāpaḥ pāpenetyavadhāritatvāt | etatkṛtaḥ saṃsāraḥ | tatrāpuṇyena sthāvarajaṅgameṣu svabhāvaduḥkhabahuleṣu narakatiryakpretādiṣu ca duḥkhamanubhavati punaḥ punarjāyamāno mriyamāṇaścetyetadrājavartmavatsarvalokaprasiddham | yattu śāstrīyaṃ puṇyo vai puṇyena karmaṇā bhavati tatraivādaraḥ kriyata iha śrutyā | puṇyameva ca karma sarvapuruṣārthasādhanamiti sarve śrutismṛtivādāḥ | mokṣasyāpi puruṣārthatvāttatsādhyatā prāptā | yāvadyāvatpuṇyotkarṣastāvattāvatphalotkarṣaprāptiḥ | tasmāduttameva puṇyotkarṣeṇa mokṣo bhaviṣyatītyāśaṅkā syāt | sā nivartayitavyā jñānasahitasya ca prakṛṣṭasya karmaṇa etāvatī gatiḥ | vyākṛtanāmarūpāspadatvātkarmaṇastatphalasya ca | na tvakārye nitye 'vyākṛtadharmiṇyanāmarūpātmake kriyākārakaphalasvabhāvavarjite karmaṇo vyāpāro 'sti | yatra ca vyāpāraḥ sa saṃsāra evetyasyārthasya pradarśanāya brahmaṇamārabhyate | yattu kaiściducyate vidyāsahitaṃ karma nirabhisaṃdhi mantraśarkarādiyuktaviṣadadhyādivatkāryāntaramārabhata iti | tanna | anārabhyatvānmokṣasya | bandhanāśa eva hi mokṣo na kāryabhūtaḥ bandhanaṃ cāvidyetyavocāma | avidyāyāśca na karmaṇā nāśa upapadyate | dṛṣṭaviṣayatvācva karmasāmarthyasya | utpattyāptivikārasaṃskārā hi karmasāmarthyasya viṣayāḥ | utpādayituṃ prāpayituṃ vikartuṃ ca sāmarthyaṃ karmaṇo nāto vyatiriktaviṣayo 'sti karmasāmarthyasya | loke 'prasiddhatvāt | na ca mokṣa eṣāṃ padārthānāmanyatamaḥ | avidyāmātravyavahita ityavocāma | bāḍham | bhavatu kevalasyaiva karmaṇa evaṃsvabhāvatā | vidyāsaṃyuktasya tu nirabhisaṃdherbhavatyanyathā svabhāvaḥ | dṛṣṭaṃ hyanyaśaktitvena nirjñātānāmapi padārthānāṃ viṣadadhyādīnāṃ vidyāmantraśarkarādisaṃyuktānāmanyaviṣaye sāmathyam | tathā karmaṇo 'pyastviti cet | na | pramāṇābhāvāt | tatra hi karmaṇa uktaviṣayavyatirekeṇa viṣayāntare sāmarthyāstitve pramāṇaṃ na pratyakṣaṃ nānumānaṃ nopamānaṃ nārthāpattirna śabdo 'sti | nanu phalāntarābhāve codanānyathānupapattiḥ pramāṇamiti | na hi nityānāṃ karmaṇāṃ viśvajinnyāyena phalaṃ kalpyate | nāpi śrutaṃ phalamasti | codyante ca tāni | pāriśeṣyānmokṣasteṣāṃ phalamiti gamyate | anyathā hi puruṣā na pravarteran | nanu viśvajinnyāya evā'yāto mokṣasya phalasya kalpitatvāt | mokṣe vānyasminvā phale 'kalpite puruṣā na pravarteranniti mokṣaḥ phalaṃ kalpyate śrutārthāpattyā yathā viśvajiti | nanvevaṃ sati kathamucyate viśvajinnyāyo na bhavatīti | phalaṃ ca kalpyate viśvajinnyāyaśca na bhavatīti vipratiṣiddhamabhidhīyate | mokṣaḥ phalameva na bhavatīti cet | na | pratijñāhānāt | karma kāryāntaraṃ viṣadadhyādivadārabhata iti hi pratijñātam | sa cenmokṣaḥ karmaṇaḥ kāryaṃ phalameva na bhavatīti sā pratijñā hīyeta | karmakāryatve ca mokṣasya svargādiphalebhyo