You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > fulltext
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
janakaṃ ha vaidehaṃ yājñavalkyo jagāma | sam enena vadiṣya iti | atha ha yaj janakaś ca vaideho yājñavalkyaś cāgnihotre samūdāte | tasmai ha yājñavalkyo varaṃ dadau | sa ha kāmapraśnam eva vavre | taṃ hāsmai dadau | taṃ ha samrāḍ eva pūrvaḥ papraccha || 
THIRD BRÂHMANA
1. Yâgñavalkya came to Ganaka Vaideha, and he did not mean to speak with him. But when formerly Ganaka Vaideha and Yâgñavalkya had a disputation on the Agnihotra, Yâgñavalkya had granted him a boon, and he chose (for a boon) that he might be free to ask him any question he liked. Yâgñavalkya granted it, and thus the King was the first to ask him a question. 
janakaṃ ha vaidehaṃ yājñavalkyo jagāmetyasyābhisaṃbandhaḥ | vijñānamaya ātmā sākṣādaparokṣādbrahma sarvāntaraḥ para eva | "nānyo 'to 'sti draṣṭā nānyadato 'sti draṣṭi"tyādiśrutibhyaḥ | sa eṣa iha praviṣṭo vadanādiliṅgo 'sti vyatirikta iti madhukāṇḍe 'jātaśatrusaṃvāde prāṇādikartṛtvabhoktṛtvapratyākhyānenādhigato 'pi satpunaḥ prāṇanādiliṅgamupanyasyauṣastapraśne prāṇanādiliṅgo yaḥ sāmānyenādhigataḥ prāṇena prāṇitītyādinā dṛṣṭerdraṣṭetyādināluptaśaktisvabhāvo 'dhigataḥ | tasya ca paropādhinimittaḥ saṃsāro yathā rajjūṣaraśuktikāgaganādiṣu sarpedakarajamalinatvādi parādhyāropaṇanimittameva na svatastathā nirupādhiko nirupākhyo neti netīti vyapadeśyaḥ sākṣādaparokṣātsarvāntara ātmā brahmākṣaramantaryāmī praśastaupaniṣadaḥ puruṣo vijñānamānandaṃ brahmetyadhigatam | tadeva punarindhasajñaḥ praviviktāhārastato 'ntarhṛdaye liṅgātmā praviviktāhāratarastataḥ pareṇa jagadātmā prāṇopādhistato 'pi pravilāpya jagadātmānamupādhibhūtaṃ rajjvādāviva sarpādikaṃ vidyayā sa eṣa neti netīti sākṣātsarvāntaraṃ brahmādhigatam | evamabhayaṃ pariprāpito janako yājñavalkyenā'gamataḥ saṃkṣepataḥ | atra ca jāgratsvapna suṣuptaturīyāṇyupanyanyaprasaṅgenendhaḥ praviviktāhārataraḥ sarve prāṇāḥ sarve prāṇāḥ sa eṣa neti netīti | idānīṃ jāgratsvapnādvāreṇāva mahatā tarkeṇa vistarato 'dhigamaḥ kartavyaḥ | abhayaṃ prāpayitavyaṃ | sadbhāvāścā'tmano vipratipattyāśaṅkānirākaraṇadvāreṇa | vyatiriktatvaṃ śuddhatvaṃ svayañjyotiṣṭvamaluptaśaktisvarūpatvaṃ niratiśayānandasvābhāvyamadvaitatvaṃ cādhigantavyamitīdamārabhyate | ākhyāyayikā tu vidyāsaṃpradānagrahaṇavidhiprakāśanārthā | vidyāstutaye ca viśeṣataḥ | varadānādisūcanāt | janakaṃ ha vaidehaṃ yājñavalkyo jagāma | sa ca gacchannevaṃ mene cintitavānna vadiṣye kiñcidapu rājñe | gamanaprayojanaṃ tu yogakṣemārtham | na vadiṣya ityevaṃsaṃkalpo 'pi yājñavalkyo yadyajjanakaḥ pṛṣṭavāṃstattatpratipede tatra ko hetuḥ saṃkalpitasyānyathākaraṇa ityatrā'khyāyikāmācaṣṭe | pūrvatra kila janakayājñavalkyoḥ saṃvāda āsīdagnihotre nimitte | tatra janakasyāgnihotraviṣayaṃ vijñānamupalabhya parituṣṭo yājñavalkyastasmai janakāya ha kila varandadau | sa ca janako ha kāmapraśnameva varaṃ vavre vṛtavāṃstaṃ ca varaṃ hāsmai dadau yājñavalkyaḥ | tena varapradānasāmarthyenāvyācikhyāsumapidāviti |
yājñavalkyaṃ tūṣṇaiṃ sthitamapi samrāḍeva janakaḥ pūrvaṃ papraccha |
tatraivānuktirbrahmavidyāyāḥ karmaṇā viruddhatvāt |
vidyāyāśca svātantryāt |
svatantrā hi brahmavidyā sahakārisādhanāntaranirapekṣā puruṣārthasādhaneti ca ||4,3.1|| 
yājñavalkya kiṃjyotir ayaṃ puruṣa iti | ādityajyotiḥ samrāḍ iti hovāca | ādityenaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti | evam evaitad yājñavalkya || 
2. 'Yâgñavalkya,' he said, 'what is the light of man 1?'
Yâgñavalkya replied: 'The sun, O King; for, having the sun alone for his light, man sits, moves about, does his work, and returns.' Ganaka Vaideha said: 'So indeed it is, O Yâgñavalkya.' 
he yājñavalkyetyevaṃ saṃbodhyābhimukhīkaraṇāya kiñjyotirayaṃ puruṣa iti kimasya puruṣasya jyotiryena jyotiṣā vyavaharati so 'yaṃ kiñjyotirayaṃ prākṛtaḥ kāryakaraṇasaṃghātarūpaḥ śiraḥpāṇyādimānpuruṣaḥ pṛcchyate | kimayaṃ svāvayavāsaṃghātabāhyena jyotirantareṇa vyavaharatyāhosvitsvāvayavasaṃghātamadhyapātinā jyotiṣā jyotiṣkāryamayaṃ puruṣo nirvartayatītyetadabhipretya pṛcchati | kiñcāto yadi vyatiriktena yadi vāvyatiriktena-jyotiṣā jyotiṣkāryaṃ nirvartayati | śṛṇu tatra kāraṇam yadi vyatiriktenaivajyotiṣā jyotiṣkāryanirvartakatvamasya svabhāvo nirdhārito bhavati tato 'dṛṣṭajyotiṣkāryaviṣaye 'pyanumāsyāmahe vyatiriktajyotirnimittamevedaṃ kāryamiti | athāvyatiriktenaiva svātmanā jyotiṣā vyavaharati tato 'pratyakṣe 'pi jyotiṣi jyotiṣkāryadarśane 'byatiriktameva jyotiranumeyam | athāniyama eva vyatiriktamavyatiriktaṃ vā jyotiḥ puruṣasya vyavahārahetustato 'nadhyavasāya eva jyotirviṣaya ityevaṃ manvānaḥ pṛcchati janako yājñavalkyaṃ kiñjyotirayaṃ puruṣa iti | nanvevamanumānakauśale janakasya kiṃ praśnena svayameva kasmānna pratipadyata iti | satyametat | tathāpi liṅgaliṅgisaṃbandhaviśeṣāṇāmatyantasaukṣmyādduravabodhyatāṃ manyate bahūnāmapu paṇḍitānāṃ kimutaikasya | ata eva hi dharmasūkṣmanirṇaye pariṣadvyāpāra iṣyate | puruṣaviśeṣaścāpekṣyate | daśāvarā pariṣattrayo vaiko veti | tasmādyadyapyanumānakauśalaṃ rājñastathāpi tu yukto yājñavalkyaḥ praṣṭum | vijñānakauśalatāratamyopapatteḥ puruṣāṇām | athavā śrutiḥ svayamevā'khyāyikāvyājenānumānamārgamupanyasyāsmānbodhayati puruṣamatimanusartī |
yājñavalkyo 'pi janakābhiprāyabhijñatayā vyatiriktamātmajyotirbodhayiṣyañjanakaṃ vyatiriktapratipādakameva liṅgaṃ pratipede yathā prasiddhamādityajyotiḥ samrāḍiti hovāca |
katham |
ādityenaiva svāvayavasaghātavyatiriktena cakṣuṣo 'nugrāhakeṇa jyotiṣāyaṃ prākṛtaḥ puruṣa āsta upaviśati palyayate prayeti kṣetramaraṇyaṃ vā tatra gatvā karma bāhyanekajyotiḥpradarśanaṃ ca liṅgasyāvyabhicāritvadarśanārtham |
evamevaitadyājñavalkya ||4,3.2|| 
astamita āditye yājñavalkya kiṃjyotir evāyaṃ puruṣa iti | candramā evāsya jyotir bhavatīti | candramasaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti | evam evaitad yājñavalkya || 
3. Ganaka Vaideha said: 'When the sun has set, O Yâgñavalkya, what is then the light of man?'
Yâgñavalkya replied: 'The moon indeed is his light; for, having the moon alone for his light, man sits, moves about, does his work, and returns.' Ganaka Vaideha said: 'So indeed it is, O Yâgñavalkya.' 
tathāstamita āditye yājñavalkya kiñjyotirevāyaṃ puruṣa iti candramā evāsya jyotiḥ ||4,3.3|| 
astamita āditye yājñavalkya candramasy astamite kiṃjyotir evāyaṃ puruṣa iti | agnir evāsya jyotir bhavatīti | agninaiva jyotiṣāste palyayate karma kurute vipalyetīti | evam evaitad yājñavalkya || 
4. Ganaka Vaideha said: 'When the sun has set, O Yâgñavalkya, and the moon has set, what is the light of man?'
Yâgñavalkya replied: 'Fire indeed is his light; for, having fire alone for his light, man sits, moves about, does his work, and returns.' 
astamiti āditye candramasyastamite 'gnirjyotiḥ ||4,3.4|| 
astamita āditye yājñavalkya candramasy astamite śānte 'gnau kiṃjyotir evāyaṃ puruṣa iti | vāg evāsya jyotir bhavatīti | vācaivāyaṃ jyotiṣāste palyayate karma kurute vipalyeti | tasmād vai samrāḍ api yatra svaḥ pāṇir na vinirjñāyate 'tha yatra vāg uccaraty upaiva tatra nyetīti | evam evaitad yājñavalkya || 
5. Ganaka Vaideha said: 'When the sun has set, O Yâgñavalkya, and the moon has set, and the fire is gone out, what is then the light of man?'
Yâgñavalkya replied: 'Sound indeed is his light; for, having sound alone for his light, man sits, moves about, does his work, and returns. Therefore, O King, when one cannot see even one's own hand, yet when a sound is raised, one goes towards it.' Ganaka Vaideha said: 'So indeed it is, O Yâgñavalkya.' 
śānte 'gnau vāgjyotiḥ vāgiti śabdaḥ parigṛhyate | śabdena viṣayeṇa śrotramindriyaṃ dīpyate | śrotrendriye saṃpradīpte manasi viveka upajāyate | tena manasā bāhyāṃ ceṣṭāṃ pratipadyate | "manasā hyova paśyati manasā śṛṇotī"ti brāhmaṇam | kathaṃ purvāgjyotiriti vācojyotiṣṭvamaprasiddhamityata āha-tasmādvai samrāḍyasmādvācā jyotiṣānugṛhīto 'yaṭaṃ puruṣo vyavaharati tasmātprasiddhametadvāco jyotiṣṭvam | kathamapi yatra yasminkāle prāvṛṣi prāyeṇa medhāndhakāre sarvajyotiḥpratyastamaye svo 'pi prāṇirhasto na vispaṣṭaṃ nirjñāyate | atha tasminkāle sarvaceṣṭānirodhe prāpte bāhyajyotiṣo 'bhāvādyatra vāguccarati śvā vā bhaṣati gardabho vā rautyupaiva tatra nyeti tena śabdena jyotiṣā śrotramanasornairantayaṃ bhavati tena jyotiṣkāryatvaṃ vākpratipadyeta tena vācā jyotiṣopanyetyevopagacchatyeva tatra sannihito bhavatītyarthaḥ | tatra ca karma kurute vipalyeti |
tatra vāgyotiṣo grahaṇaṃ gandhādīnānupalakṣaṇārtham |
gandhādibhirapi hi ghrāṇādiṣvanugṛhīteṣu pravṛttinivṛtyādayo bhavanti |
tena tairapyanugraho bhavati kāryakaraṇasaṃghātasya |
evamevaitadyājñavalkya ||4,3.5|| 
astamita āditye yājñavalkya candramasy astamite śānte 'gnau śāntāyāṃ vāci kiṃjyotir evāyaṃ puruṣa iti | ātmaivāsya jyotir bhavatīti | ātmanaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti || 
6. Ganaka Vaideha said: 'When the sun has set, O Yâgñavalkya, and the moon has set, and the fire is gone out, and the sound hushed, what is then the light of man?'
Yâgñavalkya said: 'The Self indeed is his light; for, having the Self alone as his light, man sits, moves about, does his work, and returns.' 
śāntāyā punarvāci gandhādiṣvapi ca śānteṣu | bāhyeṣvanugrāhakeṣu sarvapravṛttinirodhaḥ prāpto 'sya puruṣasya | etaduktaṃ bhavati | jāgradviṣaye bahirmukhānu karaṇāni cakṣurādīnyādityādijyotirbhiranugṛhyāmāṇāni yadā tadā sphuṭataraḥ saṃvyavahāro 'sya puruṣasyadṛṣṭā | tasmātte vayaṃ manyāmahe sarvabāhyajyotiḥpratyastamaye 'pi svapnasuṣuptakāle jāgarite ca tādṛgavasthāyāṃ svāvayavasaṃghātavyatiriktenaiva jyotiṣā jyotiṣkāryasiddhirasyeti | dṛśyate ca svapne jyotiṣkāryasiddhirbandhusaṃgamanaviyogadarśanaṃ deśāntragamanādi ca | suṣuptaccotthānaṃ sukhamahamasvāpsaṃ na kiñcidavediṣamiti | tasmādasti vyatiriktaṃ kimapi jyotiḥ | kiṃ punastacchāntāyāṃ vāci jyotirbhavatīti | ucyate - ātmaivāsya jyotirbhavatīti | ātmeti kāryakaraṇasvāvayavasaṃghātavyatiriktaṃ kāryakaraṇāvabhāsakamādityādibāhyajyotirvatsvayamanyenānavabhāsyamānamabhidhīyate jyotirantaḥsthaṃ ca tatpāriśeṣyāt | kāryakaraṇavyatiriktaṃ taditi tāvatsiddham | yacca kāryakaraṇavyatiriktaṃ kāryakaraṇasaṃghātānugrāhakaṃ ca jyotistadbāhyaiścakṣurādikaraṇairupalabhyamānaṃ dṛṣṭaṃ na tu tathā taccakṣurādibhirupalabhyata ādityādijyotiḥṣūparateṣu | kāryaṃ tu jyotiṣo dṛśyote yasmāttasmādātmanaivāyaṃ jyotiṣā'ste palyayate karma kurute vipalyetīti | tasmānnūnamantaraḥsthaṃ jyotirityavagamyate | kiñcā'dityādijyotirvilakṣaṇaṃ tadabhautikaṃ ca sa eva heturyaccakṣurādyagrāhyamādityādivat | na | samānajātīyenaivā | ādityādijyotiṣā kāryakaraṇasaṃghātasya bhautikasya bhautikenaivopakāraḥ kriyamāṇo dṛśyate | yathāduṣṭaṃ cedamanumeyam | yadi nāma kāryakaraṇādarthāntaraṃ tadupakārakamādityādivajjyotisthāpi kāryakaraṇasaṃghātasamānajātīyamevānumeyaṃ kāryakaraṇasaghātopakārakatvādādityādijyotirvat | yatpunarantaḥsthatvādapratyakṣatvācca vailakṣaṇyamucyate taccakṣurādijyotirbhiranaikāntikam | yato 'pratyakṣāṇyantaḥsthāni ca cakṣurādijyotīṃṣi bhautikānyeva | tasmāttava manorathamātraṃ vilakṣaṇamātmajyotiḥ siddhamiti | kāryakaraṇasaṃghātabhāvabhāvitvācca saṃghātadharmatvamanumīyate jyotiṣaḥ sāmānyato dṛṣṭasya cānumānasya vyabhicāritvādaprāmāṇyam | sāmānyato dṛṣṭabalena hi bhavānādityādivadvyatiriktaṃ jyotiḥ sādhayati kāryakaraṇebhyaḥ | na ca pratyakṣamanumānena bādhituṃ śakyate | ayameva tu kāryakaraṇasaṃghātaḥ pratyakṣaṃ paśyati śṛṇoti manute vijānāti ca | yadi nāma jyotirantaramasyopakārakaṃ syādādityādivanna tadā'tmā syajyotirantaramādityādivadeva | ya eva tu pratyakṣaṃ darśanakriyāṃ karoti sa evā'tmā syātkāryakaraṇasaṃghāto nānyaḥ | pratyakṣavirodhe 'numānasyāprāmāṇyāt | nanvayameva ceddarśanādikrāyakartā'tmā saṃghātaḥ kathamavikalasyaivāsya darśanādikriyākartṛtvaṃ kadācidbhavati kadācinneti | naiṣa doṣo dṛṣṭatvāt | nahi dṛṣṭe 'nupapannaṃ nāma | nahi khadyote prakāśāprakāśatvena dṛśyamāne kāraṇāntaramanumeyam | anumeyatve ca kenacitsāmānyātsarvaṃ sarvatrānumeyaṃ syāt | taccāniṣṭam | na ca padārthasvabhāvo nāsti na hyagneruṣṇasvābhāvyamanyanimittamudakasya vā śaityam | prāṇidharmādharmādyapekṣamiti cet | dharmādharmādernimittāntarāpekṣasvabhāvaprasaṅgaḥ | astviti cenna tadanavasthāprasaṅgaḥ | sa cāniṣṭaḥ | na | svapnasmṛtyordṛṣṭasyaiva darśanāt | yaduktaṃ svabhāvavādinā dehasyaiva darśanādikriyā na vyatiriktasyeti | tanna | yadi hi dehasyaiva darśanādikriyā svapne dṛṣṭasyaiva darśanaṃ na syāt | andhaḥ svapnaṃ paśyandṛṣṭapūrvameva paśyati na śākadvīpādigatamadṛṣṭarūpam | tataścetatsiddhaṃ bhavati yaḥ svapne paśyati dṛṣṭapūrvaṃ vastu sa eva pūrvaṃ vidyamāne cakṣuṣyadrākṣīnna deha iti | dehaśceddraṣṭāsa yenādrākṣīttasminnuddhṛte cakṣuṣi svapne tadeva dṛṣṭapūrvaṃ na paśyet | asti ca loke prasiddhiḥ pūrvaṃ dṛṣṭaṃ mayā himavataḥ śṛṅgamadyāhaṃ svapne 'drākṣamityuddhṛtacakṣuṣāmandhānāmapu | tasmādanuddhṛte 'pi cakṣuṣiḥ yaḥ svapnadṛksa eva draṣṭā na deha ityavagamyate | tathā smṛtau dṛṣṭṛsmartrorekatve sati ya eva draṣṭāsa eva smartā yadā caivaṃ tadā nimīlitākṣo 'pi smandṛṣṭapūrvaṃ yadrūpaṃ taddṛṣṭavadeva paśyatīti | tasmādyannimīlitaṃ tanna draṣṭṛyannimīlite cakṣuṣi smaradrūpaṃ paśyati tadevānimīlite 'pi cakṣuṣi draṣṭrāsīdityavagamyate | mṛte ca dehe 'vikalasyaiva ca rūpādidarśanābhāvāt | devasyaiva draṣṭrutve mṛte 'pi darśanādi kriyā syāt | tasmādyapāye dehe darśanaṃ na bhavati .dbhāve ca bhavati taddarśanādikriyākartṛ na deva ityavagamyate | cakṣurādīnyeva darśanādikriyākartṝṇīti cet | na | yadahamadrākṣaṃ tatspṛśāmīti bhinnakartṛkatve pratisaṃghānānupapatteḥ | manastarhīti cet | na | manaso 'pi viṣayatvādrūpādivaddṛṣṭṛtvādyanupapatti | tasmādantaḥsthaṃ vyatiriktamādityādivaditi siddham | yaduktaṃ kāryakaraṇasaṃghātasamānajātīyameva jyotirantaramanumeyam | ādityādibhistatsamānajātīyairevopakriyamāṇatvāditi | tadasat | upakāryopakārakabhāvasyāniyamadarśanāt | kathaṃ pārthivairindhanaiḥ pārthavatvasamānajātīyaistṛṇolapādibhiragneḥ prajvalanopakāraḥ kriyamāṇo dṛśyate | na ca tāvatā tatsamānajātīyairevāgneḥ prajvanopakāraḥ sarvatrānumeyaḥ syāt | yenodakenāpi prajvalanopakāro bhinnajātīyona vaidyutasyāgnerjāṭharasya ca kriyamāṇo dṛśyate | tasmādupakāryopakārakabhāve samānajātīyāsamānajātīyaniyamo nāsti | kadācitsamānajātīyā manuṣyā manuṣyairevopakriyante kadācitsthāvarapaśvādibhiśca bhinnajātīyaiḥ | tasmādahetuḥ kāryakaraṇasaṃghātamānajātīyairevā'dityādijyotirbhirupakriyamāṇatvādit i | yatpunarāttha cakṣurādibhirādityādijyotirvadadṛśyatvādityayaṃ heturjyotirantarasyāntaḥsthatvaṃ vailakṣaṇyaṃ ca na sādhayati cakṣurādibhiranaikāntikatvāditi | tadasat | cakṣurādikaraṇebhyo 'nyatve satīti hetorviśeṣaṇatvopapatteḥ | kāryakaraṇasaṃghātadharmatvaṃ jyotiṣa iti yaduktaṃ tanna | anumānavirodhāt | ādityādijyotirvatkāryakaraṇasaṃghātādarthāntaraṃ jyotiriti hyanumānamuktaṃ tena virudhyata iyaṃ pratijñā kārayakaraṇasaṃghātadharmatvaṃ jyotiṣa iti | tadbhāvabhāvitvaṃ tvasiddhaṃ mṛte dehe jyotiṣo 'darśanāt | sāmānyato dṛṣṭasyānumānasyāprāmāṇye sati pānabhojanādisarvavyavahāralopaprasaṅgaḥ | sa cāniṣṭaḥ | pānabhojanādiṣu hi kṣutpipāsādinivṛttimupalabdhavasastatsāmānyātpānabhojanādyupādānaṃ dṛśyamānaṃ loke na prāpnoti | dṛśyante hyupalabdhapānabhojanāḥ sāmānyataḥ punaḥ pānabhojanāntaraiḥ kṣutpipāsādinivṛttimanuminvantastādartheyana pravartamānāḥ | yaduktamayameva tu deho darśanādikriyākarteti tatprathamameva parihṛtaṃ svapnasmṛtyordehādarthāntarabhūto draṣṭeti | anenaiva jyotirantarasyātmatvamapi pratyuktam | yatpunaḥ khadyotādeḥ kādācitkaṃ prakāśāprakāśatvaṃ sadasat | pakṣādyavayavasaṃkocavikāsanimitittatvātprakāśāprakāśatvasya |
yatpunaruktaṃ dharmādharmayoravaśyaṃ phaladātṛtvaṃ svabhāvo 'bhyupagantavya iti |
tadabhyubagame bhavataḥ siddhāntahānāt |
etenānavasthādoṣaḥ pratyuktaḥ |
tasmādasti vyatiriktaṃ cāntaḥsthaṃ jyotirātmeti ||4,3.6|| 
katama ātmeti -- yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdy antarjyotiḥ puruṣaḥ | sa samānaḥ sann ubhau lokāv anusaṃcarati dhyāyatīva lelāyatīva | sa hi svapno bhūtvemaṃ lokam atikrāmati add. mṛtyo rūpāṇi || 
7. Ganaka Vaideha said: 'Who is that Self?'
Yâgñavalkya replied: 'He who is within the heart, surrounded by the Prânas (senses), the person of light, consisting of knowledge. He, remaining the same, wanders along the two worlds, as if thinking, as if moving. During sleep (in dream) he transcends this world and all the forms of death (all that falls under the sway of death, all that is perishable). 
yadyapi vyatiriktatvādi siddhaṃ tathāpi samānajātīyānugrāhakatvadarśananimittabhrāntyā karaṇānāmevānyatamo vyatirikto vetyavivekataḥ pṛcchati-katama iti | nyāyasūkṣmatāyā durvijñeyatvādupapadyate bhrāntiḥ | athavā śarīravyatirikte siddhe 'pi karaṇānu sarvāṇi vijñānavantīva vivekata ātmano 'nupalabdhatvāt | ato 'haṃ pṛcchāmi katama ātmeti | katamo 'sau dehendriyaprāṇamanaḥsu yastvayokta ātmā | yena jyotiṣā'sta ityuktam | athavā yo 'yamātmā tvayābhipreto vijñānamayaḥ | sarva ime prāṇā vijñānamayā ivaiṣu prāṇeṣu katamaḥ | yathā samuditeṣu brāhmaṇeṣu sarva ime tejasvinaḥ katama eṣu ṣaḍaṅgaviditi | pūrvasminvyākhyāne katama ātmetyetāvadeva praśnavākyaṃ vijñānamayo hṛdyantarjyotiḥ puruṣaḥkatama ityedatantam | yo 'yaṃ vijñānamaya ityetasyaśabdasya sarvameva praśnavākyaṃ vijñānamayo hṛdyantarjyotiḥ puruṣaḥ katama ityedatantam | yo 'yaṃ vijñānamaya ityetasya śabdasya nirdhāritārthaviśeṣaviṣayatvaṃ katama ātmetītiśabdasya praśnavākyaparisamāptyarthatvaṃ vyavahitasaṃbandhamantareṇa yuktamiti kṛtvā katama ātmetyevamantameva praśnavākyaṃ yo 'yamityādi paraṃ sarvameva prativacanamiti niścīyate | yo 'yamityātmanaḥ pratyakṣatvānnirdeśaḥ | vijñānamayo vijñānaprāyo buddhivijñānopādhisaṃprakāvivekādvijñānamaya ityucyate | buddhivijñāna saṃpṛkta eva hi yasmādupalabhyate rāhuriva candrādityasaṃpṛktaḥ | buddhirhi sarvārthakaraṇaṃ tamasīva pradīpaḥ purovasthitaḥ | "manasā hyeva paśyati manasā śṛṇotī"ti hyuktam | buddhivijñānālokaviśiṣṭameva hi sarvaṃ viṣayajātamupalabhyate purovasthitapradīpālokaviśiṣṭamiva tamasi | dvāramātrāṇi tvanyāni karaṇānu buddheḥ | tasmāttenaiva viśeṣyate vijñānamaya iti | yeṣāṃ paramātmavijñaptivikāra iti vyākhyānaṃ teṣāṃ vijñānamayo manomaya ityādau vijñānamayaśabdasyānyārthadarśanādaśrautārthatāvasīyate | saṃdigdhaśca padāratho 'nyatra niścitaprayogadarśanānnirdhārayituṃ śakyo vāśyaśeṣāt | niścatanyāyabalādvā | sadhīriti cottaratra pāṭhāt | hṛdyantariti vacanādyuktaṃ vijñānaprāyatvameva | prāṇeṣviti vyatirekapradarśārthā saptamī yathā vṛkṣeṣu pāṣāṇa iti sāmīpyalakṣaṇā | prāṇeṣu hi vyātirekāvyatirekatā saṃdihyata ātmanaḥ | prāṇeṣu prāṇebhyo vyatirikta ityarthaḥ | yo hi yeṣu bhavati sa tadvyatirikto bhavatyeva | yathā pāṣāṇeṣu vṛkṣaḥ | hṛdi tatrātatsyātprāṇeṣu prāṇajātīyaiva buddhiḥ syādityata āha-hṛdyantariti | hṛdacchabdena puṇḍarīkākāro māṃsapuṇḍastātthyādbuddhirhṛttasyā hṛdi buddhau | antariti buddhivṛttivyatirekapradarśanārtham | jyotiravabhāsātmakatvādātmocyate | tena hyavabhāsakenā'tmanā jyotiṣā'ste palyayate karma kurute cenāvāniva hyayaṃ kāryakaraṇapiṇḍo yathā'dityaprakāśastho ghaṭo yathā marakatādirmaṇiḥ kṣīrādidravye prakṣiptaḥ parīkṣaṇāyātmacchāyameva tatkṣīrādirdvyaṃ karoti tādṛgedātmajyetipabuddherapi hṛdayātsūkṣmatvāddhṛdyantaḥsthamapi hṛdayādikaṃ kāryakaraṇasaṃghātaṃ caikīkṛtyā'tmajyotiśchāyaṃ karoti | pāramparyeṇa sūkṣmasthīlatāratamyātsarvāntaratamatvā | buddhastāvatsvacchatvādānantaryāccā'tmacaitanyajyotiḥ praticchāyā bhavati | tena hi vivekināmapu tatrā'tmābhimānabuddhiḥ prathamā | tato 'pyānantaryānmanasi caitanyāvabhāsatā buddhisaṃparkāt | tata indriyeṣu | manaḥ saṃyogāt | tato 'nantaraṃ śarīre | indriyasaṃparkāt |
pāramparyeṇa kṛtsnaṃ kāryakaraṇasaṃghātamātmā caitanyasvarūpajyotiṣāvabhāsayati |
tena hi sarvasya lokasya kāryakaraṇasaṃghāte tadvṛttiṣu cāniyatā'tmābhimānabuddhiryathāvivekaṃ jāyate |
tathā ca bhagavatoktaṃ gītāsu-"yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ |
kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārati" ||
"yadādityagataṃ tejaḥ"ityādi ca | "nityo 'nityānāṃ cenaścetanānāṃ"iti ca kāṭhake"tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti"iti ca | "yena sūryastapati tejasoddhaḥ"iti ca mantarvarṇaḥ | tenāyaṃ hṛdyantarjyotiḥ | puruṣa ākāśavatsarvagatvātpūrṇa iti puruṣaḥ niratiśayaṃ cāsya svayañjyotiṣṭvaṃ sarvāvabhāsakatvātsvayamanyānavabhāsyatvācca | sa eṣa puruṣaḥ svayameva jyotiḥsvabhāvo yaṃ tvaṃ pṛcchasi katama ātmeti | bāhyānāṃ jyotiṣāṃ sarvakaraṇānugrāhakāṇāṃ pratyastamaye 'ntaḥkaraṇadvāreṇa hṛdyantarjyotiḥ puruṣa ātmānugrāhakaḥ karaṇānāmityuktam | yadāpi bāhyakaraṇānugrāhakāṇāmādityādijyotiṣāṃ bhāvastadāpyādityādijyotiṣāṃ parārthatvātkāryakaraṇasaṃghātasyācaitanye svārthānupapatteḥ svārthajyotiṣa ātmano 'nugrahābhāve 'yaṃ kāryakaraṇasaṃghāto na vyavahārāya kalpate | ātmajyotiranugraheṇaiva hi sarvadā sarvaḥ saṃvyavahāraḥ | "yadetaddhṛdayaṃ manaścaittasaṃjñānam"ityādiśrutyantarāt | sābhimāno hi sarvaprāṇisaṃvyavahāpaḥ | abhimānahetuṃ ca marakatamaṇidṛṣṭāntenāvocāma | yadyapyevametattatthāpi jāgradviṣaye sarvakaraṇāgocaratvādātmajyotiṣo buddhyādibāhyābhyantarakāryakaraṇavvahārasannipātavyākulatvānna śakyate tajjyotirātmākhyaṃ muñjeṣīkāvanniṣkṛṣya darśayitumityataḥ svapne didarśayiṣuḥ prakramate-sa samānaḥ sannubhau lokāvanusaṃcarati | yaḥ puruṣaḥ svayameva jyotirātmā sa samānaḥ sadṛśaḥ san | kena | prakṛtatvātsannihitatvācca hṛdayena | hṛdīti ca hṛcchabdavācyā buddhaḥ prakṛtā sannihitā ca | tasmāttayaivā sāmānyam | kiṃ punaḥ sāmānyamaśvamahiṣavadvivekato 'nupalabdhiḥ avabhāsyā buddhirabhāsakaṃ tadātmajyotirālokavat | avabhāsyāvabhāsakayorvivekato 'nupalabdhiḥ prasiddhā | viśuddhatvāddhyāloko 'vabhāsyena sadṛśo bhavati | yathā raktamavabhāsayanraktasadṛśo raktākāro bhavati | yathā haritaṃ nīlaṃ lohitaṃ cāvabhāsayannā4lokastatsamāno bhavati | tathā buddhimavabhāsayanbuddhadvāreṇa kṛtsamaṃ kṣetramavabhāsayatītyuktaṃ marakatamaṇinidarśanena | tena sarveṇa samāno buddhisāmānyadvāreṇa | sarvamaya iti cāta eva vakṣyati | tenāsau kutaścitpravabhajya muñjeṣīkāvatsvena jyotīrūpeṇa darśayituṃ na śakyata iti sarvavyāpāraṃ tatrādhyāropya nāmarūpagataṃ jyotirdharmaṃ ca nāmarūpayornāmarūpe cā'tmajyotiṣi sarvo loko momugyate 'yamātmā nāyamāmtaivandharmā naivadharmā kartākartā śuddho 'śuddho baddho muktaḥ sthito gata āgato 'sti nāstītyādivikalpaiḥ | ataḥ samānaḥ mannubhau lokau pratipannapratipattavyāvihalokaparalokāvupāttadehendriyādi- saṅghātatyāgānyopādānāstānaprabandhaśatasannipātairanukrameṇa sañcarati | dhīsādṛśyamevobhayalokasaṃcaraṇaheturna svata iti | tatra nāmarūpopādhisādṛśyaṃ bhrāntinimittaṃ yattadeva heturna svata ityetaducyate | yasmātsa samānaḥ sannubhau lokāvanukrameṇa sañcarati tadetatpratyakṣamityetaddarśayati-yato dhyāyatīva dhyānavyāpāraṃ karotīva cintayatīva dhyānavyāpavatīṃ buddhiṃ sa tatsthena citsvabhāvajyotarūpeṇāvabhāsayaṃstatsadṛśastatsamānaḥ sandhyātīvālokavadeva | ato bhavati cintayatīti bhrāntirlokasya | na tu paramārthato dhyāyati | tathā lelāyatīvātyarthaṃ calatīva | teṣveva karameṣu buddhyādiṣu vāyuṣu ca calatsu tadavabhāsakatvāttatsadṛśaṃ taditi lelāyatīva | na tu paramārthataścalanadharmakaṃ tadātmajyotiḥ | kathaṃ punaretadavagamyate tatsamānatvabhrāntirevobhayalokasaṃcaraṇādirhetutvaṃ svata ityasyārthasya pradarśanāya hetarupadiśyate- sa ātmā hi yasmātsvapno bhūtvā | sa yayā dhiyā samānaḥ sā dhīryadyadbhavati tattadasāvapu bhavatīva tasmādyadāsau svapno bhavati svāpavṛttiṃ pratipadyate dhīstadā so 'pi svapnavṛttiṃ pratipadyate | dā dhīrjajāgariṣati tadāsāvapyata āha-svapno bhūtvā svapnavṛttimavabhāsayandhiyaḥ svāpavṛtyākāro bhūtvema lokaṃ jāgaritavyavahāralakṣaṇaṃ kāryakaraṇasaṅghātātmakaṃ laukikaśāstrīyavyavahārāspadamatikrāmatyatītya krāmati viviktena svenā'tmajyotiṣā svapnātmikā dhīvṛttamavabhāyannavatiṣṭhate yasmāttasmātsvayañjyotaḥsvabhāva evāsau viśuddhaḥ sa kartṛkriyākārakaphalaśūnyaḥ | paramārthato dhīsādṛśyameva tūbhayalokasaṃcārādisaṃvyavahārabhrāntihetuḥ | mṛtyorūpā ṇi mṛtyuḥ karmāvidyādirna tasyānyadrūpaṃ svataḥ kāryakaraṇānyevāsya rūpāṇi | atastānu mṛtyo rūpāṇyatikrāmati kriyāphalāśrayāṇi | nanu nāstyeva dhiyā samānamanyaddhiyo 'vabhāsakamātmajyotiḥ pratyakṣeṇa vānumānena palambhāt | yathānyā tatkāla eva dvitīyā dhīḥ | yattvāvabhāsyāvabhāsakayoranyatve 'pi vivekānupalambhātsādṛśyamiti (tiḥ) ghaṭādyālokayoḥ | tatra bhavatvanyatvenā'lokasyopambhādghaṭādeḥ saṃśliṣṭayoḥ sādṛśyaṃ bhinnayoreva na ca tatheha ghaṭāderiva dhiyoṣa'vabhāsakaṃ jyotirintaraṃ pratyakṣeṇa vānumānena vopalabhāmahe | dhīreva hi citsvarūpāvabhāsakatvenasvākārā viṣayākārā ca | tasmānnānumānato nāpi pratyakṣato dhiyo 'vabhāsakaṃ jyotiḥ śakyate pratipādayituṃ vyatiriktam | yadapi dṛṣṭāntarūpamabhihitamavabhāsyāvaśāsakayorbhinnayoreva ghaṭādyālokayoḥ saṃyuktāyoḥ sādṛśyamiti | tatrābhyupagamamātramasmābhiruktaṃ na tatra ghaṭādyavabhāsyāvabhāsakau bhinnau | paramārthastu ghaṭādirevāvabhāsātmakaḥ sālokaḥ | anyo 'nyo hi ghaṭādirutpadyate | vijñānamātrameva sālokaghaṭādiviṣayākāramavabhāsate | yadevaṃ tadā na bāhyo dṛṣṭānto 'sti vijñānalakṣaṇamātratvātsarvasya | eṃ tasyava vijñānas grāhyāgrāhakākāratāmalaṃ pakarikalpya tasyaiva punarviśuddhaṃ parikalpayanti | tadgrāhakavinirmuktaṃ vijñānaṃ svacchībhūtaṃ kṣaṇikaṃ vyavatiṣṭhata iti kecit | tasyāpu śāntiṃ kecidicchanti | tadapi vijñānaṃ saṃvṛtaṃ grāhyagrāhakāṃśavinirumuktaṃ śūnyameva ghaṭādibāhyavastuvadityapare mādhyamikā ācakṣate | sarvā etāḥ kalpanā buddhavijñānāvabhāsakasya vyatiriktasyā'tmajyotiṣo 'pahnavādasya śreyomārgasya pratipakṣabhūtā vaidikasya | tatra yeṣāṃ bāhyor'tho 'sti tānpratyucyate tāvat | na svātmāvabhāsakatvaṃ ghaṭādeḥ | tamasyavasthito ghaṭādistāvanna kadācidapu svātmanāvabhāsyate | pradīpādyālokasaṃyogena tu niyamenaivāvabhāsyamāno dṛṣṭaḥ sāloko ghaṭa iti | saṃśliṣṭayorapu ghaṭālokayoranyatvameva punaḥ punaḥ saṃśleṣe viśleṣe ca viśeṣadarśanādrajjughaṭayoriva | anyatve ca vyatiriktāvabhāsakatvaṃ na svātmanaiva svamātmānamavabhāsayati | nanu pradīpaḥ svātmānamevāvabhāsayantadṛṣṭa iti | na hi ghaṭādivatpradīpadarśanāya pkāśāntaramupādadate laukikāḥ | tasmātpradīpaḥ svātmānaṃ prakāśayati | na | avabhāsyatvāviśeṣāt | yadyapi pradīpo 'nyasyāvabhāsakaḥ svayamavabhāsātkatvāttathāpu vyatiriktacaitanyāvabhāsyatvaṃ na vyabhicarati ghaṭādivadeva | yadā caivaṃ tadā vyatiriktāvabhāsyatvaṃ tāvadavaśyaṃbhāvi | nanu yathā ghaṭaścaitanyāvabhāsyatve 'pi sannātmānaṃ ghaṭaṃ cāvabhāsayati | na | svataḥ parato