viśeṣo vaktavyaḥ | atha karmakāryaṃ na bhavati nityānāṃ karmaṇāṃ phalaṃ mokṣa ityasyā vacanavyakteḥ kor'tha iti vaktavyam | na ca kāryaphalaśabdabhedamātreṇa viśeṣaḥ śakyaḥ kalpayitum | aphalaṃ ca mokṣo nityaiśca karmabhiḥ kriyate nityānāṃ karmaṇāṃ phalaṃ na kāryamiti caiṣor'tho vipratiṣiddho 'bhidhīyate yathāgniḥ śīta iti | jñānavaditi cet | yathā jñānasya kāryaṃ mokṣo jñānenākriyamāṇo 'pyucyate tadvatkarmakāryatvamiti cet | na | ajñānanivartakatvājjñānasya | ajñānavyavadhānanivartakatvājjñānasya mokṣo jñānakāryamityupacaryate | na tu karmaṇā nivartayitavyamajñānam | na cājñānavyatirekeṇa mokṣasya vyavadhānāntaraṃ kalpayituṃ śakyam | nityatvānmokṣasya sādhakasvarūpāvyatirekācca, yatkarmaṇā nivartyeta | ajñānameva nivartayatīti cet | na | vilakṣaṇatvāt | anabhivyaktirajñānamabhivyaktilakṣaṇena jñānena virudhyate | karma tu tājñānena virudhyate tena jñānavilakṣaṇaṃ karma | yadi jñānābhāvo yadi saṃśayajñānaṃ yadi viparītajñānaṃ vocyate 'jñānamiti sarvaṃ hi tajjñānenaiva nivartyate | na tu karmaṇānyatamenāpi virodhābhāvāt | athādṛṣṭaṃ karmaṇāmajñānanivartakatvaṃ kalpyamiti cet | na | jñānenājñānanivṛttau gamyamānāyāmadṛṣṭanivṛttikalpanānupapatteḥ | yathāvaghātena vrīhīṇāṃ tuṣanivṛttau gamyamānāyāmagnihotrādinityakarmakāryādṛṣṭā na kalpyate tuṣanivṛttiḥ | tadvadajñānanivṛttirapi nityakarmakāryādṛṣṭā na kalpyate | jñānena viruddhatvaṃ cāsakṛtkarmaṇāmavocāma | yadaviruddhaṃ jñānaṃ karmabhistaddevalokaprāptinimittamityuktaṃ"vidyayā devalokaḥ"iti śruteḥ | kiñcānyatkalpye ca phale nityānāṃ karmaṇāṃ śrutānāṃ yatkarmabhirvirudhyate dravyaguṇakarmaṇāṃ kāryameva na bhavati, kiṃ tatkalpyatāmiti? yasminkarmaṇaḥ sāmarthyameva na dṛṣṭam, kiṃvā yasmindṛṣṭaṃ sāmarthyaṃ yacca karmaṇāṃ phalamaviruddhaṃ tatkalpyatāmiti | puruṣapravṛttijananāyāvaśyaṃ cetkarmaphalaṃ kalpayitavyam karmāviruddhaviṣaya eva śrutārthāpatteḥ kṣīṇatvānnityo mokṣaḥ phalaṃ kalpayituṃ na śakyastadvyavadhānājñānanivṛttirvā | aviruddhatvāddṛṣṭasāmarthyaviṣayatvācceti | pāriśeṣyanyāyānmokṣa eva kalpayitavya iti cet | sarveṣāṃ hi karmaṇāṃ sarvaṃ phalam na cānyaditarakarmaphalavyatirekeṇa phalaṃ kalpanāyogyamasti | pariśiṣṭaśca mokṣaḥ | sa ceṣṭo vedavidāṃ phalam | tasmātsa eva kalpayitavya iti cet | na | karmaphalavyaktonāmānantyātpāriśeṣyanyāyānupapatteḥ | nahi puruṣecchāviṣayāṇāṃ karmaphalānāmetāvattvaṃ nāma kenacidasarvajñenāvadhṛtaṃ tatsādhanānāṃ vā puruṣecchānāṃ vāniyatadeśakālanimittatvātpuruṣecchāviṣayasādhanānāṃ ca puruṣeṣṭaphalaprayuktatvāt | pratiprāṇi cecchāvaicitryātphalānāṃ tatsādhanānāṃ cā'nantyasiddhiḥ | tadānantyāccāśakyametāvattvaṃ puruṣairjñātum | ajñāte ca sādhanaphalaitāvattve