vā viśeṣābhāvāt | yathā caitanyāvabhāsyatvaṃ ghaṭasya tathā pradīpasyāpi caitanyāvabhāsyatvamaviśiṣṭam | yattūcyate pradīpa ātmānaṃ ghaṭaṃ cāvabhāsayatīti tadasat | kasmāt | yadā'tmānaṃ nāvabhāsayati tadā kīdṛśaḥ syāt | na hi tadā pradīpasya svato vā parato vā viśeṣaḥ kaścidupalabhyate | sa hyavabhāsyo bhavati yasyāvabhāsakasaṃnidhāvasaṃnidhau ca viśeṣa ātmānaṃ pradīpaḥ prakāśayatīti mṛṣaivācyot | caitanyagrāhyatvaṃ tu ghaṭādibhiraviśiṣṭaṃ pradīpasya | tasmādvijñanasyā'tmagrāhakatve na pradīpo dṛṣṭāntaḥ | caitanyagrāhyatvaṃ ca vijñānasya bāhyaviṣayairaviśiṣṭam | caitanyagrāhyatve ca vijñānasya kiṃ grāhyavijñānagrāhyataiva kiṃvā grāhakavijñānagrāhyateti tatrasaṃdihyamāne vastuni yo 'nyatra dṛṣṭo nyāyaḥ sa kalpayituṃ yukto na tu dṛṣṭaviparītaḥ | tathā ca sati yathā vyitiriktenaiva grāhakeṇa bāhyānāṃ pradīpānāṃ grāhyatvaṃ dṛṣṭaṃ tathā vijñānasyāpi caitanyagrāhyatvātpkāśakatve satyāpi pradīpavadvyatiriktacaitanyagrāhyatvaṃ yuktaṃ kalpayituṃ na tvananyagrāhyatvam | yaśvānyo vijñānasya grahītā sa ātmā jyotirantaraṃ vijñānāt | tadānavastheti cet | naḥ grāhyatvamātra hi tadgrāhakasya vastvantaratve liṅgamuktaṃ nyāyataḥ | na tvekāntato grāhakatve tadgrāhakāntarāstitve vā kadācidapi liṅgaṃ saṃbhavati | tasmānna tadanavasthāprasaṅgaḥ | vijñānasya vyaktiriktagrāhyatve karaṇāntarāpekṣāyāmanavastheti cet | na | niyamābhāvāt | na hi sarvatrāyaṃ niyamo bhavati | yatra vastvantareṇa gṛhyate vastvantaraṃ tatragrāhyagrāhakavyatiriktaṃ karaṇāntaraṃ syāditi naikāntena niyantuṃ śakyate | vaicitryadarśanāt | katham | ghaṭastāvatsvātmavyatiriktenā'tmanā gṛhyate tatpa pradīpādirāloko grāhyagrāhakavyatiriktaṃ karaṇam | na hi pradīpādyāloko ghaṭāṃśaścakṣuraṃśo vā | ghaṭavaccakṣurgrāhyatve 'pi pradīpasya cakṣuḥ pradīpavyatirekeṇa na bāhyamālokasthānīyaṃ kiñcitkaraṇāntaramapekṣate | tasmānnaiva niyantuṃ śakyate yatra yatra vyatiriktagrāhakagrāhyatvaṃ tatra tatra karaṇāntaraṃ syādeveti | tasmādvijñānasya vyaktiriktagrāhakagrāhyatve na karaṇadvārānavasthā nāpi grāhakatvadvārā kadācidapyupapādayituṃ śakyate | tasmātsiddhaṃ vijñānavyatiriktamātmajyotirantaramiti | nanu nāstyeva bāhyor'tho ghaṭādiḥ pradīpo vā vijñānavyatiriktaḥ | yaddhi yadvyatirekeṇa nopalamyate tattāvanmātraṃ vastu dṛṣṭam | yathāsvapnavijñānagrāhyaṃ ghaṭapaṭādivastu svapnavijñānavyatirekeṇānupalambhātsvapnaghaṭapradīpādeḥ svapnavijñānamātratāvagamyate, tathā jāgarite 'pi ghaṭapradīpāderjāgarite 'pi ghaṭapradīpāderjāgradvijñānamātrameva tu sarvam | tatra yaduktaṃ vijñānasya vyatiriktāvabhāsyatvādvijñānavyatiriktamasti jyotirantaraṃ gaṭāderiveti tanmithyā | sarvasya vijñānamātratve dṛṣṭāntābhāvāt | na | yāvattāvadabhyupagamāt | na tu bāhyor'tho bhavataikāntenaiva nābhyupagamyate | nanu mayā nābhyupagamyata eva | na | vijñānaṃ ghaṭaḥ pradīpa iti ca śabdārthapṛthaktvādyāvattāvajadapi bāhyamarthāntaramavaśyamabhyupagantavyam | vijñānādarthāntaraṃ vastu na cedabhyupagamyate vijñānaṃ ghaṭaḥ paṭa ityevamādīnāṃ bhabdānāmekārthatve paryāyaśabdatvaṃ prāpnoti | tathā sādhanānāṃ phalasya caikatve sādhyasādhanabhedopadśaśāstrānarthaprasaṅgaḥ | tatkarturajñānaprasaṅgo vā | kiñcānyat | vijñānavyatirekeṇa vādiprativādavādadoṣabhyupagamāt | na hyātmavijñānamātrameva vādiprativādivādastaddoṣo vābhyugamyate nirākartavyatvātprativādyādīnām | na hyātmīyaṃ vijñāna nirākartavyamabhyupagamyate svayaṃ vā'tmā kasyacit | tathā ca sati sarvasaṃvyavahāralopaprasaṅgaḥ | na ca pravādyādayaḥ svātmanaiva gṛhyanta ityabhyupagamaḥ | vyatiriktagrāhyā hi te 'bhyupagamyante | tasmāttadvatsarvameva vyatiriktagrāhyaṃ vastu jāgradviṣayatvājjāgradvastupratipādyādivaditi salābhau dṛṣṭāntaḥ | saṃtatyantaravadvijñānāntaravacceti | tasmādvijñānavādināpi na śakyaṃ vijñānavyatiriktaṃ jyotirantaraṃ nirākartum | svapne vijñānavyatirekābhāvādayuktamiti cet | na | abhāvādapi bhāvasya vastvantaratvopapatteḥ | bhavataiva viṣayo ghaṭādiryadyabhāvo yadi vā bhāvaḥ syādubhayathāpi ghaṭādivijñānasya bhāvabhūtatvamabhyupagatameva | na tu tannivartayituṃ śakyate tannivartakanyāyābhāvāta | etena sarvasya śūnyatāpratyuktā | pratyagātmāgrāhyatā cā'tmano 'hamiti mīmāṃsakapakṣaḥ pratyuktaḥ | yattūktaṃ sāloko 'nyaścānyaśca ghaṭo jāyata iti tadasat | kṣaṇāntare 'pi sa evāyaṃ ghaṭa iti pratyabhijñānāt | sādṛśyātpratyayabhijñānaṃ kṛttotthitakeśanakhādiṣveveti cet | na | tatrāpi kṣaṇikatvasyāsiddhatvāt | jātyekatvācca | kṛtteṣu punarutthiteṣu | ca keśanakhādiṣu keśanakhatvājāterekeśanakhatvapratyayastannimitto 'bhrānta e | na hi dṛśyamānalūnotthitakeśanakhādiṣu vyaktinimittaḥ sa eveti pratyayo bhavati | kasyaciddīrkhakālavyavahitadṛṣṭeṣu sa eveti pratyayaḥ | tasmānna samo dṛṣṭāntaḥ | pratyakṣeṇa hi pratyabhijñāyamāne vastuni tadeveti na cānyatvamanumātuṃ yuktaṃ pratyakṣavirodhe liṅgasyā'bhāsatvopapatteḥ | sādṛśyapratyayānupapatteśca | jñānasya kṣaṇikatvāt | ekasya hi vastudarśino vastvantaradarśane sādṛśyapratyayaḥ syāt | na tu vastudarśyeko vastvantaradarśanāya kṣaṇāntaramavatiṣṭhate | vijñānasya kṣaṇikatvātsakṛdvastudarśanenaiva kṣayopapatteḥ | tenedaṃ sadṛśamiti hi sādṛśyapratyayo bhavati | teneti dṛṣṭasmaraṇam imiti vartamānapratyayaḥ | teneti dṛṣṭaṃ smṛtvā yāvadidimiti vartamānakṣaṇakālamavatiṣṭheta tataḥ kṣaṇikavādahāniḥ | atha tenetyavopakṣīṇaḥ smārtaḥ pratyaya idamiti cānya eva vārtamānikaḥ pratyayaḥ kṣīyate tataḥ sādṛśyapratyatānupapattistenedaṃ sadṛśamiti | anekadarśina ekasyābhāvāt | vyapadeśānupapattiśca draṣṭavyadarśanenaivopakṣayādvijñānasyedaṃ paśyāmyado 'drākṣamitivyapadeśānupapaccardṛṣṭavato vyapadeśakṣaṇānavasthānāt | athāvatiṣṭeta kṣaṇikavādahāniḥ | athādṛṣṭavato vyapadeṣaḥ sādṛśyapratyayaśca tadānūṃ jātyandhasyeva rūpaviśeṣavyapadeśastatsādṛśyapratyayaśca sarvamandhaparampareti prasajyeta sarvajñaśāstrapraṇayanādi | na caitadiṣyate | akṛtābhyāgamakṛtavipraṇāśadoṣau tu prasiddhatarau kṣaṇavāde | dṛṣṭavyapadeśahetuḥ pūrvettarasahita eka eva hi śṛṅgalāvatpratyayo jāyata iti cet | tenedaṃ sadṛśamiti ca | na | varmānātītayorbhinnakālatvāt | tatra vartamānapratyaya ekaḥ śṛṅgalāvayavasthānīyo 'tītaścāparastau pratyayau bhinnakālau tadubhayapratyayaviṣayaspṛkcecchṛṅkhalāpratyayastataḥ kṣaṇadvayāvyāpitvādekasya vijñānasya punaḥ kṣaṇavādahāniḥ | mamatavatādiviśeṣānupapatteśca sarvasaṃvyavahāraloprasaṅgaḥ | sarvasya ca svasaṃvedyavijñānamātratve vijñānasya ca svacchāvabodhābhāsamātrasvābhāvyābhyupagamāttaddarśinaścānyasyābhāve 'nityaduḥkha- śūnyānātmatvādyanekakalpanānupattiḥ | na ca dāḍimāderiva viruddhānekāṃśavatvaṃ vijñānasya | svacchāvabhāsasvābhāvyāddvijñānasya | anityaduḥkhādīnāṃ vijñānāṃśatve ca satyanubhīyamānatvādvyatiriktaviṣayatvaprasaṅgaḥ | athānityaduḥkhādyātmaikatvameva vijñānasya tadā tadviyogādviśuddhikalpanānupapattiḥ | saṃyogimalavigāddhi viśuddharbhavati | yathā'darśaprabhṛtīnām | na tusvābhāvikena raktatvādīnāṃ dravyāntarayogena viyojanaṃ dṛśyate tatrāpi saṃyogapūrvatvamanumīyate | bījabhāvanayā puṣpaphalādīnāṃ guṇāntarotpattidarśanāt | ato vijñānasya viśuddhikalpanānupapattiḥ | ato vijñānasya viśuddhikalnānupattiḥ | viṣayaviṣayyābhāsatvaṃ ca yanmalaṃ parikalpyate vijñānasya tadapyanyasaṃsargābhāvādānupapannam | na hyavidyamānena vidyamānasya saṃsargaḥ syāt | asati cānyasaṃsargeyo dharmo yasya dṛṣṭaḥ sa tatsvabhātvānna tena viyogamarhati | yathāgnerauṣṇyaṃ saviturvā prabhā | tasmādanityasaṃsargeṇa malinatvaṃ tadviśuddhiśca vijñānasyetīyaṃ kalpanāndhaparamparaiva pramāṇaśūnyetyavagamyate | yadapi tasya vijñānasya nirvāṇaṃ puruṣārthaṃ kalpayanti tatrāpi phalāśrayānupapattiḥ | kaṇṭakaviddhasya hi kaṇṭakavedhajanitaduḥkhanivṛttiḥ phalaṃ na tu kaṇṭakaviddhamaraṇe tadduḥkhanivṛttaphalasyā'śraya upapadyate |
tadvatsarvanirvāṇe 'sati ca phalāśraye puruṣārthakalpanā vyarthaiva |
yasya hi puruṣaśabdavācyasya satvasyātmano vijñānasya cārthaḥ parikalpyate tasya punaḥ puruṣasya nirvāṇe kasyārthaḥ puruṣārtha iti syāt |
yasya punarastyanekārthadaśīṃ vijñānavyatirikta ātmā tasya dṛṣṭasmaraṇadukhasaṃyogaviyogādi sarvamevopapannamanyasaṃyoganimittaṃ kāluṣyaṃ tadviyoganimittā ca viśuddhiriti |
śūnyavādipakṣastu sarvapramāṇavipratiṣiddha iti tannirākaraṇāya nā'daraḥ kriyate ||4,3.7|| 
sa vā ayaṃ puruṣo jāyamānaḥ śarīram abhisampadyamānaḥ pāpmabhiḥ saṃsṛjyate | sa utkrāman mriyamāṇaḥ pāpmano vijahāti || 
8. 'On being born that person, assuming his body, becomes united with all evils; when he departs and dies, he leaves all evils behind. 
yathaivehaikasmindehe svapno bhūtvā mṛtyo rūpāṇi kāryakaraṇānyatikramya svapne sva ātmajyetiṣyāsta evaṃ sa vai prakṛtaḥ puruṣo 'jāyamānaḥ | kathaṃ jāyamāna ityucyate-śarīraṃ dehendriyasaṃghātamabhisaṃpadyamānaḥ śarīra ātmabhāvamāpadyamāna ityarthaḥ | pāpmabhiḥ pāpmasamavāyibhirdharmādharmāśrayaiḥ kāryakaraṇairityarthaḥ, saṃsṛjyate saṃyujyate |
sa evotkrāmañcharīrāntaramūrdhaṃva krāmangacchanmriyamāṇa ityetasya vyākhyānamutkrāmanniti |
tāneva saṃśliṣyānpāpmarūpakāryakaraṇopādānaparityāgābhyāmanavaracaṃ saṃcarati dhiyā samānaḥ san, tathā so 'yaṃ puruṣa ubhāvihalokaparokau janmamaraṇābhyāṃ kāryakaraṇopādānaparityāgāvanavarataṃ pratipadyamāna ā saṃsāramokṣātsaṃcarati |
tasmātsiddhamasyā'tmayajyotiṣo 'nyatvaṃ kāryakaraṇarūpebhyaḥ pāpmabhyaḥ saṃyogaviyogābhyām |
na hi taddharmatve sati taireva saṃyogo viyogo vā yuktaḥ ||4,3.8|| 
tasya vā etasya puruṣasya dve eva sthāne bhavataḥ | idaṃ ca paralokasthānaṃ ca | sandhyaṃ tṛtīyaṃ svapnasthānam | tasminsandhye sthāne tiṣṭhan ubhe sthāne paśyatīdaṃ ca paralokasthānaṃ ca | atha yathākramo 'yaṃ paralokasthāne bhavati | tam ākramam ākramyobhayān pāpmana ānandāṃś ca paśyati | sa yatra prasvapity asya lokasya sarvāvato mātrām apādāya svayaṃ vihatya svayaṃ nirmāya svena bhāsā svena jyotiṣā prasvapiti | atrāyaṃ puruṣaḥ svayaṃjyotir bhavati || 
9. 'And there are two states for that person, the one here in this world, the other in the other world, and as a third an intermediate state, the state of sleep. When in that intermediate state, he sees both those states together, the one here in this world, and the other in the other world. Now whatever his admission to the other world may be, having gained that admission, he sees both the evils and the blessings. 'And when he falls asleep, then after having taken away with him the material from the whole world, destroying and building it up again, he sleeps (dreams) by his own light. In that state the person is self-illuminated. 
nanu na syo 'syobhau lokau yau janmamaraṇābhyāmanukrameṇa saṃcarati svapnajāgarite iva | svapnajāgarite tu pratyakṣamavagamyete na tvihalokaparalokau kenacitpramaṇena | tasmādete eva svapnajāgagarite ihalokaparalokāviti | ucyate-tasyaitasya puruṣasya vai dve e sthāne bhavato na tṛtacīyaṃ caturthaṃ vā | ke te | idaṃ ca .tpratipannaṃ vartamānaṃ janma śarīrenjadriyaviṣayavedanāviśiṣṭaṃ sthānaṃ pratyakṣato 'nubhūyamānam | paraloka eva sthānaṃ paralokasthānam | tacca śarīrādiviviyogottarakālānubhāvyam | nanu svapno 'pi paralokasthā ca sati dve evetyavadhāraṇamayuktam | na | kathaṃ tarhi | saṃdhyaṃ tat | ihalokaparalokayoryaḥ saṃdhistasminbhavaṃ saṃdhyaṃ yattṛtīyaṃ tatsvapnasthānam | tena sthānadvitvāvadhāraṇam | na hi grāmayoḥ saṃdhastāveva grāmāvapekṣya tṛtīyatvaparigaṇanamarhati | kathaṃ punastasya paralokasthāsyāstitvamavagamyate yadapekṣya svapnasthānaṃ saṃdhyaṃ bhavet | yatastasminsaṃdhye svapnasthāne tiṣṭanbhavanvartamāna ete ubhe sthāne paśyati | ke te ubhe | idañca paralokasthānaṃ ca | tasmātstaḥ svapnajāgaritavyatirekeṇobhau lokau yo dhiyā samānaḥ sannanusaṃcarati janmamaraṇasaṃtānaprabandhena | kathaṃ punaḥ svapne sthitaḥ lokau paśyati | kimāśrayaḥ kena vidhineti | ucyete-atha kathaṃ paśyatīti śṛṇu | yathākrama akrāmatyanenetyākrama āśrayo 'vaṣṭambha ityarthaḥ | yādṛśa ākmayo 'sya so 'yaṃ yathākramaḥ | ayaṃ puruṣaḥ paralokasthāne pratipattavye nimitte yathākramo bhavati yādṛśenaparalokapratipattisādhanena vidyākarmapūrvaprajñānalakṣaṇena yukto bhavatītyarthaḥ | tamākramaṃ paralokasthānāyonmukhībhūtaṃ prāptāṅkurībhāvamiva bījaṃ tamākramyāvaṣṭabhyā'śrityobhayānpaśyati bahuvacanaṃ dharmādharmaphalonekatvādubhayaprakārānityarthaḥ | kāṃstānpāpmanaḥ pāpaphalāni | na tu punaḥ sākṣādeva pāpmanāṃ darśanaṃ saṃbhavati tasmātpāpaphalāni duḥkhānītyarthaḥ | ānandāṃśca dharmaphalāni sukhānītyetat | tānubhayānpāpmana ānandāṃśca paśyati janmāntaradṛṣṭavāsanāmayāt | yāni ca pratipattavyajanmaviṣayāṇi kṣudradharmādharmaphalāni dharmādharmaprayukto devatānugrahādvāpaśyati | tatkathamavagamyate paralokasthānasaṃbandhipāpmānāndadarśanaṃ svapna iti | ucyate-yasmādiha janmanyananubhāvyamapi paśyati bahu | na ca svapno nāmāpūrvaṃ darśanam | pūrvadṛṣṭasmṛtirhi svapnaḥ prāyeṇa | tena svapnjāgaritasthānavyatirekeṇa sta ubhau lokau | yadādityādibāhyajyotiṣāmabhāve 'yaṃ kāryakāraṇasaṃgātaḥ puruṣo yena vyatiriktenā'tmanā jyotiṣā vyavaharatītyuktam tadeva nāsti | yadā'dityādijyotiṣāmabhāvagamanaṃ yatredaṃ viviktaṃ svayañjyotirupalabhyota | yena sarvadaivāyaṅkāryakaraṇasaṃghātaḥ saṃsṛṣṭa evopalabhyeta | tasmādasatsamo 'sanneva vā svena viviktasvabhāvena jyotīrūpeṇā'tmeti | atha kvacidviviktaḥ svena jyotīrūpeṇopalabhyeta bāhyādhyātmikabhūtabhautikasaṃsargaśūnyastato yathoktaṃ sarvaṃ bhaviṣyatītyedarthamāha-sa yaḥ prakṛta ātmā yatra yasminkāle prasvapiti prakarṣeṇa svāpamanubhavati tadā kimupādānaḥ kena vidhinā svapiti saṃdhyaṃ sthānaṃ pratipadyata ityacyate | asya dṛṣṭasya lokasyajāgaritalakṣaṇasya sarvāvataḥ sarvamavatīti sarvāvānayaṃ lokaḥ kāryakaraṇasaṃghāto viṣayavedanāsaṃyuktaḥ | sarvāvatvamasya vyākhyātamannatrayaprakaraṇe 'tho ayaṃ vā ātmetyādinā | sarvā vā bhūtabhautikamātrā asya saṃsargakāṇabhūtā vidyanta iti sarvavānsarvāneva sarvāvāṃstasya sarvāvato mātrāmekadeśamavayavamapādāyāpacchidyā'dāya gṛhītvā dṛṣṭajanmavāsanāvāsitaḥ sannityarthaḥ | svayamātmanaiva vihatya dehaṃ pātayitvā niḥsaṃbodhamāpādya | jāgarite hyodityādīnāṃ cakṣurādiṣvanugraho dehavyavavahārārthaḥ | dehavyavahāraścā'tmano dharmādharmaphalopabhogaprayuktastaddharmādharmaphalopabhogoparamaṇamasmindeha ātmakarmoparamakṛtamityātmāsya vihantetyucyate | svayaṃ nirmāya nirmāṇaṃ kṛtvā vāsanāmayaṃ svapnadehaṃ māyāmayamiva | nirmāṇamapi tatkarmāpekṣatvātsvayaṅkartṛkamucyate | svenā'tmīyena bhāsā mātropādānalakṣaṇena bhāsā dīptyā prakāśena sarvavāsanātmakenāntaḥkaraṇavṛkkiprakāśenetyarthaḥ | sā hi tatra viṣayabhūtā sarvavāsanāmayī prakāśate | sā tatra svayaṃ bhā ucyate | tena svena bhāsā viṣayabhūtena svena ca jyotiṣā tadviṣayiṇā viviktarūpeṇāluptadṛksvabhāvena tadbhāvarūpaṃ vāsanātmakaṃ viṣayīkurvanprasvapiti | yadevaṃ vartanaṃ tatprasvapitītyucyate | atraitasyāmavasthāyāmetasminkāle 'yaṃ puruṣa ātmā svayameva vivaktajyotirbhavati | bāhyādhyātmikabhūtabhautikasaṃsargarahitaṃ jyotirbhavati | nanvasya lokasyamātropādānaṃ kṛtaṃ kathaṃ tasminsatyatrāyaṃ puraṣaḥ svayañjyotirbhavatītyucyate | naiṣa doṣaḥ | viṣayabhūtameva hi tat |
tenaiva cātrāyaṃ puruṣaḥ svayaṃ jyotirdarśayituṃ śakyaḥ |
na tvanyathāsati viṣaye kasmiṃścitsuṣuptakāla iva |
yadā punaḥ sā bhā vāsanātmikā viṣayabhūtopalabhyamānā bhavati tadāsiḥ kośādiva niṣkṛṣṭaḥ sarvasaṃsargarahitaṃ cakṣurādikāryakaraṇavyāvṛttasvarūpamaluptadṛgātmajyotiḥ svena rūpeṇāvabhāsayadgṛhyate |
tenātrāyaṃ puruśaḥ svayañjyotirbhavatīti siddham ||4,3.9|| 
na tatra rathā na rathayogā na panthāno bhavanti | atha rathān rathayogān pathaḥ sṛjate | na tatrānandā mudaḥ pramudo bhavanti | athānandān mudaḥ pramudaḥ sṛjate | na tatra veśāntāḥ puṣkariṇyaḥ sravantyo bhavanti | atha veśāntān puṣkariṇīḥ sravantīḥ sṛjate | sa hi kartā || 
10. 'There are no (real) chariots in that state, no horses, no roads, but he himself sends forth (creates) chariots, horses, and roads. There are no blessings there, no happiness, no joys, but he himself sends forth (creates) blessings, happiness, and joys. There are no tanks there, no lakes, no rivers, but he himself sends forth (creates) tanks, lakes, and rivers. He indeed is the maker. 
nanvatra kathaṃ puruṣaḥ svayañjyotiryena jāgarata iva grāhyagrāhakādilakṣaṇaḥ sarve vyavahāro dṛśyate | cakṣurādyanugrāhakāścā'dityādyā lokāstathaiva dṛśyante yathā jāgarite | tatra kathaṃ viśeṣāvadhāraṇaṃ kriyate 'trāyaṃ puruṣaḥ svayaṃ jyotirbhavatīti | ucyate-vailakṣaṇyātsvapnadarśanasya | jāgaritaṃ hīndriyabuddhamana ālokādivyāpārasaṃkīrṇamātmajyotiḥ | iha tu svapn indriyābhāvāttadanugrāhakādityādyālokābhāvācca viviktaṃ kevalaṃ bhavati | tasmādvilakṣaṇam | nanu tathaiva viṣayā upalabhyante svapne 'pi yathā jāgarite tatra kathamindrāyābhāvādvailakṣamyamucyate iti | śṛṇu- na tatra liṣayāḥ svapne rathādilakṣaṇāḥ | tathā na rathayogā ratheṣu yujyanta iti rathayogā aśvādayastatra na vidyante | na ca panthāno rathamārgā bhavanti | atha rathānrathayogānpathaśca sṛjate svayam | kathaṃ punaḥ sṛjate rathādisādhanānāṃ vṛkṣādīnāṃmabhāve | ucyete-nanūktamasya lokasya sarvāvato mātrāmapādāya svayaṃ vihatya svayaṃ nirmāyetyantaḥkaraṇavṛttirasya lokasya vyavatiṣṭhate taducyate svayaṃ nirmāyeti | tadevā'ha-rathādīnsṛjata iti | natu tatra karaṇaṃ vā karaṇānugrāgakāṇivā'dityādijyotīṃṣi tadavabhāsyā vā rathādayo viṣayā vidyante | tadvāsanāmātraṃ tu kevalaṃ tadupalabdhikarmanimittacoditodbhūtāntaḥkaraṇavṛtyāśrayaṃ dṛśyate | tadyasya jyotiṣo dṛśyate 'luptadṛśastadātmajyotiratra kevalamasiriva kośādvivivaktam | tathā na tatrā'nandāḥ sukhaviśeṣā mudo harṣā putrādilābhanimittāḥ pramudasta eva prakorṣopetāḥ | atha cā'nandādīnsṛjate | tathā na tatra veśāntāḥ palvalāḥpuṣkariṇyastaḍāgāḥ sravantyo nadyo bhavanti | atha veśāntādīnsṛjate vāsanāmātrarūpān | yasmātsa hi kartā | tdavāsanāśracittavṛtyudbhavanimittakarmahetutvenetyavocāma | tasya kartṛtvaṃ na tu sākṣādeva tatra kriyā saṃbhavati sādhanābhāvāt | na hi kārakamantareṇa kriyā saṃbhavati | na ca tatra hastapādādīni kriyākārakāṇi saṃbhavanti | yatka tu tāni vidyante jāgarite tatrā'tmajyotiravabhāsitaiḥkāryakaraṇai rathādivāsanāśrayāntaḥkaraṇavṛtyudbhavanimittaṃ karma nivartyate tenocyate sa hi karteti | taduktamātmanaivāyaṃ jyotiṣā'ste palyayate karma kuruta iti |
tatrāpi na paramārthataḥ svataḥ kartṛtvaṃ caitanyajyotiṣo 'vabhāsakatvavyatirekeṇa |
yaccaitanyātmajyotiṣāntaḥkaraṇadvāreṇāvabhāsayati kāryakaraṇāni sadavabhāsitāni karmasu vyāpriyante kāryakaraṇāni tatra kartṛtvamupacaryata ātmanaḥ |
yaduktaṃ dhyāyatīva lelāyatīveti tadevānūdyate |
sa hi kartetīha hetvartham ||4,3.10|| 
tad ete ślokā bhavanti -- svapnena śārīram abhiprahatyāsuptaḥ suptān abhicākaśīti | śukram ādāya punar aiti sthānaṃ hiraṇmayaḥpuruṣa ekahaṃsaḥ || 
11. 'On this there are these verses: 'After having subdued by sleep all that belongs to the body, he, not asleep himself, looks down upon the sleeping (senses). Having assumed light, he goes again to his place, the golden person, the lonely bird. (1) 
tadeva etasminnukter'tha ete ślokā mantrā bhavanti |
svapnena svapnabhāvena śārīraṃ śarīramabhihatya niśceṣṭamāpādyāsuptaḥ svayamaluptadṛgādiśaktisvābhāvyātsuptānvasanākārodbhūtānantaḥkaraṇavṛtyāśrayā- nbāhyādhyātmikānsarvānela bhāvānsvena rūpeṇa pratyastamitānsuptānabhicākaśītyalupyā'tmadṛṣṭyā paśyatyavabhāsatītyarthaḥ |
śukraṃ śuddhaṃ jyotiṣmadindriyamātra rūpamādāya gṛhītvā punoḥ karmaṇe jāgaritasthānamaiti āgacchati hiraṇmayo hiraṇmaya iva caitanyajyotiḥsvabhāvaḥ puruṣa ekahaṃsa eka iva hantītyekahaṃsaḥ |
eko jāgratsvapnehalokaparalokādīn gacchatītyekahaṃsaḥ ||4,3.11|| 
prāṇena rakṣann avaraṃ kulāyaṃ bahiṣkulāyād amṛtaś caritvā | sa īyate 'mṛto yatrakāmaṃ hiraṇmayaḥ puruṣa ekahaṃsaḥ || 
12. 'Guarding with the breath (prâna, life) the lower nest, the immortal moves away from the nest; that immortal one goes wherever he likes, the golden person, the lonely bird. (2) 
tathā prāṇena pañcavṛttinā rakṣanparipālayannanyathā mṛtabhrāntiḥ syādavaraṃ nikṛṣṭamanekāśucisaṃghātatvādatyantabībhatsaṃ kulāyaṃ nīḍaṃ śarīraṃ svayaṃ tu bahistasmātkulāyāccaritvā |
yadyapi śarīrastha eva svapnaṃ paśyati tathāpi tatsaṃbandhābhāvāttatstha ivākāśo bahiścaritvetyucya |
amṛtaḥ svayamamaraṇadharmeyate gacchati yatra kāmaṃ yatra yatra kāmī viṣayeṣūdbhūtavṛttirbhavati taṃ taṃ kāmaṃ vāsanārūpeṇodbhūte gacchati ||4,3.12|| 
svapnānta uccāvacam īyamāno rūpāṇi devaḥ kurute bahūni | uteva strībhiḥ saha modamāno jakṣad utevāpi bhayāni paśyan || 
13. 'Going up and down in his dream, the god makes manifold shapes for himself, either rejoicing together with women, or laughing (with his friends), or seeing terrible sights. (3) 
kiñca svapnānte svapnasthāna uccāvacamuccaṃ devādibhāvamavacaṃ tiryagādibhāvaṃ nikṛṣṭaṃ taduccāvacamīyamāno gamyamānaḥ prāpnuvanrūpāṇi devo dyotanāvānkurute nirvartayati vāsanārūpāṇi bahūnyasaṃkhyeyāni utāpi strībhiḥ saha modamāna iva jakṣadiva hasanniva vayasyaiḥ |
utevāpi bhayāni bibhetyebhya iti bhayāni saṃhavyghrādīni paśyanniva ||4,3.13|| 
ārāmam asya paśyanti na taṃ paśyati kaś caneti | taṃ nāyataṃ bodhayed ity āhuḥ | durbhiṣajyaṃ hāsmai bhavati yam eṣa na pratipadyate | atho khalv āhur jāgaritadeśa evāsyaisa iti | yāni hy eva jāgrat paśyati tāni supta iti | atrāyaṃ puruṣaḥ svayaṃjyotir bhavati | so 'haṃ bhagavate sahasraṃ dadāmi | ata ūrdhvaṃ vimokṣāya brūhīti || 
14. 'People may see his playground but himself no one ever sees. Therefore they say, Let no one wake a man suddenly, for it is not easy to remedy, if he does not get back (rightly to his body)." 'Here some people (object and) say: "No, this (sleep) is the same as the place of waking, for what he sees while awake, that only he sees when asleep." No, here (in sleep) the person is self-illuminated (as we explained before).' Ganaka Vaideha said: 'I give you, Sir, a thousand. Speak on for the sake of (my) emancipation.' 
ārāmamāramaṇamākrīḍāmanena nirmitāṃ vāsanārūpāmasyā'tmanaḥ paśyanti sarve janāḥ | grāmaṃ nagaraṃ striyamannādyamityādivāsanānirmitamākrīḍanarūpam | na te paśyati taṃ na paśyati kaścana | kaṣṭaṃ bho vartate 'tyantaviviktaṃ dṛṣṭigocarāpannamapyaho bhāgyahīnatā lokasya yacchakyadarśanamapyātmānaṃ na paśyatīti lokaṃ pratyanukrośaṃ darśayati śrutiḥ | atyantaviviktaḥ svayañjyotirātmā svapne bhavatītyabhiprāyaḥ | taṃ nā'yataṃ bodhayedityāhuḥ | prasiddhirapi loke vidyate svapna ātmajyotiṣo vyatiriktatve | kāsau | tamātmānaṃ suptamāyataṃ sahasā bhṛśaṃ na bodhayedityāhurevaṃ kathayanti cikatsakādayo janā loke | nūnaṃ te paśyanti jāgraddehādindriyadvārato 'pasṛtya kevalo bahirvartata iti yata āhustaṃ nā'yataṃ bodhayediti | tatra ca doṣaṃ paśyantibhṛśaṃ hyasau bodhyamānastānīndriyadvārāṇi sahasā pratibodhyamāno na pratipadyata iti | tadetadāha-durbhiṣajyaṃ hāsmai bhavati yameṣa na pratipadyate yamindriyadvāradeśaṃ yasmāddeśācchukramādāyapasṛtastamindriyadeśameṣa ātmā punarna pratipadyate | kadācidvyatyāsenendriyamātrāḥ praveśayati | tata āndhyabādhiryādidoṣaprāptau durbhaṣajyo duḥkhabhiṣakvarmatā hāsmai dehāya bhati duḥkhena cikitsanīyo 'sau deho bhavatītyarthaḥ | tasmātprasiddhdhyāpi svapne svayaṃ jyotiṣṭvāmasya gamyate | svapno bhūtvātikrānto mṛtyo rūpāṇīti tasmātsvapne svayojyotirātmā | atho api khalvanya āhurjāgaritadeśa evāsyaiṣa yaḥ svaraḥ | na saṃdhyaṃ sthānāntaramihalokaparalokābhyāṃ vyatiriktaṃ kiṃ tarhīhaloka eva jāgaritadeśaḥ | yadyevaṃ, kiñcātaḥ | śṛṇvato yadbhavati, yadā jāgaritadeśa evāyaṃ svapnastadāyamātmā kāryakaraṇebhyo na vyāvṛttastairmiśrībhūtaḥ | ato na svayañjyotirātmetyataḥ svayañjyotiṣṭvabādhanāyānya āhurjāgaritadeśa evāsyaiṣa iti | tatra ca hetumācakṣate jāgaritadeśatve yāni hi yasmāddhastyādīni padārthajātāni jāgrajjāgaritadeśe paśyati laukikastānyeva supto 'pi paśyatīti | tadasat | indriyoparamāt | uparateṣu hīndriyeṣu svapnānpaśyati | tasmānnānyasya jyotiṣastatra saṃbhavo 'sti | taduktaṃ na tatra rathā na rathayogā ityādi | tasmādatrāyaṃ puraṣaḥ svayañjyotirbhavatyeva | svayañjyotirātmāstīti svapnanidarśenapradarśitam | atikrāmati mṛtyo rūpāṇīti ca | krameṇasaṃcarannigalokaparalokādīnihalokaparalokādivyatiriktaḥ | tathā jāgratsvapnakulāyābhyāṃ vyatiriktaḥ | tatra ca kāmasaṃcārānnityaścetyetatpratipadāditaṃ yājñavalkyena | ato vidyāniṣkriyārthaṃ sahasraṃ dadāmītyāha janakaḥ so 'hamevaṃ bodhitastvayābhagavate tubhyaṃ sahasraṃ dadāmi | vimokṣaśca kāmapraśno mayābhipretaḥ |
tadupayogyayaṃ tadārthyāttadekadeśa eva |
itastvāṃ niyokṣyāmi samastakāmapraśnanirṇayaśravaṇena vimokṣāyāta ūrdhvaṃ brūhīti |
yena saṃsārādvipramucyeyam, tvatprasādāt |
vimokṣapadārthaikadeśanirṇayahetoḥ sahasradānam ||4,3.14|| 
sa vā eṣa etasmin saṃprasāde ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati svapnāyaiva | sa yat tatra kiñcit paśyaty ananvāgatas tena bhavati | asaṅgo hy ayaṃ puruṣa iti | evam evaitat yājñavalkya | so 'haṃ bhagavate sahasraṃ dadāmi | ata ūrdhvaṃ vimokṣāyaiva brūhīti || 
15. Yâgñavalkya said: 'That (person) having enjoyed himself in that state of bliss (samprasâda, deep sleep), having moved about and seen both good and evil, hastens back again as he came, to the place from which he started (the place of sleep), to dream. And whatever he may have seen there, he is not followed (affected) by it, for that person is not attached to anything.' Ganaka Vaideha said: 'So it is indeed, Yâgñavalkya. I give you, Sir, a thousand. Speak on for the sake of emancipation.' 