kathaṃ mokṣasya pariśeṣasiddhiriti | karmaphalajātipāriśeṣyamiti cet | satyapīcchāviṣayāṇāṃ tatsādhanānāṃ cā'nantye karmaphalajātitvaṃ nāma sarveṣāṃ tulyam | mokṣasatvakarmaphalatvātpariśiṣṭaḥ syāt | tasmātpariśeṣātsa eva yuktaḥ kalpayitumiti cet | na | tasyāpi nityakarmaphalatvābhyupagame karmaphalasamānajātīyatvopapatteḥ pariśeṣānupapattiḥ | tasmādanyathāpyupapatteḥ kṣīṇā śrutārthāpattiḥ | utpattayāptivikārasaṃskārāṇāmanyatamapi nityānāṃ karmaṇāṃ phalamupapadyata iti kṣīṇā śrutārthāpattiḥ | caturṇāmanyatama eva mokṣa iti cet | na tāvadutpādyo nityatvāt | ata evāvikāryo 'saṃskāryaścāta eva, asādhanadravyātmakatvācca | sādhanātmakaṃ hi dravyaṃ saṃskriyate | yathā pātrājyādi prokṣaṇādinā | na ca saṃskriyamāṇaḥ saṃskāranirvartyo vā yūpādivat | pāriśeṣyādāpyaḥ syāt | nā'pyo 'pyātmasvabhāvatvādekatvācca | itaraiḥ karmabhirvailakṣaṇyānnityānāṃ karmaṇāṃ tatphalenāpi vilakṣaṇena bhavitavyamiti cet | na | karmatvasālakṣaṇyātsalakṣaṇaṃ kasmātphalaṃ na bhavatītarakarmaphalaiḥ | nimittavailakṣaṇyāditi cet | na | kṣāmavatyādibhiḥ samānatvāt | yathā hi gṛhadāhādau nimitte kṣāmavatyādīṣṭiryathā bhinne juhoti skanne juhotītyevamādau naimittikeṣu karmasu na mokṣaḥ phalaṃ kalpyate | taiścāviśeṣānnaimittikatvena jīvanādinimitte ca śravaṇāt | tathā nityānāmapi na mokṣaḥ phalam | ālokasya sarveṣāṃ rūpadarśanasādhanatva ulūkādaya ālokena rūpaṃ na paśyantītyulukādicakṣuṣo vailakṣaṇyāditaralokacakṣurbhirna rasādiviṣayatvaṃ parikalpyate rasādiviṣaye sāmarthyasyādṛṣṭatvāt | sudūramapi gatvā yadviṣaye dṛṣṭaṃ sāmarthyaṃ tatraiva kaścidviśeṣaḥ kalpayitavyaḥ | yatpunaruktaṃ vidyāmantraśarkarādisaṃyuktaviṣadadadhyādivannityāni kāryāntaramārabhanta iti | ārabhyatāṃ viśiṣṭaṃ kāryaṃ tadiṣṭatvādavirodhaḥ | nirabhisaṃdheḥ karmaṇo vidyāsaṃyuktasya viśiṣṭakāryāntarārambhe na kaścidvirodhaḥ | devayājyātmayājinorātmayājino viśeṣaśravaṇāddevayājinaḥ'śreyānātmayājī'tyādau'yadeva vidyayā karotī'tyādau ca | yastu paramātmadarśanaviṣaye manunokta ātmayājiśabdaḥ'samaṃ paśyannātmayājī'tyatra samaṃ paśyannātmayājī bhavatītyarthaḥ | athavā bhūtapūrvagatyā | ātmayājyātmasaṃskārārthaṃ nityāni karmāṇi karoti"idaṃ me 'nenāṅga saṃskriyate"iti śruteḥ | tathā gārbhairhemairityādiprakaraṇe kāryakaraṇasaṃskārārthatvaṃ nityānāṃ karmaṇāṃ darśayati | saṃskṛtaśca ya ātmayājī taiḥ karmabhiḥ samaṃ draṣṭuṃ samartho bhavati | tasyeha vā janmāntare vā samamātmadarśanamutpadyate samaṃ paśyansvārājyamadhigacchatītyeṣor'thaḥ |
ātmayājiśabdastu bhūtapūrvagatyā prayujyate |
jñānayuktānāṃ nityānāṃ karmaṇāṃ jñānotpattisādhanatvapradarśanārtham |
kiñcānyat- brahmā viśvasṛjo dharmo mahānavyaktameva ca |