yatprastutamātmanaivāyaṃ jyotiṣā'sta iti | tatpratyakṣataḥ pratipāditamatrāyaṃ puruṣaḥ svayañjyotirbhavatīti svapne | yattūktaṃ svpano bhūtvemaṃ lokamatikrāmati mṛtyo rūpāṇīti | tatraitadāśaṅkayte mṛtyo rūpāṇyevātikrāmati na mṛtyum | pratyakṣaṃ hyetatsvapne kāryarakaraṇavyāvṛttasyāpu modatrāsādidarśanam | tasmānnūnaṃ naivāyaṃ mṛtyumatikrāmati | karmaṇo hi mṛtyoḥ kāryaṃ modatrāsādi dṛśyate | yadi ca mṛtyunā baddha evāyaṃ svabhāvatastato vimokṣo nopapadyate | na hi svabhāvastato vimokṣo nopapadyate | na hi svabhāvātkaścidvimucyate | atha svabhāvo na bhavati mṛtyustatastasmānmokṣa upapatsyate | yathāsau mṛtyurātmāyo dharmo na bhavati tathā pradarśanāyāta ūrdhvaṃ vimokṣāya brūhītyevaṃ janakena paryanuyukto yājñavalkyastaddidarśayiṣayā pravavṛte - sa vai prakṛtaḥ svayañjyotiḥ puruṣaḥ | eṣa yaḥ svapne pradarśita etasminsaṃprasāde samyakprasīdatyasminniti saṃprasādaḥ | jāgarite dehendriyavyāpāraśatasaṃnipātajaṃ hitvā kāluṣyaṃ tebhyo vipramukta īṣatprasīdati svapne | iha tu suṣupte samyakprasīdatītyataḥ suṣuptaṃ saṃprasāda ucyate | "tīrṇo hi tadā sarvān śokān""salila eko draṣṭe"ti vakṣyati suṣuptasthamātmānam | sa vā eṣa etasminsaṃprasāde krameṇa saṃprannaḥ sansuṣupte sthitvā | kathaṃ saṃprasannaḥ | svapnātsuṣuptaṃ pravivikṣuḥ svapnāvastha eva ratvā ratimanubhūya mitrabandhujanadarśanāditā taritvā vihṛtyānekadhā caraṇaphalaṃ śramamupalabhyetyarthaḥ | dṛṣṭvaiva na kṛtvetyarthaḥ puṇyaṃ ca puṇyaphalaṃ pāpaṃ ca pāpaphalam | na tu puṇyapāpayoḥ sākṣāddadarśanamastītyavocāma | tasmānna puṇyapāpābhyāmanu baddhaḥ | yo hi karoti puṇyapāpe sa tābhyāmanubadhyate | na hi darśanamātreṇa tadanubaddhaḥ syāt | tasmātsvapno bhūtvā mṛtyumatikrāmatyeva na mṛtyumatikrāmatyeva na mṛtyurūpāṇyeva kevalam | ato na mṛtyorātmasvabhāvatvāśaṅkā | mṛtyuścetsvabhāvo 'stha svapne 'pi kuryāt | na tu karoti | svabhāvaścetkriyā syādanirmokṣataiva syāva | na tu svabhāvaḥ svapne 'bhāvāt | ato vimokṣo 'syopapadyate mṛtyoḥ puṇyapāpābhyām | nanu jāgarite 'sya svabhāva eva | na | buddhyādyupādhikṛtaṃ hi tat | tacca pratipāditaṃ sādṛśyāddhyāyatīva lelāyatīveti | tasmādekāntenaiva svapne mṛtyurūpātikramaṇānna svābhāvikatvaśaṅkānirmokṣatā vā | tatra caritveti caraṇaphalaṃ śramamupalabhyetyarthaḥ | tataḥ saṃprasādānuvabhottarakālaṃ punaḥ pratinyāyaṃ yathānyāyaṃ yathāgataṃ niścita āyo nyāyaḥ | ayanamāyo nirgamanaṃ punaḥ pūrvagamanaparītyena yadāgamanaṃ sa pratinyāyaḥ | yathāgataṃ punarāgacchatītyarthaḥ | pratiyoni yathāsthānam | svapnasthānāddhi suṣuptaṃ pratipannaḥ sanyathāsthānameva punarāgacchati | pratiyonyādravati svapnāyaiva svapnasthānāyaiva | nanu svapne na karoti puṇyapāpe tayoḥ phalameva kathamavagamyate tathā jāgarite yathā karotyeva svapne 'pi tulyatvāddarśanasyeti, ata āha sa ātmā yatkiñcittatra svapne paśyati puṇyapāpaphalamanvāgato 'nanubaddhastena iṣṭena bhavati naivānubaddho bhavati | yadi hi svapne kṛtameva tena syāttenānubadhyeta | svapnādutthito 'pi samanvāgataḥ syāt | na ca talloke svapnakṛtakarmaṇānvāgataprasiddhiḥ | na hi svapnakṛtenā'gasā'gaskāriṇamātmānaṃ manyate kaścit | na ca svapnadṛśaḥ āgaḥ śrutvā lokastaṃ garhati pariharati vā | ato 'nanvāgata eva tena bhavati | ākhyātāraścasvapnal sahevaśabdenā'cakṣate hastino 'dya ghaṭīkṛtā dhāvantīva mayā dṛṣṭā iti | ato na tasya kartṛtvamiti | kathaṃ punarasyārtṛtvamiti | kāryakaraṇairmūrtaiḥ saṃśleṣo mūrtasya sa tu kriyāheturdṛṣṭaḥ | nahyamūrtaḥ kaścitkriyāvāndṛśyate 'mūrtaścā'tmāto 'saṅgaḥ | yasmāccāsaṅgo 'yaṃ puruśastasmādananvāgatastena svapnadṛṣṭena | ata eva na kriyākartṛtvamasya kathañcidupapadyate | kāryakaraṇasaṃśleṣeṇa hi kartṛtvaṃ syātsa ca saśleṣaḥ saṅgo 'sya nāsti yato 'saṅgo hyayaṃ puruṣaḥ | tasmādamṛtaḥ |
evamevaitadyājñavalkya |
so 'haṃ bhagavate sahasraṃ dadāmyata ūrdhvaṃ vimokṣāyaiva brūhi |
mokṣapadārthakadeśasya karmapravivekasya samyagdarśutatvāt |
ata ūrdhvaṃvimokṣāyaiva brūhīti ||4,3.15|| 
sa vā eṣa etasmin svapne ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati buddhāntāyaiva | sa yat tatra kiñcit paśyaty ananvāgatas tena bhavati | asaṅgo hy ayaṃ puruṣa iti | evam evaitat yājñavalkya | so 'haṃ bhagavate sahasraṃ dadāmi | ata ūrdhvaṃ vimokṣāyaiva brūhīti || 
16. Yâgñavalkya said: 'That (person) having enjoyed himself in that sleep (dream), having moved about and seen both good and evil, hastens back again as he came, to the place from which he started, to be awake. And whatever he may have seen there, he is not followed (affected) by it, for that person is not attached to anything.' Ganaka Vaideha said: 'So it is indeed, Yâgñavalkya. I give you, Sir, a thousand. Speak on for the sake of emancipation.' 
tatrāsaṅgo hyayaṃ puruṣa ityasaṅgatākartṛtve heturuktaḥ | uktaṃ ca pūrvaṃ karmavaśātsa īyate yatra kāmamiti | kāmaśca saṅga'to 'siddho heturukto 'saṅgo hyayaṃ puruṣa iti | na tvetadasti | kathaṃ tarhi | asaṅga evetyetaducyate- sa vā eṣa etasminsvapne va vā eṣa puruṣaḥ |
saṃpradātpratyāgataḥ svapne ratvā caritvā yathākāmaṃ dṛṣṭaiva puṇyaṃ ca pāpaṃ ceti sarvaṃ pūrvavat |
buddhāntāyaiva jāgaritasthānāya |
tasmādasaṅga evāyaṃ puruṣaḥ |
yadi svapne saṅgavānsyātkāmī tatastatsaṅgajairdeṣairbuddhāntāya pratyāgato lipyeta ||4,3.16|| 
sa vā eṣa etasmin buddhānte ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati svapnāntāyaiva || 
17. Yâgñavalkya said: 'That (person) having enjoyed himself in that state of waking, having moved about and seen both good and evil, hastens back again as he came, to the place from which he started, to the state of sleeping (dream). 
yathāsau svapne 'saṅgatvātsvapnasaṅgajairdeṣairjāgarite pratyāgato na lipyata evaṃ jāgaritasaṅgajairapu doṣānra lipyata eva buddhāntena tadetaducyate- sa vā eṣa etasminbuddhānte jāgarite ratvā caritvetyādi pūrvavat | sa yattatra buddhānte kiñcitpaśyatyanatvāgatastena bhavatyasaṅgo hyayaṃ puruṣa iti | nanu dṛṣṭvaiveti kathamavadhāryate karoti ca tatra puṇyapāpe tatphalaṃ ca paśyati | kārakāvabhāsakatve kartṛtvopapatteḥ | ātmanaivāyaṃ jyotiṣā'sta ityādinā'tmajyotiṣāvabhāsitaḥ kāryakaraṇasaṅghāto vyavaharati tenāsya kartṛtvamupacaryate na svataḥkartṛtvam | tathā coktaṃ dhyāyatīva lelāyatīveti | buddhyādyupādhikṛtameva na svataḥ |
iha tu paramārthāpekṣayopādhinirapekṣa ucyate dṛṣṭvaiva puṇyaṃ ca pāpañca na kṛtveti tena na pūrvāparavyāghātāśaṅkā |
yasmānnirupādhikaḥ paramārthato na karoti na lipyate kriyāphalena |
tathā ca bhagavatoktam-"anāditvānnirguṇatvātparamātmāyamavyayaḥ |
śarīrastho 'pi kaunteya na karoti na lipyate" ||
iti ||
tathā sahasradānaṃ tu kāmapravivekasya darśitatvāt | tathā sa vā eṣa etasminsvapne sa vā eṣa etasminbuddhānta ityetābhyāṃ kaṇḍikābhyāmasaṅgataiva pratipāditā | yasmādbuddhānte kṛtena svapnānte gataḥ saṃprasanno 'saṃbaddho bhavati stainyādikāryādarśanāttasmāttriṣvapi sthāneṣu svato 'saṅga evāyam | ato 'mṛtaḥ | sthānatrayadharmavilakṣaṇaḥ pratiyonyādravati svapnāntāyaiva saṃprasādāyetyarthaḥ |
darśanavṛtteḥ svapnasyasvapnaśabdenābhidhānadarśanādantaśabdena ca viśeṣaṇopapatteḥ |
etasmā antāya dhāvatīti ca suṣuptaṃ darśayiṣyati |
yadi punarevamucyate"svapnānte ratvā caritvaitāvubhāvantāvanusaṃcarati svapnāntaṃ ca buddhāntaṃ ce"ti darśanātsvapnāntāyaivetyatrāpu darśavṛttireva svapna ucyata iti tathāpi na kiñcidduṣyatyasaṅgatā hi siṣādhayiṣitā sidhyatyeva |
yasmājjāgarite dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca ratvā caritvā ca svapnāntamāgato na jāgaritadoṣāṇānugato bhavati ||4,3.17|| 
tad yathā mahāmatsya ubhe kūle anusaṃcarati pūrvaṃ cāparaṃ ca | evam evāyaṃ puruṣa etāv ubhāv antāv anusaṃcarati svapnāntaṃ ca buddhāntaṃ ca || 
18. 'In fact, as a large fish moves along the two banks of a river, the right and the left, so does that person move along these two states, the state of sleeping and the state of waking. 
evamayaṃ puruṣa ātmā svayañjyotiḥ kāryakaraṇavilakṣaṇastatprayojakābhyā kāmakarmabhyāṃ vilakṣa ṇo yasmādasaṅgo hyayaṃ puruṣo 'saṅtvādityayamarthaḥ"sa vā eṣa etasminsaṃprasāda"ityādyābhistasṛbhiḥ kaṇḍakābhiḥ pratipāditaḥ | tatrāsaṅgataivā'tmanaḥ kuto yasmājjāgaritātsvapnaṃ svapnācca saṃprasādaṃ saṃprasādācca punaḥ svapn krameṇa buddhāntaṃ jāgaritaṃ buddhantācca punaḥ svapnāntamityevamanukmasaṃcāreṇa sthātrayasya vyatirekaḥ sādhitaḥ | pūrvamapyupanyasto 'yamarthaḥ svapne bhūtvemaṃ lokamatikrāmati mṛtyo rūpāṇīti taṃ vistareṇa pratipādya kevalaṃ dṛṣṭāntamātramavaśiṣṭaṃ tadvakṣyāmītyārabhyate- tattatraitasminyathāpradarśiter'the dṛṣṭānte 'mupādīyate-yathā loke mahāmatsyo mahāṃścāsau matsyaśca nādeyena srotasāhārya ityarthaḥ | srotaśca viṣṭambhayati svacchandacāryubhe kūle nadyāḥ pūrvaṃ cāparaṃ cānukrameṇa saṃcarati | saṃcarannapikūladvayaṃ tanmadhyavartonadakasrotovegena na paravaśī kriyate |
evamevāyaṃ puruṣa atāvubhā antā anusaṃcarati |
kau tau |
svapnāntaṃ ca buddhāntaṃ ca |
dṛṣṭāntapradarśanaphalaṃ tu mṛtyurūpaḥ kāryakaraṇasaṃghātaḥ saha tatprayojakābhyāṃ kāmakarmabhyāmanātmadharmoyaṃ cā'tmaitasmādvilakṣaṇa iti vistarato vyākhyātam ||4,3.18 || 
tad yathāsminn ākāśe śyeno vā suparṇo vā viparipatya śrāntaḥ saṃhatya pakṣau saṃlayāyaiva dhriyate | evam evāyaṃ puruṣa etasmā antāya dhavati | yatra supto na kaṃ cana kāmaṃ kāmayate na kaṃ cana svapnaṃ paśyati || 
19. 'And as a falcon, or any other (swift) bird, after he has roamed about here in the air, becomes tired, and folding his wings is carried to his nest, so does that person hasten to that state where, when asleep, he desires no more desires, and dreams no more dreams. 
atra ca sthānatrayānusaṃtāreṇa svayañjyotiṣa ātmanaḥ kāryakaraṇasaṃghātavyatiriktasya kāmakarmabhyāṃ vivaktatoktā svato nāyaṃ saṃsāradharmavānupādhinimittameva tvasya saṃsāritvamavidyādhyāropitamityeṣa samudāyārtha uktaḥ | tatra ca jāgratsvapnasuṣuptasthānānāṃ trayāṇāṃ viprakīrṇarūpa ukto na puñjīkṛtyaikatra darśitaḥ | yasmājjāgarite sasaṅgaḥ samṛtyuḥ sakāryakaraṇasaṃghāta upalakṣyate 'vidyayā | svapne tu kāmasaṃyukto mṛtyurūpavinirmukta upalabhyate | suṣupte punarbuddhāntamāgato buddhāntācca suṣupte saṃprasanno 'saṅgo bhavatītyasaṃgatāpi dṛśyate | ekavākyatayā tūpasaṃhrayamāṇaṃ phalaṃ nityamuktabuddhaśuddhasvabhāvatāsya naikatra puñjīkṛtya pradarśiteti tatpradarśanāya kaṇḍikā'rabhyate | suṣupte hyevaṃrūpatāsya vakṣyamāṇā"tadvā asyaitadaticchandā apahatapāpmābhayaṃ rūpāmi"ti | yasmādevaṃrūpaṃ vilakṣaṇaṃ suṣuptaṃ pravivikṣati | tatkathamityāha-dṛṣṭāntenāsyārthasya prakaṭībhāvo bhavatīti tatra dṛṣṭānta upādīyate | tadyathāsminnākāśe bhautike śyeno vā suparṇo vā | supraṇaśabdena kṣipraḥ śyena ucyate | yathā'kāśe 'sminvihṛtya viparipatya śrānto nānāparipatanalakṣaṇena karmaṇā parikhinnaḥ saṃhṛtya pakṣau saṃgamayya pakṣau samyaglīyate 'sminniti saṃlayo nīḍo nīḍāyaiva dhriyate svātmanaiva dhrāyate svayameva | yathāyaṃ dṛṣṭānta evamevāyaṃ puruṣa etasyā etasmai antāya dhāvati | antaśabdavācyasya viśeṣaṇaṃ yatra yasminnante supto na kañcana na kañcidapi kāmaṃ kāmayate | tathā ca na kañcana svapnaṃ paśyati | na kañcana kāmiti svapnbuddhāntayoraviśeṣeṇa sarvaḥ kāmaḥ pratiṣidhyate | kañcanetyavaśeṣitābhidhānāt |
tathā na kañcana svapnamiti |
jāgarite 'pi yaddarśanaṃ tadapi svapnaṃ manyate śrutirata āha-na kañcana svapnaṃ paśyatīti |
tathā ca śrutyantaram"tasya traya āvasathāstrayaḥ svapnāḥ"iti |
yathā dṛṣṭānte pakṣiṇaḥ paripatanajaśramāpanupattaye svanīḍaupasarpaṇamevaṃ jāgratsvapnayoḥ kāryakaraṇasaṃyogajakriyāphalaiḥ saṃyujyamānasya pakṣiṇaḥ paripatanaja iva śramo bhavaci tacchmāpanuttaye svātmano nīḍāmāyatanaṃ sarvasaṃsāradharmavilakṣaṇaṃ sarvakriyākārakaphalāyāsaśūnyaṃ svamātmānaṃ praviśati ||4,3.19|| 
tā vā asyaitā hitā nāma nāḍyo yathā keśaḥ sahasradhā bhinnas tāvatāṇimnā tiṣṭhanti | śuklasya nīlasya piṅgalasya haritasya lohitasya pūrṇāḥ | atha yatrainaṃ ghnantīva jinantīva hastīva vicchāyayati gartam iva patati | yad eva jāgrad bhayaṃ paśyati tad atrāvidyayā manyate | atha yatra deva iva rājevāham evedaṃ sarvo 'smīti manyate | so 'sya paramo lokaḥ || 
20. 'There are in his body the veins called Hitâ, which are as small as a hair divided a thousandfold, full of white, blue, yellow, green, and red. Now when, as it were, they kill him, when, as it were they overcome him, when, as it were, an elephant chases him, when, as it were, he falls into a well, he fancies, through ignorance, that danger which he (commonly) sees in waking. But when he fancies that he is, as it were, a god, or that he is, as it were, a king, or "I am this altogether," that is his highest world. 
yadyasyāyaṃ svabhāvaḥ sarvasaṃsāradharmaśūnyatā paropādhinimittaṃ cāsya saṃsāradharmitvam | yannimittaṃ cāsya paropādhikṛtaṃ saṃsāradharmitvaṃ sā cāvidyā | tasyā avidyāyā kiṃ svābhāvikatvamāhosvitkāmakarmādivadāgantukatvam | yadi cā'gantukatvaṃ tato vimokṣa upapadyate | tasyāścā'gantukatve kopapattiḥ kathaṃ vā nā'tmadharmo 'vidyeti, sarvānarthabījabhūtāyā avidyāyāḥ satatvāvadhāraṇārthaṃ parā kaṇḍikā'rabhyate- tā vā asya śiraḥpāṇyādilakṣaṇasya puruṣasyaitā hitā nāma nāḍyo yathā keśaḥ sahasradhā bhinnastāvatā tāvatparimāṇenāṇimnāṇutvena tiṣṭhanti | tāśṭa śuklasya rasasya nīlasya piṅgalasya haritasya lohitasya pūrṇā etaiḥ śuklatvādibhī rasaviśeṣaiḥ pūrṇā ityarthaḥ | ethe ca rasānāṃ varṇaviśeṣā vātapittaśleṣmaṇāmitaretarasaṃyogavaiṣamyaviśeṣādvicitrā bahavaśca bhavanti | tāsvevavidhāsu nāḍīṣu sūkṣmāsu bālāgrasahasrabhedaparimāṇāsu śuklādirasapūrṇāsu saraladehavyāpinīṣu saptadaśakaṃ liṅgaṃ vartate | tadāśritāḥ sarvā vāsanā uccāvacasaṃsāradharmānubhavajanitāḥ | talliṅgaṃ vāsanāśrayaṃ sūkṣmatvātsvacchaṃ sphaṭikamaṇikalpaṃ nāḍīgatarasopādhisaṃsargavaśāddharmādharmapreritodbhūtavṛttiviśeṣaṃ strīrathahastyādyākāraviśeṣairvāsanābhiḥ pratyavabhāsate | athaivaṃ sati yatra yasminkāle kecana śatravo 'nye vā taskarā māmāgatya ghnantīti mṛṣaiva vāsanānimittaḥ pratyayo 'vidyākhyo jāyate tadetaducyata enaṃ svapnadṛśaṅghnantīveti | tathā hastīvainaṃ vicchāyayati vicchādayati vidrāvayati dhāvayatīvetyarthaḥ | gartamiva patati gartaṃ jīrṇakūpādikamiva patantamātmānamupalakṣayati | tādṛśī hyasya mṛṣā vāsanodbhavatyatyantanikṛṣṭādharmodbhāsitāntaḥkaraṇavṛtyāśrayā duḥkhasvarūpavṛtyāśrayā duḥkhasvarūpatvāt | kiṃbahunā yadeva jāgradbhayaṃ hastyādilakṣaṇaṃ tadeva bhayarūpamatrāsminsvapne vinaiva hastyādirūpaṃ bhayamavidyāvāsanayā mṛṣaivodbhūtayā manyate | atha punaryatrāvidyāpakṛṣyamāṇā vidyā cotkṛṣyamāṇā kiṃviṣayā kiṃlakṣaṇā cetyucyate-atha punaryatra yasminkāle deva iva svayaṃ bhavati | devatāviṣayā vidyā yadodbhūtā jāgaritakāle tadodbhūtayā vāsanayā devamivā'tmānaṃ manyate | svapne 'pi taducyate deva iva rājeva rājyastho 'bhiṣiktaḥ svapne 'pi rājāhamiti manyate rājavāsanāvāsitaḥ | evamatyantaprakṣīyamāṇāvidyodbhūtā ca vidyā sarvātmaviṣayā yadā yadā svapne 'pi tadbhāvito 'hamevedaṃ sarvo 'smīti manyate | sa yaḥ sarvātmabhāvaḥ so 'syā'tmanaḥ paramo lokaḥ parama ātmabhāvaḥ svābhāvakaḥ | yattu sarvātmabhāvādarvāgbālāgramātramapyanyatvena dṛśyate nāhamasmīti | tadavasthāvidyī tayāvidyayā ye pratyupasthāpitā anātmabhāvā lokāste 'paramāḥ sthāvarāntāstānsaṃvyavahāraviṣayāṃllokānapekṣmāyaṃ sarvātmabhāvaḥ samasto 'nantaro 'bāhyaḥ so 'sya paramo lokaḥ | tasmādapakṛṣyamāṇāyāmavidyāyāṃ vidyāyāṃ ca kāṣṭāṃ gatāyāṃ sarvātmabhāvo mokṣaḥ | yathā svayañjyotiṣṭvaṃ svapne pratyakṣata evopalabhyate 'tha yatrainaṃ ghnantīva jinantīveti | te ete vidyāvidyākārye sarvātmabhāvaḥ paricchinnātmabhāvaśca | vidyayā śuddhayā sarvātmā bhavati | avidyayā cāsarvo bhavati | anyataḥ kutaścatpravibhakto bhavati | yataḥ pravabhakto bhavati tena virudhyate | viruddhatvāddhanyate jīyate vicchādyate ca | asarvaviṣayatve ca bhinnatvādetadbhavati | samastastu sankuto bhidyate yena virudhyetavirodābhāve kena hanyate jīyate vicchādyate ca | ata idamavidyāyāḥ sattvamuktaṃ bhavati | sarvātmānaṃ santamasarvātmatvena grāhayati | ātmano 'nyaddhastvaramavidyamānaṃ pratyupasthāpayati | ātmānamasarvamāpādayati | tatastadviṣayaḥ kāmo bhavati | yato bhidyate kāmataḥ kriyāmupādatte | tataḥ phalam | tadetaduktam | vakṣyamāṇaṃ ca yatra hi dvaitamiva bhavati taditara itaraṃ paśyatītyādi | idamavidyāyāḥ satatvaṃ sahakāryeṇa pradarśitam | vidyāyāśca kāryaṃ sarvamātmabhāvaḥ pradarśito 'vidyāyā viparyeṇa | sā cāvidyā nā'tmanaḥ svābhāviko dharmo yasmādvidyāyāmutkṛṣyamāṇāyāṃ svayamapacīyamānā satī kāṣṭhāṃ gatāyāṃ vidyāyāṃpariniṣṭhite sarvātmabhāve sarvātmanā nivartate rajjvāmiva sarpajñānaṃ rajjuniścaye |
taccoktaṃ yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyedityādi |
tasmānnā'tmadharmo 'vidyā |
na hi svābhāvikasyocchittiḥ kadācidapyupadyate saviturivoṣṇyaprakāśayoḥ |
tasmāttasyā mokṣaupapadyate ||4,3.20|| 
tad vā asyaitad aticchando 'pahatapāpmābhayaṃ rūpam | tad yathā priyayā striyā saṃpariṣvakto na bāhyaṃ kiṃ cana veda nāntaram | evam evāyaṃ puruṣaḥ prājñenātmanā saṃpariṣvakto na bāhyaṃ kiṃ cana veda nāntaram | tad vā asyaitad āptakāmam ātmakāmam akāmaṃ rūpam śokāntaram || 
21. 'This indeed is his (true) form, free from desires, free from evil, free from fear. Now as a man, when embraced by a beloved wife, knows nothing that is without, nothing that is within, thus this person, when embraced by the intelligent (prâgña) Self, knows nothing that is without, nothing that is within. This indeed is his (true) form, in which his wishes are fulfilled, in which the Self (only) is his wish, in which no wish is left,--free from any sorrow. 
idānīṃ yo 'sau sarvātmabhāvo mokṣo vidyāphalaṃ kriyākārakaphalaśūnyaṃ sa pratyakṣato nirdiśyate yatrāvidyākāmakarmāṇi na santi | tadetadprastutaṃ yatra supto na kañcana kāmaṃ kāmayate na kañcana svapnaṃ paśyātīti | tadetadvā asya rūpaṃ yaḥ sarvātmabhāvaḥ 'so 'sya paramo lokaḥ'ityuktaḥ-tadaticchandā aticchandamityarthaḥ, rūpaparatvāt | chandaḥ kāmaḥ, atigataścando yasmād rūpāt tadaticchandaṃ rūpam; anyo 'sau sāntaśchandaḥśabdo gāyatryādichandovācī; ayaṃ tu kāmavacanaḥ, ataḥ svarānta eva; tathāpyaticchandā iti pāṭhaḥ svādhyāyadharmo draṣṭavyaḥ | asti ca loke kāmavacanaprayuttkaśchandaśabdaḥ 'svacchandaḥ' 'paracchandaḥ' ityādau; ataḥ 'aticchandam' ityevamupaneyam, kāmavarjitametad rūpamityasminnarthe | tathāpahatapāpma-pāpmaṣabdena dharmādharmāvucyete,"pāpmabhiḥ saṃsṛjyate" "pāpmano vijahāti"ityuttkatvāt; apahatapāpma dharmādharmavarjitamityetat | kiñca, abhayam-bhayaṃ hi nāmāvidyākāryam, 'avidyayā bhayaṃ manyate' iti hyuttkam | tatkāryadvāreṇa kāraṇapratiṣedho 'yam; abhayaṃ rūpamityāvidyāvarjitamityetat | tadetad vidyāphalaṃ sarvatmabhāvaḥ, tadetaditacchandāpahatapāpmābhayaṃ rūpam--sarvasaṃsāradharmavarjitam, ate 'bhayaṃ rūpametat | idaṃ ca pūrvamevopanyasyamatītānantarabrahmaṇasamāptau "abhayaṃ vai janaka prāpto 'si"ityāgamataḥ | iha tu tarkataḥ prapañcitaṃ darśitāgamārthapratyayadārḍhyāya | ayamātmā svayaṃ caitanyajyotiḥ-svabhāvaḥ sarvaṃ svena caitanyajyotiṣāvabhāsayati | sa yattatra kiñcit paśyati, ramate,carati,jānāti cetyuttkam | sthitaṃ caitannyāyato nityaṃ svarūpaṃ caitanyajyotiṣṭvamātmanaḥ | sa yadyātmātrāvinaṣṭaḥ svenaiva rūpeṇa vartate, kasmādayam-ahamasmītyātmānaṃ vā, bahirvā-imāni bhūtānīti, jāgratsvapnayoriva na jānāti? -ityatrocyate; śṛṇvātrājñānahetum-ekatvamevājñānahetuḥ; tat katham? ityucyate | dṛṣṭāntena hi pratyakṣībhavati vivakṣitor'tha ityāha-tattatra yathā loke priyayeṣṭāyā striyā sampariṣvattakaḥ samyak pariṣvattkaḥ kāmayantyā kāmukaḥ san na bāhyamātmanaḥ kiñcana kiñcidapi veda-matto 'nyad vastviti, na cāntaram-ayamahamāsmi sukhī duḥkhī veti; apariṣvattkastu tathā pravibhattko jānāti sarvabheva brāhyam ābhyantaraṃ ca; pariṣvaṅgottarakālantvekatvāpatterna jānāti | evameva, yathā dṛṣṭānto 'yaṃ puruṣaḥ kṣetrajño bhūtamātrāsaṃsargataḥ saindhavakhilyavat pravibhattkaḥ, jalādau candrādipratibimbavat kāryakaraṇa iha praviṣṭaḥ, so 'yaṃ puruṣaḥ, prajñena paramārthena svābhāvikena svenātmanā pareṇa jyotiṣā, sampariṣvattkaḥ samyakpariṣvakta ekībhūto nirantaraḥ sarvātmā, na bāhyaṃ kiñcana vastvantaram, nāpyāntaramātmani-ayamahamasmi sukhī duḥkhī veti veda | tatra caitanyajyotiḥ svabhāvatve kasmādiha na jānātīti yadaprākṣīḥ, tatrāyaṃ heturmayottka ekatvam, yathā strīpuṃsayoḥ sampariṣvattkayoḥ | tatrārthānnānātvaṃ viśeṣavijñānaheturityuttkaṃ bhavati; nānātve ca kāraṇ-ātmano vastavantarasya pratyupasthāpikāvidyetyuktam | tatra cāvidyāyā yadā pravivikto bhavati tadā sarveṇaikatvamevāsya bhavati | tataśca jñānajñeyādikārakavibhāge 'sati kuto viśeṣavijñānaprādurbhāvaḥ kāmo vā sambhavati svābhāvike svarūpstha ātmajyotiṣi | yasmādevaṃ sarvaikatvamevāsya rūpamatastadvā asyā'tmanaḥ svayañjyotiḥ svabhavasyaitadrūpamāptakāmaṃ yasmātmastametattasmādāptāḥ kāmā asminrūpe tadidamāptakāmam | sya hyanyatvena pravibhaktaḥ kāmastadanāptakāmaṃ bhavati |
yathā jāgaritāvasthāyāṃ devadattādirūpaṃ na tvidaṃ tathā kutaścitpravibhajyate 'tastadāptakāmaṃ bhavati |
kimanyasmādvastvantarānna pravibhajyata āhosvidātmaiva tadvastvantaramata āha nānyadastyātmanaḥ |
katham |
yata ātmakāmamātmaiva kāmā yasmin rūpe 'nyatra pravibhaktā ivānyatvena kāmyamānā yathā yathā jāgratsvapnayostasyā'tmaivānyatvapratyupasthāpakahetoravidyāyā abhāvādātmakāmamata evākāmametadrūpaṃ kāmyaviṣayābhāvācchokāntaraṃ śākacchidraṃ śokaśūnyamityetacchokamadhyamiti vā sarvathāpyaśokametadrūpaṃ śokavarjitamityarthaḥ ||4,3.21|| 
atra pitāpitā bhavati mātāmātā lokā alokā devā adevā vedā avedāḥ | atra steno 'steno bhavati bhrūṇahābhrūṇahā cāṇḍyālo 'caṇḍyālaḥ paulkaso 'paulkasaḥ śramaṇo 'śramaṇas tāpaso 'tāpasaḥ | ananvāgataṃ puṇyenānanvāgataṃ pāpena | tīrṇo hi tadā sarvāñ śokān hṛdayasya bhavati || 
22. 'Then a father is not a father, a mother not a mother, the worlds not worlds, the gods not gods, the Vedas not Vedas. Then a thief is not a thief, a murderer not a murderer, a Kândâla not a Kândâla, a Paulkasa not a Paulkasa, a Sramana not a Sramana, a Tâpasa not a Tâpasa. He is not followed by good, not followed by evil, for he has then overcome all the sorrows of the heart. 
prakṛtaḥ svayañjyotirātmāvidyākāmakarmavinirmukta ityuktam | asaṅgatvādātmana āgantukatvācca teṣām | tatraivamāśaṅkā jāyate caitanyasvabhāvatve satyapyekībhāvānna jānāti strīpuṃsayoriva saṃpariṣvaktayorityuktam | tatra prāsaṅgikametaduktaṃ kāmakramādivatsvayañjyotiṣṭvamapyasyā'tmano na svabhāvaḥ | yasmātsaṃprasāde nopalabhyata ityāśaṅkāyāṃ prāptāyāṃ tannirākaraṇāya strīpuṃsayordṛṣṭāntopādānena vidyamānasyaiva svayañjyotiṣṭvasya suṣupte 'grahaṇamekībhāvāddhetorna tu kāmakarmādivadāgantukam | ityetatprāsaṅgikamabhidhāya yatprakṛtaṃ tadevānupravartayati | atra caitatprakṛtamavidyākāmakarmavinirmuktameva tadrūpaṃ yatsuṣupta ātmano gṛhyate pratyakṣata iti | tadetadyathābhūtamevābhihitaṃ sarvasaṃbandhātītametadrūpamiti yasmādatraitasminsuṣuptasthāne 'tichchandāpahatapāpmābhayametadrūpaṃ tasmādatra pitā janakaḥ | tasya ca janayitṛtvādyatpitṛtvaṃ putraṃ prati tatkarmanimittaṃ tena ca karmaṇāyamasaṃbaddho 'sminkāle tasmātpitāputrasaṃbandhanimittāt karmaṇo vinirmuktatvātpitāpyapitā bhavati | tathā putro 'pi pituraputrobhavatīti sāmarthyādgamyate | ubhayorhi saṃbandhanimittaṃ karma tamayatikrānto vartate | apahatapāpmeti hyuktam | tathāmātāmātālokāḥ karmaṇā jetavyā jitāśca tatkarmasaṃbandhābhāvāllokā alokāḥ | tathā devāḥ karmāṅgabhūtāstatkarmasaṃbandhātyayāddevā adevāḥ | tathā vedāḥ sādhyasādhanasaṃbandhābhidhāyakā mantralakṣaṇāścābhidhākatvena karmāṅgabhūtā adhītā adhyetavyāśca karmanimittameva saṃbadhyante puruṣeṇa tatkarmātikramaṇādetasminkāle vedā apyavedāḥ saṃpadyante | na kevalaṃ śubhakarmasaṃbandhātītaḥ kiṃ tarhyaśubhairapyatyantaghoraiḥ karmabhirasaṃbaddha evāyaṃ vartata ityatamarthāmāha-atra steno brāhmaṇasuvarṇahartā bhrūṇaghnā saha pāṭhādavagamyate | sa tena ghoroṇa karmaṇaitasminkāle vinirmukto bhavati | yenāyaṃ karmaṇā mahāpātakī stena ucyate | tathā bhrūṇahābhrūṇahā tathā cāṇḍālo na kevalaṃ pratyutpannenaiva karmaṇā vinirmuktaḥ | kiṃ tarhi sahajenāpyatyantanikṛṣṭajātiprāpakeṇāpi vinirmukta evāyam | cāṇḍālo nāma śūdreṇa brāhmaṇyāmutpannaścaṇḍāla eva cāṇḍālaḥ | sa jātinimittena karmaṇāsaṃbaddhatvādacāṇḍālo bhavati | paulkasaḥ pulkasa eva paulkasaḥ śūdreṇaiva kṣatriyāyāmutpannaḥ | so 'pyapulkaso bhavati | tathā'śramalakṣaṇaiśca karmabhirasaṃbagaddho bhavatītyucyate | śramaṇaḥ parivrāḍyatkarmanimitto bhavati sa tena vinirmuktatvādaśramaṇaḥ | tathā pāpaso vānaprastho 'tāpasaḥ sarveṣāṃ varṇāśramādīnāmupalakṣaṇārthamubhayorgrahaṇam | kiṃ bahunānvāgataṃ nānvāgatamananvāgatamasaṃbandhamityetatpuṇyena śāstravihitena karmaṇā tathā pāpena vihitākaraṇapratiṣiddhakriyālakṣaṇena | rūpaparatvānnapuṃsakaliṅgam | abhayaṃ rūpiti hyanuvartate | kiṃ punarasaṃbaddhatve kāraṇamiti taddheturucyate-tīrṇo 'tikrānto hi yasmādevaṃrūpastadā tasminkāle sarvāñchokāñśokāḥ kāmāḥ | iṣṭaviṣayaprārthanā hi tadviṣayaviyoge śokatvamāpadyate | iṣṭaṃ hi viṣayaṃmaprāptaṃ viyuktaṃ coddiśya cintayānastadguṇānsaṃtapyate puruṣo 'taḥ śoko ratiḥ kāma iti paryāyāḥ | yasmātsaravakāmātīto hyatrāyaṃ bhavati | na kañcana kāmaṃ kāmayate 'ticchandā iti hyuktaṃ tatprakriyāpatato 'yaṃ śokaśahdaḥ kāmavacana eva bhavitumarhati | kāmaśca karmahetuḥ | vakṣyati hi-"sa yathākāmo bhavati tatkrayurbhavati yatkraturbhavati tatkarma kurute"iti | ataḥ sarvakāmātitīrṇatvādyuktamānanvāgataṃ puṇyenetyādi | hṛdayasya hṛdayamiti puṇḍarīkākāro māṃsapiṇḍastatsthamantaḥkaraṇaṃ buddharhṛdayamityucyate | tātsthānmañcakrośanavat | hṛdayasya buddherye śokāḥ buddhisaṃśrayā hi te | 'kāmaḥ saṃkalpo vicikitsetyādi sarvaṃ mana eva'tyuktatvāt | vakṣyati ca -"kāmā ye 'sya hṛdi śritāḥ"iti | ātmasaṃśrayabhrāntyapanodāya hīdaṃ vacanaṃ-hṛdi śritā hṛdayasya śokā iti ca | hṛdayakaraṇasaṃbandhātītaścāyamasminkāle 'tikrāmati mṛtyo rūpāṇīti hyuktam | hṛdayakaraṇasahandhātītatvāttatsaṃśrayakāmasaṃbandhātīto bhavatīti yuktataraṃ vacanam | ye tu vādino hṛdi śritāḥ kāmā vāsanāśca hṛdayasaṃbandhinamātmanamupasṛpyopaśliṣyanti hṛdayaviyoge 'pi cā'tmanyavatiṣṭhante puṭatailasya iva puṣpādigandha ityācakṣate | teṣāṃ kāmaḥ saṃkalpo hṛdaye haryova rūpāṇi hṛdayasya śokā ityādīnāṃ vacanānāmānarthakyameva | hṛdayakaraṇotpādyatvāditi cet | na | hṛdi śritā iti viśeṣaṇāt | na hi hṛdayasya karaṇamātratve hṛdi śritā iti vacanaṃ samañjasaṃ hṛdaye hyeva rūpāṇi pratiṣṭhitānīti ca | ātmaviśaddeśca vivakṣitatvāddhṛcchrayaṇavacanaṃ yathārthameva yuktam | dhyāyatīva lelāyatīveti ca śrureranyārthāsaṃbhavāt | kāmā ye 'sya hṛdi śritā iti viśeṣaṇādātmāśrayā api santīti cet | na | anāśritāpekṣatvāt nātrā'śrayāntaramapekṣya ye hṛdīti viśeṣaṇaṃ kiṃ tarhi ye hṛdyanāśritāḥ kāmāstānapekṣya viśeṣaṇam | ye tvaprarūñā bhaviṣyā bhūtāśca pratipakṣato nivṛttāste naiva hṛdi śritāḥ saṃbhāvyante ca te | ato yuktaṃ tānapekṣya viśeṣaṇam | ye prarūḍhā vartamānā viṣaye te sarve pramucyanta iti | tathāpi viśeṣaṇānarthakyamiti cet | na | teṣu yatanmādhikyāddheyārthatvāt | itarathāśrutamaniṣṭaṃ cakalpitaṃ syādātmāśrayatvaṃ kāmānām | na kañcana kāmaṃ kāmayata iti prāptapratiṣedhādātmāśrayatvaṃ kāmānāṃ śrutameveti cet | na | sadhīḥ svapno bhūtveti paranimittatvātkāmāśrayatvaprāpterasaṅgavacanācca | na hi kāmāśrayatve 'saṅgavacanamupapadyate | saṅgaśca kāma ityavocāma | ātmakāma iti śruterātmaviṣayo 'sya kāmo bhavatīti cet | na vyatiriktakāmābhāvārthatvāttasyāḥ | vaiśeṣikāditantranyāyopapannamātmanaḥ kāmādyāśrayatvamiti cet | na hṛdi śritā ityādiviśeṣaśrutivirodhānapekṣyāstā veśeṣikāditantropapattayaḥ | śrutivirodhe nyāyabhāsatvopagamāt | svayañjyotiṣṭvabādhanācca | kāmādīnāṃ ca svapne kevaladṛśimātraviṣayatvātsvayañjyotiṣṭvaṃ siddhaṃ sthitaṃ ca bādhyeta | ātmasamavāyitve dṛśyatvānupapatteścakṣurgataviśeṣavat | draṣṭurhi dṛśyamarthāntarabhūtamiti draṣṭuḥ svayañjyotiṣṭvaṃ siddham | tadbādhitaṃ syādyadi kāmādyāśrayatvaṃ parikalpyet | sarvaśāstrārtha vipratiṣedhācca |
parasyaikadeśakalpanāyāṃ kāmādyāśrayatve ca sarvaśāstrārthajātaṃ kupyeta |
etacca vistareṇa caturthe 'vocāma |
mahatā hi prayatnena kāmādyāśrayatvakalapnājha pratiṣeddhavyā ātmānaḥ pareṇaikatvaśāstrārthasiddhayeḥ tatkalpanāyāṃ punaḥ kriyamāṇāyāṃ śāstrārthaṃ eva bādhitaḥ syāt |
yatheccādhīnāmātmadharmatvaṃ kalpayanto vaiśeṣikā naiyāyikāścopaniṣacchāstrārthabādhanānnā'daraṇīyā ||4,3.22|| 
yad vai tan na paśyati paśyan vai tan na paśyati | na hi draṣṭur dṛṣṭer viparilopo vidyate 'vināśitvān | na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yat paśyet || 
23. 'And when (it is said that) there (in the Sushupti) he does not see, yet he is seeing, though he does not see. For sight is inseparable from the seer, because it cannot perish. But there is then no second, nothing else different from him that he could see. 