uttamāṃ sāttvikīmetāṃ gatimāhurmanīṣiṇaḥ ||
iti ca devasārṣṭivyatirekeṇa bhūtāpyayaṃ darśayati bhūtānyapyeti pañca vai | bhūtānyatyetīti pāṭhaṃ ye kurvanti teṣāṃ vedaviṣaye paricchinnabuddhitvādadoṣaḥ | na cārthavādatvamadhyāyasya brahmāntakarmavipākārthasya tadvayatiriktātmajñānārthasya ca karmakāṇḍopaniṣadbhayāṃ tulyārthatvadarśanāt | vihitākaraṇapratiṣiddhakarmaṇāṃ ca sthāvaraśvasūkarādiphaladarśanāt | vāntāśyādipretadarśanācca | na ca śrutismṛtivīrītapratiṣiddhavyatirekeṇa vihitāni vā pratiṣiddhānivā karmāṇi kenacidavagantuṃ śakyante | yeṣāmakaraṇādanuṣṭhānācca pretaśvasūkarasthāvarādīni karmaphalāni pratyakṣānumānābhyāmupalabhyante | na caiṣāmakarmaphalatvaṃ kenacidabhyupagamyate | tasmādvihitākaraṇapratiṣiddhasevānāṃ yathaite karmavipākāḥ pretatiryaksthāvarādayastathotkṛṣṭeṣvapi brahmānteṣu karmavipākatvaṃ veditavyam | tasmāt"sa ātmano vapāmudakhidat" "so 'rodīdi"tyādivannābhūtārthavādatvam | tatrāpyabhūtārthavadatvaṃ mā bhūditi cet | bhavatvevam | na caitāvatāsya nyāyasya bādho bhavati | na cāsmatpakṣo vā duṣyati | na ca"brahmā viśvasṛja"ityādīnāṃ kāmyakarmaphalatvaṃ śakyaṃ vaktum | teṣāṃ devasārṣṭitāyāḥ phalasyoktatvāt | tasmātsābhisaṃdhīnāṃ nityānāṃ karmaṇāṃ sarvamedhāśvamedhādīnāṃ ca brahmatvādīni phalāni | yeṣāṃ punarnityāni nirabhisaṃdhīnyātmasaṃskārārthāni teṣāṃ jñānotpattyarthāni tāni | "brāhmīyaṃ kriyate tanuḥ"iti smaraṇāt | teṣāmārādupakārakatvānmokṣasādhanānyapi karmāṇi bhavantīti na virudhyate | yathā cāyamarthaḥ ṣaṣṭhe janakākhyāyikāsamāptau vakṣyāmaḥ | yattu viṣadadhyādivadityuktaṃ tatra pratyakṣānumānaviṣayatvādavirodhaḥ | yastvatyantaśabdagamyor'thastatra vākyasyābhāve tadarthapratipādakasya na śakyaṃ kalpayituṃ viṣadadhyādisādharmyam | na ca pramāṇāntaraviruddhārthaviṣaye śruteḥ prāmāṇyaṃ kalpyate yathā śīto 'gniḥ kledayatīti | śrute tu tādarthye vākyasya pramāṇāntarasyā'bhāsatvama | yathā khadyoto 'gniriti talamalinamantarikṣamiti bālānāṃ yatpratyakṣamapi tadviṣayapramāṇāntarasya yathārthatve niścite niścitārthamapi bālapratyakṣamābhāsībhavati | tasmādvedaprāmāṇyasyāvyabhicārāttādarthye sati vākyasya tathātvaṃ syāt | na tu puruṣamatikauśalam | nahi puruṣamatikauśalātsavitā rūpaṃ na prakāśayati | tathā vedavākyānyapi nānyārthāni bhavanti | tasmānna mokṣārthāni karmāṇīti siddham | ataḥ karmaphalānāṃ saṃsāratvapradarśanāyaiva brāhmaṇamārabhyate | athānantaram uparate jāratkārave, bhujyuriti nāmato lahyasyāpatyaṃ lāhyastadapatyaṃ lāhyāyaniḥ papraccha | yājñavalkyeti hovāca | ādābuktamaśvamedhadarśanam;samaṣṭivyaṣṭiphalaścāśvamedhakratuḥ, jñānasamuccito vā kevalajñānasampādito vā, sarvakarmaṇāṃ parā kāṣṭhā;bhraṇahatyāśvamedhābhyāṃ na paraṃ puṇyapāpayoriti