strīpuṃsayorivaikatvānna paśyatītyuktaṃ svayañjyotiriti ca | svayañjyotiriti ca | svañjyotiṣṭvaṃ nāma caitanyātmasvabhāvatā | yadi hyagnyuṣṇatvādivaccaitanyātmasvabhāva ātmā sa kathamekatve 'pi hi svabhāvaṃ jahyānna jānīyāt | atha na jahāti kathamiha suṣupte na paśyati | vipratiṣiddhametaccaitanyamātmasvabhāvo na jānāti ceti | na vipratiṣiddhamubhayamapyetadupapadyata eva | katham-yadvai suṣupte tanna paśyati paśyanvai tattatra paśyanneva na paśyati | yattatra suṣupte na paśyatīti jānīṣe tanna tathā gṛhṇīyāḥ | kasmāt | paśyanvai bhavati tatra | nanvānaṃ na paśyatīti suṣupte jānīme yato na cakṣurvā mano vā darśane karaṇaṃ vyāpṛtamasti | vyāpṛteṣu hi darśanaśravaṇādiṣu paśyatīti vyavahāro bhavati śṛṇotīti vā | na ca vyāpṛtāni karaṇāni paśyāmaḥ | tasmānna paśyatyevāyam | na hi | kiṃ tarhi paśyanneva bhavati | katham | na hi yasmāddraṣṭurdṛṣṭakarturyā dṛṣṭistasyā dṛṣṭerviparilopo vināśaḥ | sa na vidyate | yathāgnerauṣṇyaṃ hi sā | nanu vipratiṣiddhamidamabhidhīyate draṣṭuḥ sā dṛṣṭirna viparilupyata ita cāśakyaṃ vaktum | nanu na viparilupyata iti vacanādavināśinī syāt | na | vanacasya jñāpakatvāt | nahi nyāyaprāpto vināśaḥ kṛtakasya vacanaśatenāpi vārayituṃ śakyate | vacanasya jñāpakatvāt | nahi nyāyaprāpto vināśaḥ | kṛtakasya vacanaśatenāpu vārayituṃ śakyate | vacanasya yathāprāptārthajñāpakatvāt | naiṣa doṣaḥ | ādityādiprakāśakatvavaddarśanopapatteḥ | yathā'dityādayo nityaprakāśasvabhāvā eva santaḥ svābhāvikena nityenaiva prakāśena prakāśayanti | na hyaprakāśātmānaḥ santaḥ prakāśaṃ kurvantaḥ prakāśayantītyucyante | kiṃ tarhi svabhāvenaiva nityena prakāśena | tathāyamapyātmāvipariluptasvabhāvayā dṛṣṭyā nityayā draṣṭetyucyante | gauṇaṃ tarhi draṣṭutvam | naivameva mukhyatvopapatteḥ yadi hyanyathāpyātmano draṣṭutvaṃ dṛṣṭaṃ tadāsya draṣṭutvasya gauṇatvaṃ na tvātmano 'nyo darśanaprakāro 'sti tadevameva mukhyaṃ draṣṭutvamupapadyate nānyathā | yathā'dityādīnāṃ prakāśayitṛtvaṃ nityenaiva svabhāvikenākriyamāṇena prakāśakena tadeva ca prakāśayitṛtvaṃ mukhyaṃ prakāśayitṛtvāntarānupapatteḥ | tasmānna draṣṭurdṛṣṭirviparilupyata ita na vipratiṣedhagandho 'pyasti | nanvanityakriyākartṛviṣaya eva tṛcpratyayāntasya śabdasya prayogo dṛṣṭo yathā chettā bhettā ganteti tathā draṣṭetyatrāpīti cet | na | prakāśayiteti dṛṣṭatvāt | bhavatu prakāśakeṣvanyathāsaṃbhavānna tvātmanīti cet | na, dṛṣṭyaviparilopaśruteḥ | paśyāmi na paśyāmītyanubhavadarśanānneti cet | na | karaṇavyāpāraviśeṣāpekṣatvāt | uddhṛtacakṣuṣāṃ ca svapn ātmadṛṣṭeraviparulopadarśanāt | tasmādavipuluptasvabhāvaivā'tmano dṛṣṭaḥ | atasyāvipariluptayā dṛṣṭyā svayañjyotiḥsvabhāvayā paśyanneva bhavati suṣupte | kathaṃ tarhi na paśyatīti | ucyate | na tu tadasti kiṃ tat | dvitīyaṃ viṣayabhūtam | kiṃvaśiṣṭam | tato draṣciranyadanyatvena vibhaktaṃ yatpaśyedyadupalabheta yaddhi tadviśeṣadarśanakāraṇamantaḥkaraṇaṃ cakṣū rūpaṃ ca tadavidyayānyatvena pratyupasthāpitamāsīt | tadetasminkāla ekībhutam | ātmanaḥ pareṇa pariṣvaṅgāt | draṣṭurhi paricchinnasyaviśeṣadarśanāya karaṇamanyatvena vyatiṣṭhate | ayaṃ tu svena sarvātmanā saṃpiṣvaktaḥ svena pareṇa prājñenā'tmanā priyayeva puruṣaḥ | tena na pṛthaktvena vyavasthitāni karaṇāni viṣayāśca |
tadabhāvādviśeṣadarśanaṃ nāsti |
karaṇādikṛtaṃ hi tannā'tmakṛtam |
ātmakṛtamiva pratyavabhāsate |
tasmāttakṛteyaṃ bhrāntirātmano dṛṣṭiḥ parilupyataca iti ||4,3.23|| 
yad vai tan na jighrati jighran vai tan na jighrati | na hi ghrātur ghrāter viparilopo vidyate 'vināśitvāt | na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yaj jighret || 
24. 'And when (it is said that) there (in the Sushupti) he does not smell, yet he is smelling, though he does not smell. For smelling is inseparable from the smeller, because it cannot perish. But there is then no second, nothing else different from him that he could smell. 
 
yad vai tan na rasayati rasayan vai tan na rasayati | na hi rasayitū rasayater viparilopo vidyate 'vināśitvāt | na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad rasayet || 
25. 'And when (it is said that) there (in the Sushupti) he does not taste, yet he is tasting, though he does not taste. For tasting is inseparable from the taster, because it cannot perish. But there is then no second, nothing else different from him that he could taste. 
 
yad vai tan na vadati vadan vai tan na vadati | na hi vaktur vakter viparilopo vidyate 'vināśitvāt | na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad vadet || 
26. 'And when (it is said that) there (in the Sushupti) he does not speak, yet he is speaking, though he does not speak. For speaking is inseparable from the speaker, because it cannot perish. But there is then no second, nothing else different from him that he could speak. 
 
yad vai tan na śṛṇoti śṛṇvan vai tan na śṛṇoti | na hi śrotuḥ śruter viparilopo vidyate 'vināśitvāt | na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yac chṛṇuyāt || 
27. 'And when (it is said that) there (in the Sushupti) he does not hear, yet he is hearing, though he does not hear. For hearing is inseparable from the hearer, because it cannot perish. But. there is then no second, nothing else different from him that he could hear. 
 
yad vai tan na manute manvāno vai tan na manute | na hi mantur mater viparilopo vidyate 'vināśitvāt | na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yan manvīta || 
28. 'And when (it is said that) there (in the Sushupti) he does not think, yet he is thinking, though he does not think. For thinking is inseparable from the thinker, because it cannot perish. But there is then no second, nothing else different from him that he could think. 
 
yad vai tan na spṛśati spṛśan vai tan na spṛśati | na hi spraṣṭuḥ spṛṣṭer viparilopo vidyate 'vināśitvāt | na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yat spṛśet || 
29. 'And when (it is said that) there (in the Sushupti) he does not touch, yet he is touching, though he does not touch. For touching is inseparable from the toucher, because it cannot perish. But there is then no second, nothing else different from him that he could think. 
 
yad vai tan na vijānāti vijānan vai tan na vijānāti | na hi vijñātur vijñāter viparilopo vidyate 'vināśitvāt | na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad vijānīyāt || 
30. 'And when (it is said that) there (in the Sushupti) he does not know, yet he is knowing, though he does not know. For knowing is inseparable from the knower, because it cannot perish. But there is then no second, nothing else different from him that he could know. 
samānamanyat | yadvai tanna jighrati | yadvai tanna rasayate | yadvai tanna vadati | yadvai tanna śṛṇoti | yadvai tatra manute | yadvai tanna spṛśati | yadvai tanna spṛśati | yadvai tanna vijānātīti mananavijñānayordṛṣṭyādisahakāritve 'pi sati cakṣurādinirapekṣe bhūtabhaviṣyadvartamānaviṣayavyāpāro vidyata iti pṛthaggrahaṇam | kiṃ punardṛṣṭyādīnāmagnerauṣṇyaprakāśanajvalanādivaddharmabheda āhosvidabhinnasyaiva dharmasya paropādhinimittaṃ dharmānyatvamiti | atra kecidvyācakṣate | ātmavastunaḥ svata evaikatvaṃ nānātvaṃ ca yathā gorgodravyatayaikatvaṃ nānātvaṃ cānumeyam | sarvatrāvyabhicāradarśanādātmano 'pi tadvadeva dṛṣṭyādīnāṃ parasparaṃ nānātvamātmanā caikatvamiti | nānyaparatvāt | na hi dṛṣṭyādidharmabhedapradarśaparamidaṃ vākyaṃ yadvai tadityādi | kiṃ tarhi | yadi caitanyātmajyotiḥ kathaṃ na jānāti suṣupte nūnamato na caitanyātmajyotirityevamāśaṅkāprāptau tannirākaraṇayaitadārabdhaṃ yadvai tadityādi | yadasya jāgratsvapnayoścakṣurādyanekopādhidvāraṃ caitanyātmajyotiḥ svābhāvyamupalakṣitaṃ dṛṣṭyādyabhidheyavyavahārāpannaṃ suṣuptaṃ upādhibhedavyāpāranivṛttāvanudbhāsyamānatvādanupalakṣyamāṇasvabhāvamapyupādhibhedena bhinnamiva yathāprāptānuvādenaiva vidyamāntavamucyate | tatra dṛṣṭyādidharmabhedakalpanāvivakṣitārthānabhijñatayā | saindhavaghanavatprajñānaikarasaghanaśrutivirodhācca | "vijñānamanandam" "satyaṃ jñānam" "prajñānaṃ brahma"ityādiśrutibhyaśca | śabdapravṛteśca | laukiko ca śabdapravṛttaścakṣuṣā rūpaṃ vijānāti śrotreṇa śabdaṃ vijānāti rasanenānnasya rasaṃ vijānātīti ca sarvatraiva ca dṛṣṭyādiśabdābhidheyānāṃ vijñānaśabdavācyatāmeva darśayati | śabdapravṛttiśca pramāṇam | dṛṣṭāntopapatteśca | yathā hi loke svacchasvābhāvyayuktaḥ sphacikastannimittameva kevalaṃ haritanīlalohitādyupādhibhedasoyāgāttadākāratvaṃ śakyante | tathā cakṣurādyupādhibhedasaṃyogatprajñānaghanasvabhāvasyaivā'tmajyotiṣo dṛṣṭyādiśaktibheda upalakṣyate | prajñānaghanasya svacchasvābhāvyātsphaṭikasvacchasvābhāvyavatsvayañjyotiṣṭvācca | yathā śaktibheda upalakṣyate | yathā cā'dityajyotiravabhāsyabhedaiḥ saṃyujyamānaṃ haritanīlapītalohitādibhedairavibhāgyaṃ tadākārābhāvaṃ bhavati | tathā ca kṛtsnañjagadavabhāsayaccakṣurādīni ca tadākāraṃ bhavati | tathā coktamātmanaivāyaṃ jyotiṣā'sta ityādi | na ca nivayaveṣvanekātmatā śakyate kalpayitum | dṛṣṭāntābhāvāt | yadapyākāśasya sarvagatatvādidharmabhedaḥ parikalpyate paramāṇvādīnāṃ ca gandharasādyanekaguṇatvaṃ tadapi nirīpyamāṇaṃ paropādhinimittameva bhavati | ākāśasyatāvatsarvagatvaṃ nāma na svato dharmo 'sti | sarvopādhisaṃśrayāddhi sarvatra svena rūpeṇa sattvamapekṣya sarvagatvavyavahāro na tvākāśaḥ kvacidgato vāgato vā svataḥ | gamanaṃ hi nāma deśāntarasthasya deśāntareṇa saṃyogakāraṇam | sā ca kriyā naivāviśeṣe saṃbhavati | eva dharmabhedā naiva santyākāśe | tathā paramāṇvādāvapi | paramāṇurnāma pṛthivyā gandhaghanāyāḥ paramasūkṣmo 'vayavo gandhātmaka eva na tasya purgandhavattva nāma śakyate kalpayitum |
atha tasyaiva rasādimatvaṃ syāditi cenna |
tatrāpyabādisaṃsasarganimittatvāt tasmānna niravayavasyānekadharmavattve dṛṣṭānto |
sti |
etena dṛgādiśaktibhedānāṃ pṛthakcakṣurūpādibhedena pariṇāmabhedakalpanā paramātmani prayuktā ||4,3.24-30 || 
yatra vā anyad iva syāt tatrānyo 'nyat paśyed anyo 'nyaj jighred anyo 'nyad rasayed anyo 'nyad vaded anyo 'nyac chṛṇuyād anyo 'nyan manvītānyo 'nyat spṛśed anyo 'nyad vijānīyāt || 
31. 'When (in waking and dreaming) there is, as it were, another, then can one see the other, then can one smell the other, then can one speak to the other, then can one hear the other, then can one think the other, then can one touch the other, then can one know the other. 
jāgratsvapnayoriva yadvijānīyāttaddvitīyaṃ pravibhaktamanyatvena nāstītyuktamataḥ suṣupte na vijānāti viśeṣamṣa nanu yadyasyāyameva svabhāvaḥ kiṃnimittamasya viśeṣavijñānaṃ svabhāvaparityāgena | atha viśeṣavijñānamevāsya svabhāvaḥ kasmādeṣa viśeṣaṃ na vijānātīti |
ucyate śṛṇu |
yatra yasmiḍhjāgarite svapne vā anyadivā'tmano vastvantaramivāvidyayā pratyupasthāpitaṃ bhavati tatra tasmādavidyāpratyupasthāpitādanyo 'nyamivā'tmānaṃ manyamāno 'satyātmanaḥ pravibhakte vastvantare 'sati cātmani tataḥ pravibhakte 'nyo 'nyatpaśyedupalabheta |
tacca darśitaṃ svapne pratyakṣato ghnantīva jinantīveti |
tathānyo 'nyajjighredrasayedvadecchṛṇuyānmanvāti spṛśedvijānīyāditi ||4,3.31|| 
salila eko draṣṭādvaito bhavati | eṣa brahmalokaḥ samrāṭ | iti hainam anuśaśāsa yājñavalkyaḥ | eṣāsya paramā gatiḥ | eṣāsya paramā saṃpat | eṣo 'sya paramo lokaḥ | eṣo 'sya parama ānandaḥ | etasyaivānandasyānyāni bhūtāni mātrām upajīvanti || 
32. 'An ocean is that one seer, without any duality; this is the Brahma-world, O King.' Thus did Yâgñavalkya teach him. This is his highest goal, this is his highest Success, this is his highest world, this is his highest bliss. All other creatures live on a small portion of that bliss. 
yatra punaḥ sāvidyā suṣupte vastvantarapratyupasthāpikā śāntā tenānyatvenāvidyāpravibhaktasya vastuno 'bhāvātkena kaṃ paśyejjighredvijānīyādvā | ataḥ svenaiva hi prājñena''tmanā svayañjyotiḥsvabhāvena saṃpariṣvaktaḥsamastaḥ saṃprasanna āptakāma ātmakāmaḥ salilavastvacchībhūtaḥ salila iva eko dvitīyasyābhāvāt | avidyāyā hi dvitīyasyābhāvāt | etadamṛtamabhayameṣa bhmaloko brahmaiva loko brahmalokaḥ para evāyamasminkāle vyāvṛttakāryakaraṇopādhibhedaḥ svātmajyotiṣi śāntasarvasaṃbandho vartate | he samrāḍiti haivaṃ hainaṃ janakamanuśaśāsānuṣṭavānyājñavalkya iti śrutivacanametat | kathaṃ vānuśaśāsa | eṣāsya vijñānamayasya paramā gatiḥ | yāstvanyā dehagrahalakṣaṇā brahmādistambaparyantā avidyākalpitāstā gatayo 'to 'paramā avidyāviṣayatvāt | iyaṃ tu devatvādigatīnāṃ karmavidyāsādhyānāṃ paramottamā yaḥ samastātmabhāvo yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānātītyeṣaiva ca paramā saṃpatsarvāsāṃ saṃpadāṃ vibhūtīnāmiyaṃ paramā svābhāvikatvādasyāḥ kṛtakā hyanyāḥ saṃpadaḥ | tathaiṣo 'sya paramo lokaḥ | ye 'nye karmaphalāśrayā lokāste 'smādaparamāḥ | ayaṃ tu na kenacana karmaṇā mīyate svābhāvikatvādeṣo.sya paramo lokaḥ | tathaiṣo 'syaparama ānandaḥ | yānyanyāni viṣayendriyasaṃbandhajanitānyānandajātāni tānyapekṣyaiṣo 'sya parama ānando nityatvāt | "yo vai bhūmā tatsukham" iti śrutyantarāt | yatrānyatpaśyanyadvijānāti tānyapekṣyaiṣo 'sya parama ānandonityatvāt | "yo vai bhūmā tatsukham"iti śrutyantarāt |
yatrānyatpaśyadvijānāti tadalpaṃ martyamamukhyaṃ kṣukhamidaṃ tu tadviparītam |
eta eṣo 'sya parama ānandaḥ |
etasyaivai''nandasya mātrāṃ kalāmavidyāpratyupasthāpitāṃ viṣayendriyasaṃbandhakālavibhāvyāmanyāni bhūtānyupajīvanti |
kāni tāni tata evā'nandādavidyathāpravibhajyamānasvarūpāṇyanyatvena tāni brahmaṇaḥ parikalpyamānānyanyāni santyupajīvanti bhūtāni viṣayendriyasaṃparkadvāreṇa vibhāvyamānām ||4,3.32|| 
sa yo manūṣyāṇāṃ rāddhaḥ samṛddho bhavaty anyeṣām adhipatiḥ sarvair mānuṣyakair bhogaiḥ sampannatamaḥ sa manuṣyāṇāṃ parama ānandaḥ | atha ye śataṃ manuṣyāṇām ānandāḥ sa ekaḥ pitṝṇāṃ jitalokānām ānandaḥ | atha ye śataṃ pitṝṇāṃ jitalokānām ānandāḥ sa eko gandharvaloka ānandaḥ | atha ye śataṃ gandharvaloka ānandāḥ sa ekaḥ karmadevānām ānando ye karmaṇā devatvam abhisampadyante | atha ye śataṃ karmadevānām ānandāḥ sa eka ājānadevānām ānandaḥ | yaś ca śrotriyo 'vṛjino 'kāmahataḥ | atha ye śatam ājānadevānām ānandāḥ sa ekaḥ prajāpatiloka ānandaḥ | yaś ca śrotriyo 'vṛjino 'kāmahataḥ | atha ye śataṃ prajāpatiloka ānandāḥ sa eko brahmaloka ānandaḥ | yaś ca śrotriyo 'vṛjino 'kāmahataḥ | athaiṣa eva parama ānandaḥ | eṣa brahmalokaḥ samrāṭ | iti hovāca yājñavalkyaḥ | so 'haṃ bhagavate sahasraṃ dadāmi | ata ūrdhvaṃ vimokṣāyaiva brūhīti | atra ha yājñavalkyo bibhayāṃ cakāra -- medhāvī rājā sarvebhyo māntebhya udarautsīd iti || 
33. 'If a man is healthy, wealthy, and lord of others, surrounded by all human enjoyments, that is the highest blessing of men. Now a hundred of these human blessings make one blessing of the fathers who have conquered the world (of the fathers). A hundred blessings of the fathers who have conquered this world make one blessing in the Gandharva world. A hundred blessings in the Gandharva world make one blessing of the Devas by merit (work, sacrifice), who obtain their godhead by merit. A hundred blessings of the Devas by merit make one blessing of the Devas by birth, also (of) a Srotriya who is without sin, and not overcome by desire. A hundred blessings of the Devas by birth make one blessing in the world of Pragâpati, also (of) a Srotriya who is without sin, and not overcome. by desire. A hundred blessings in the world of Pragâpati make one blessing in the world of Brahman, also (of) a Srotriya who is without sin, and not overcome by desire. And this is the highest blessing. 'This is the Brahma-world, O king,' thus spake Yâgñavalkya. Ganaka Vaideha said: 'I give you, Sir, a thousand. Speak on for the sake of (my) emancipation.' Then Yâgñavalkya was afraid lest the King, having become full of understanding, should drive him from all his positions. 