hi smaranti;tena hi samaṣṭiṃ vyaṣṭīśca prāpnoti;tatra vyaṣṭayo nirjñātā antaraṇḍaviṣayā aśvamedhayāgaphalabhūtāḥ;'mṛtyurasyātmā bhavatyetāsāṃ devatānāmekā bhavati'(1 | 2 | 7) ityuktam | mṛtyuścāśanāyālakṣaṇo buddhayātmā samaṣṭiḥ prathamajo vāyuḥ sūtraṃ satyaṃ hiraṇyagarbhaḥ;tasya vyākṛto viṣayaḥ-yadātmakaṃ sarvaṃ dvaitaikatvam | yaḥ sarvabhūtāntarātmā liṅgam amūrtaraso yadāśritāni sarvabhūtakarmāṇi, yaḥ karmaṇāṃ karmasambaddhānāṃ ca vijñānānāṃ parā gatiḥ paraṃ phalam, tasya kiyān gocaraḥ kiyati vyāptiḥ sarvataḥ parimaṇḍalībhūtā, sā vaktavyā;tasyām uktāyāṃ sarvaḥ saṃsāro bandhagocara ukto bhavati | tasya ca samaṣṭivyaṣṭyātmadarśanasya alaukikatvapradarśanārthamākhyāyikāmātmano vṛttāṃ prakurute;tena ca prativādibuddhiṃvyāmohayiṣyāmīti manyate | madreṣu madrā nāma janapadāsteṣu, carakā adhyayanārthavratacaraṇāccarakā adhvaryavo vā, paryavrajāma paryaṭitavantaḥ;te patañcalasya nāmataḥ, kāpyasya kapigotrasya, gṛhān aima gatavantaḥ | tasyāsīd duhitā gandharvagṛhītā-gandharveṇa amānuṣeṇa sacvena kenacidāviṣṭā;gandharvo vā dhiṣṇyo 'gnirṛtvigadevatā viśiṣṭavijñānatvādavasīyate;na hi sacvamātrasyedṛśaṃ vijñānamupapadyate | taṃ sarve vayaṃ parivāritāḥ santo 'pṛcchāma-ko 'sīti, kastvamasi kinnāmā kiṃsatacvaḥ | so 'bravīd gandharvaḥ sudhanvā nāmataḥ, āṅgiraso gotrataḥ |
taṃ yadā yasmin kāle lokānāmantān paryavasānāni apṛcchāma athainaṃ gandharvamabrūma-bhūvanakośaparimāṇajñānāya pravṛtteṣu sarveṣvātmānaṃ ślāghayantaḥ pṛṣṭavanto vayam;katham? kva pārikṣitā abhavanniti |
sa ca gandharvaḥ sarvamasmabhyabravīt |
tena divyebhyo mayā labdhaṃ jñānam, tattava nāsti, ato nigṛhīto 'si, ityabhiprāyaḥ |
so 'haṃ vidyāsampanno labdhāgamo gandharvāt tvā tvāṃ pṛcchāmi yājñavalkya-kva pārikṣitā abhavantat tvaṃ kiṃ jānāsi? he yājñavalkya'kathaya pṛcchāmi kva pārikṣitā abhavanniti || 1 || 
sa hovāca -- uvāca vai saḥ | agacchan vai te tad yatrāśvamedhayājino gacchantīti | kva nv aśvamedhayājino gacchantīti | dvātriṃśataṃ vai devarathāhnyāny ayaṃ lokaḥ | taṃ samantaṃ pṛthivī dvistāvat paryeti | tāṃ samantaṃ pṛthivīṃ dvistāvat samudraḥ paryeti | tad yāvatī kṣurasya dhārā yāvad vā makṣikāyāḥ pattraṃ tāvān antareṇākāśaḥ tān aindraḥ suparṇo bhūtvā vāyave prāyacchat | tān vāyur ātmani dhitvā tatrāgamayad yatrāśvamedhayājino 'bhavann iti | evam iva vai sa vāyum eva praśaśaṃsa tasmād vāyur eva vyaṣṭir vāyuḥ samaṣṭiḥ | apa punarmṛtyuṃ jayati ya evaṃ veda | tato ha bhujyur lāhyāyanir upararāma || 
2. Yâgñavalkya said: 'He said to thee, I suppose, that they went where those go who have performed a horse-sacrifice.' He said: 'And where do they go who have performed a horse-sacrifice?'
Yâgñavalkya replied: 'Thirty-two journeys of the car of the sun is this world. The earth surrounds it on every side, twice as large, and the ocean surrounds this earth on every side, twice as large. Now there is between them a space as large as the edge of a razor or the wing of a mosquito. Indra, having become a bird, handed them (through the space) to Vâyu (the air), and Vâyu (the air), holding them within himself, conveyed them to where they dwell who have performed a horse-sacrifice. Somewhat in this way did he praise Vâyu indeed. Therefore Vâyu (air) is everything by itself, and Vâyu is all things together. He who knows this, conquers death.' After that Bhugyu Lâhyâyani held his peace. 
sa hovāca yājñavalkya uvāca vai saḥ | vaiśbdaḥ smaraṇārthaḥ | uvāca vai sa gandharvastubhyam | agacchanvai te pārikṣitāstattatra kva? yatra yasminnaśvamedhayājino gacchantīti | nirṇote praśna āha-kva nu kasminnaśvamedhayājino gacchantīti | teṣāṃ gativivakṣayā bhuvanakośaparimāṇamāha-dvātriṃśataṃ vai dve adhike triṃśaddvātriṃśataṃ vai devarathāhrayāni deva ādityastasya ratho devarathastasya rathasya gatyāhrā yāvatparicchidyate deśaparimāṇa taddevarathāhrayaṃ taddvātriṃśadguṇitaṃ devarathāhrayāni tāvatparimāṇo 'yaṃ loko lokālokagiriṇā parikṣiptaḥ | yatra vairājaṃ śarīraṃ yatra ca karmaphalopabhogaḥ prāṇināṃ sa eṣa loka etāvāṃlloko 'taḥ paramalokastaṃ lokaṃ samantaṃ samantato lokavistārāddviguṇaparimāṇavistāreṇa parimāṇena taṃ lokaṃ parikṣiptā paryeti pṛthivī | tāṃ pṛthivīṃ tathaiva samantaṃ dvistāvaddviguṇena parimāṇena samudraḥ paryeti yaṃ ghanodamācakṣate paurāṇikāḥ | tatraṇḍakapālayorvivaraparimāṇamucyate | yena vivareṇa mārgeṇa vahirnirgacchanto vyāpnuvantyaśvamedhayājinaḥ | tatra yāvatī yāvatparimāṇa kṣurasya dhārāgraṃ yāvadvā saukṣmyeṇa yuktaṃ makṣikāyāḥ patraṃ tāvāṃstāvatparimāṇo 'ntareṇa madhye 'ṇḍakapālayorākāśchidraṃ tenā'kāśenetyetat | tānpārikṣitānaśvamedhayājinaḥ prāptānidraḥ parameśvaro yo 'śvameve 'gniścitaḥ suparṇo yadviṣayaṃ darśanamuktaṃ tasya prāci diviśara ityādinā suparṇaḥ pakṣī bhūtvā pakṣapucchādyātmakaḥ suparṇo bhūtvā vāyave prāyacchanmūrtatvānnāstyātmano gatistatreti | tānpārikṣitānvāyurātmani dhitvā sthāpayitvā svātmabhūtānkṛtvā tatra tasminnagamayat | kva | yatra pūrve 'tikrāntāḥ pārikṣitā aśvamedhayājino 'bhavanniti | evamiva vā evameva sa gandharvo vāyumeva praśaśaṃsa pārikṣitānāṃ gatim | samāptā'khyāyikā | ākhyāyikānirvṛttaṃ tvarthamākhyāyikāto 'pasutya śrutiḥ svamukhenaivā'caṣṭe 'smabhyam | yasmādvāyuḥ sthāvarajaṅgamānāṃ bhūtānāmantarātmā bahiśca sa eva tasmādadhyātmādhibhūtādhidaivabhāvena vividhā yāṣṭirvyāptiḥ sa vāyureva |
tathā samaṣṭiḥ kevalena sūtrātmanā vāyureva |
evaṃ vāyumātmānaṃ samaṣṭivyaṣṭirūpātmakatvenopagacchati ya evaṃ veda |
tasya kiṃ phalamityāhi-apa punarmṛtyuṃ jayati sakṛtmṛtvā punanaṃ mriyate |
tata ātmanaḥ praśnanirṇayādbhujyurlāhyāyanirupararāma || 2 ||
iti bṛhadāraṇyakopaniṣadbhāṣye tṛtīyādhyāyasya tṛtīyaṃ brāhmaṇam || 3 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login