yasya paramāndasya mātrā avayavā brahmādibhirmanuṣyaparyantairbhūtairupajīvyante tadānandamātrādvāreṇa mātriṇaṃ paramānandamadhijigamiyiṣannāha saindhavalavaṇaśakalairiva lavaṇaśailam | sa yaḥ kasminmanuṣyāṇāṃ madhye rāddhaḥ saṃsiddho 'vikalaḥ samagrāvayava ityarthaḥ | samṛddha upabhogopakaraṇasaṃpanno bhavati | kiñcānyeṣāṃ samānajātīyānāmadhipatiḥ svatantra patirna māṇḍalikaḥ sarvaiḥ samastairmānuṣyakairiti divyabhogopakaraṇanivṛtyarthaṃ manuṣyāṇāmeva yāni bhogopakaraṇāni taiḥ saṃpannānāmapyatiṣayena saṃpannaḥ saṃpannatamaḥ sa manuṣyāṇāṃ parama ānandaḥ | tatrā'nandānditorabhedanirdeśānnārthāntarabhūtatvamityetat | paramānandarasyaiveyaṃ viṣayāviṣayyākareṇa mātrā prasṛteti hayuktaṃ yatra vā anyadiva syādityādivākyena | tasmādyukto 'yaṃ parama ānanda ityabhedanirdeśaḥ | yudhiṣṭhirāditulyo rājātrodāharaṇam | dṛṣṭaṃ manuṣyānandaramādiṃ kṛtvā śataguṇottarakrameṇonnīya paramānandaṃ yatra bhedo nivartate tamadhigamayati | atrāyamānandaḥ śataguṇottarottarakrameṇa vardhamāno yatra vṛddhikāṣṭāmanubhavati | yatra gaṇitabhedo nivartate 'nyadarśanaśravaṇamananābhāvāttaṃ paramānandaṃ vivakṣannāha | atha ye manuṣyāṇāmevaṃprakārāḥ śatamānandabhedāḥ sa ekaḥ pitṝṇām | teṣāṃ viśeṣaṇaṃ jitalokānāmiti | śrāddhādikarmabhiḥpitṝṃstoṣayitvā tena karmaṇā jito loko yeṣāṃ te jitalokāḥ pitarasteṣāṃ pitṛṇāṃ jitalokānāṃ manuṣyānandaśataguṇīkṛtaparimāṇa eka ānando bhavati | so 'pi śataguṇīkṛto gandharvaloka eka ānando bhavati | sa ca śataguṇīkṛtaḥ karmadevānāmeka ānandaḥ | agnihotrādiśrautakarmaṇā ye devatvaṃ prāpnuvanti te karmadevaiḥ | tathaivai''jānadevānāmeka ānandaḥ | ājānata evotpattita eva ye devāsta ājānadevāḥ | yaśca śrotriyo 'dhītavedo 'vaḍajino vṛjinaṃ pāpaṃ tadrahito yathoktakārityarthaḥ | akāmahato vītatṛṣṇa ājānadevo 'bhyor'vāgyāvanto viṣayāsteṣu | tasya caivaṃbhūtasyā'jānadevaiḥ samāna ānanda ityetadanvākṛṣyate ca śabdāttacchataguṇīkṛtaparimāṇaḥ prajāpatiloka eka ānando virāṭśarīre | tathā tadvijñānavāñśrotriyo 'dhītavedaścāvṛjina ityādi pūrvavat | tacchataguṇīkṛtaparimāṇa eka ānando brahmaloke hiraṇyagarbhātmani | yaścetyādi pūrvavadeva | ataḥ paraṃ gaṇitanivṛttaḥ | eṣa parama ānanda prayuktaḥ | yasya ca paramānandajasya brahmalokādyānandā mātrā udadheriva vipruṣaḥ | evaṃ śataguṇottarottaravṛddhyupetā ānandā yatraikatā yānti yaśca śrotriyapratyakṣo 'thaiṣa eva saṃprasādalakṣaṇaḥ parama ānandastatra hi nānyatpaśyati nānyacchṛṇoti | atho bhūmā bhūmatvādamṛtaḥ | itare tadviparītāḥ | atra ca śrotrayitvādvṛjinatve tulye | akāmahatatvakṛto viśeṣa ānandaśataguṇavṛddhihetuḥ | atraitāni sādhanāni śrotriyatvāvṛjinatvākāmahatatvāni tasya tasyā'nandasya prāptāvarthādibhihitānu yathā karmāṇgnihotrādīni devānāṃ devatvaprāptau | tatra ca śrotriyatvāvṛjinatvalakṣaṇe karmaṇī adharabhūmiṣvapi samāne iti nottarānandaprāptisādhane abhyupeyete |
akāmahatatvaṃ tu vairāgyatāratamyopapatteruttarottarabhūmyānandaprāptisādhanamityavagamyate |
sa eṣa parama ānando vitṛṣṇaśrotriyapratyakṣo 'dhigataḥ |
tathā ca vedavyāsaḥ-"yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham |
tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām" ||
iti | eṣa brahmaloko he samrāḍiti hovāca yājñavalkyaḥ so 'hamevanuśiṣṭo bhagavate tubhyaṃ sahasraṃ dadāmi gavām | ata ūdhvaṃ vimokṣāyaiva brūhīti vyākhyātametat |
atra ha vimokṣāyetyasminvākye yājñavalkyo bibhayāñcakāra bhītavān |
yājñavalkyasya bhayakāraṇamāha śrutiḥ |
na yājñavalkyo vaktṛtvasāmarthyābhāvādbhītavānajñānādvā kiṃ tarhi medhāvī rājā sarvebhyo mā māmantebhyaḥ praśnanirṇayavasānebhya udarautsīdāvṛṇodavarodhaṃ kṛtavānityarthaḥ |
yadyānmayā nirṇītaṃ praśnarūpaṃ vimokṣārthaṃ tattadekadeśatvenaiva kāmapraśnasya gṛhītvā punaḥ punarmāṃ paryanuyuṅktta eva medhāvitvādityetadbhayakāraṇaṃ sarvaṃ madīyaṃ vijñānaṃ kāmapraśnavyājenopāditsatīti ||4,3.33|| 
sa vā eṣa etasmin svapnānte ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati buddhāntāyaiva || 
34. And Yâgñavalkya said: 'That (person), having enjoyed himself in that state of sleeping (dream), having moved about and seen both good and bad, hastens back again as he came, to the place from which he started, to the state of waking. 
atra vijñānamayaḥ svayañjyotirātmā svapne pradarśitaḥ | svapnāntabudvāntasaṃcāreṇa kāryakaraṇavyatirittkatā | kāmakarmapravivekaścāsaṅgatayā mahāmatsyadṛṣṭāntena pradarśitaḥ | punaścāvidyākāryaṃ svapna eva dhnantovetyādinā pradarśitam | arthādavidyāyāḥ satattvaṃnirdhīritamatadvarmādhyāropaṇarūpatvamanātmadharmatvaṃ ca | tathā vidyāyāśca kāryaṃ pradarśitaṃ sarvatmabhāvaḥ svapna eva pratyakṣataḥ sarvo 'smīti manyate so 'sya paramo loka iti | tatra ca sarvātmabhāvaḥ svabhāvo 'syaivamavidyākāmakarmādisarvasaṃsāradharmasaṃbandhātītaṃ rūpamasya sākṣātsuṣupte gṛhyata ityenadvijñāpitaṃ svayañjyotirātmaiṣa parama ānandaḥ | eṣa vidyāyā viṣayaḥ | sa eṣa paramaḥ saṃprasādaḥ sukhasya ca parā kāṣṭhetyetadevamantena granthena vyākhyātam | taccaitsarvaṃ vimokṣapadārthasarvaṃ vimokṣapadārthasya dṛṣṭāntabhūtaṃ bandhanasya ca | te caite mokṣabandhane sahetuke saprapañce nirdiṣṭe vidyāvidyākārye tatsarvaṃ dṛṣṭāntabhūtameveti taddārṣṭāntikasthānīye mokṣahandhane sahetuke kāmapraśnārthabhūte tvayā vattkavye iti punaḥ parthanuyuṅttke janako 'ta ūrdhvaṃ vimokṣāyaiva brūhīti | tatra mahāmatsyavatsvabuddhāntāvasaṅgaḥ saṃcaratyeka ātmā svayañjyotirityuktam | yathā cāsau kāryakaraṇānu mṛtyurūpāṇi parityajannupādadānaśca mahāmatsyavatsvapnabuddhāntāvanusaṃcarati tathā jāyamāno mriyamāṇaśca taireva mṛtyurūpaiḥ saṃyujyate viyujyate ca | ubhau lokānusaṃcaratīti saṃcaraṇaṃ svapnabuddhantānusaṃcārasya dārṣṭāntikatvena sūcitam |
tadiha vistareṇa sanimittaṃ saṃcaraṇaṃ varṇayitavyamiti tadartho 'yamārambhaḥ tatra ca buddhāntātsvapnāntamayamātmānupraveśitaḥ |
tasmātsaṃprāsādasthānaṃ mokṣadṛṣṭanāntabhūtam |
tataḥ pracyāvya buddhānte saṃsāravyavahāraḥ pradariśyitavya iti tenāsya saṃbandhaḥ |
sa vai buddhāntātspnāntakrameṇa saṃprasanna eṣa etasminsaṃprasāde sthitvā tataḥ punarīṣatpracyutaḥ svapnānte ratvā caritvetyādi pūrvavadbundāyaivā'dravati ||4,3.34|| 
tad yathānaḥ susamāhitam utsarjaṃ yāyād evam evāyaṃ śārīra ātmā prājñenātmanānvārūḍha utsarjaṃ yāti | yatraitad ūrdhvocchvāsī bhavati || 
35. 'Now as a heavy-laden carriage moves along groaning, thus does this corporeal Self, mounted by the intelligent Self, move along groaning, when a man is thus going to expire. 
ita ārabhyāsya saṃsāro varṇyate | yathāyamātmā svapnāntādbuddhāntamāgata evamayamasmāddehaddehāntaraṃ pratipatsyata ityāhātra dṛṣṭāntam | tattatra yathā loke 'naḥ śakaṭaṃ susamāhitaṃ suṣṭhu bhṛśaṃ vā samāhitaṃ bhāṇḍopaskaraṇenolūkhalamusalaśūrpapiṭharādinānnādyena ca saṃpannaṃ saṃbhāreṇā'kranāntamityarthaḥ | tathā bhārākrāntaṃ sadutsarjacchabdaṃ kurvadyathā yayādgacchecchākaṭikenādhiṣṭhitaṃ sat | evameva yathokto dṛṣṭānto 'yaṃ śarīraḥ śārīre bhavaḥ | ko 'sau | ātmā liṅgopādhiḥ | yaḥ svapnabuddhāntāvivi janmamaraṇābhyāṃ pāpmasaṃsargaviyogalakṣaṇābhyāmihalokaparalokāvanusaṃcarati | yasyotkramaṇamanu prāṇādyutkramaṇaṃ sa prājñena pareṇā'tmanā svayañjyotiḥsvabhāvenānvārūṭho 'dhiṣṭhito 'vabhāsyamānaḥ | tathā coktamāttamanaivāyaṃ jyotiṣā'ste palyayata iti | utsarjanyāti | tatra caitanyātmajyotiṣā bhāsye liṅge prāṇapradhāne gacchati tadupādhirapyātmā gacchatīva | tathā śrutyantaram-"kasminnvaham"ityādi"dhyāyatīva"iti ca | ata evoktaṃ prājñenā'tmanānvārūṭha iti | anyathā prājñenaikībhūtaḥ śakaṭavatkathamutsarjanyāti | tena liṅgopādhirātmotsarjanmarmasu nikṛtyamāneṣu duḥkhavedanayār''taḥ śabdaṃ kurvanyāti gacchati tatkasminkāla iti | ucyate-yatraitadbhavati |
etaditi kriyāviśeṣaṇam |
ūrdhvocchvāsī yatrordhvocchāsitatvamasya bhavatītyarthaḥ |
dṛśyamānasyāpyanuvadanaṃ vairāgyagahetoḥ īdṛśaḥ kaṣṭaḥ khalvayaṃ saṃsāraḥ yenotkrāntikāle marmasūtkṛtyamāneṣu smṛtilopo duḥkhavedanārtasya puruṣārthasādhanapratipattau cāsāmarthyaṃ paravaśīkṛtacittasya |
tasmādyāvadiyamavasthā nā'gamiṣyati tāvadeva puruṣārthasādhanakarvyatāyāmapramatto bhavedityāha kāruṇyācchrutiḥ ||4,3.35|| 
sa yatrāyam aṇimānaṃ nyeti jarayā vopatapatā vāṇimānaṃ nigacchati | tad yathāmraṃ vodumbaraṃ vā pippalaṃ vā bandhanāt pramucyate | evam evāyaṃ puruṣa ebhyo 'ṅgebhyaḥ saṃpramucya punaḥ pratinyāyaṃ pratiyony ādravati prāṇāyaiva || 
36. 'And when (the body) grows weak through old age, or becomes weak through illness, at that time that person, after separating himself from his members, as an Amra (mango), or Udumbara (fig), or Pippala-fruit is separated from the stalk, hastens back again as be came, to the place from which he started, to (new) life. 
tadasyordhvocchvāsitvaṃ kasminkāle kiṃnimittaṃ kathaṃ kimarthaṃ vā syādityetaducyate-so 'yaṃ prākṛtaḥ śiraḥ pāṇyādimānpiṇḍo yatra yasminkāle 'yamaṇimānamaṇorbhāvamaṇutvaṃ kārśyamityarthaḥ | nyeti nigacchati | kiṃnimittaṃ jarayā vā svayameva kālapakvaphalavajjīrṇaḥ kārśyaṃ gacchati | upatapatītyupatapañjvarādirogastenopatapatā vā | upatapyamāno hirogeṇa viṣamāgnitayānnaṃ bhuktaṃ na jarayati tato 'nnarasenānupacīyamānaḥ piṇḍaḥ kārśyamāpapadyate taducyata upatapatā veti | aṇimānaṃ nigacchati | yadātyantakārśyaṃ pratipanno jarādinimittaistadordhvocchavāsī bhavati | yadordhvocchvāsī tadā bhṛśāhitasaṃbhāraśakaṭavadutsarjanyāti | jaribhābhavo rogādipīḍanaṃ kārśyāpattiśca śarīravato 'vaśyaṃbhāvina ete 'narthā iti vairāgyāyedamucyate | yadāsāvutsarjanyāti tadā kathaṃ śarīraṃ vimuñcatīti dṛṣṭānta ucyate-tattatra yatāmraṃ vā phalamudumbaraṃ vā pippalaṃ vāphalam | viṣamānekadṛṣṭāntopādānaṃ maraṇasyāniyatanimittatvakhyāpanārtham | aniyatāni hi maraṇasya nimittānyasaṃkhyātāni ca | etadapi vairāgyārthameva | yasmādayamanekamaraṇanimittavāṃstasmātsarvadā mṛtyorāsye vartata iti | bandhanādbadhyate yena vṛntena saha sa bandhanakāraṇo raso yasminvā badhyata iti vṛntamevocyate bandhana tasmādrasādvṛntādvā bandhanātpramucyate vātādyanekanimitamevamevāyaṃ puruṣo liṅgātmā liṅgopādhirebhyo 'ṅgebhyaścakṣurādidehāvayavebhyaḥ saṃpramucya samyaṅnirlepena pramucya | na suṣuptagamanakāla iva prāṇena rakṣan | kiṃ tarhi saha vāyunopasaṃhṛtya | punaḥ pratinyāyaṃ punaḥśabandātpūrvamapyayaṃ dedāddehāntaramasakṛdgatavānyathā svapnabuddhāntau punaḥ purgacchati tathā punaḥ pratinyāyaṃ pratigamanaṃ yathāgatamityarthaḥ | pratiyoni yoniṃ yoni prati karmaśrutādivaśādādravati | kimartham | prāṇāyaiva prāṇavyūhāyaivetyarthaḥ |
saprāṇa eva hi gacchati tataḥ prāṇayaiveti viśeṣaṇamanarthakam |
prāṇavyūhāya hi gamanaṃ dehāddehāntaraṃ prati |
tena hyasya karmaphalopabhogārthasiddhirna prāṇasattāmātreṇa |
tasmāttādarthāyarthaṃ yuktaṃ viśeṣaṇaṃ prāṇavyūhāyeti ||4,3.36|| 
tad yathā rājānam āyantam ugrāḥ pratyenasaḥ sūtagrāmaṇyo 'nnaiḥ pānair avasathaiḥ pratikalpante 'yam āyāty ayam āgacchatīti | evaṃ haivaṃvidaṃ sarvāṇi bhūtāni pratikalpanta idaṃ brahmāyātīdam āgacchatīti || 
37. 'And as policemen, magistrates, equerries, and governors wait for a king who is coming back, with food and drink, saying, "He comes back, he approaches," thus do all the elements wait on him who knows this, saying, "That Brahman comes, that Brahman approaches." 
tatrāsyedaṃ śarīraṃ parityajya gacchato nānyasya dehāntarasyopādāne sāmarthyamasti | dehendriyaviyogāt | na cānye 'sya bhṛtyasthānīyā gṛhamiva rājñe śarīrāntaraṃ kṛtvā pratīkṣamāṇā vidyante | athaivaṃ sati kathamasya śarīrāntaropādānamiti | ucyate-sarvaṃ hyasya jagatsvakarmaphalopabhogasādhanatvāyopāttaṃ svakarmaphalopabhogāya cāyaṃ pravṛtto dehāddehāntaraṃ pratipitsustasmātsarvameva jagatsvakarmaṇā prayuktaṃ tatkarmaphalopabhogāyogyaṃ sādhanaṃ kṛtvā pratīkṣata eva | "kṛtaṃ lokaṃ puruṣo 'bhijāyate"iti śruteḥ | yathā svapnājjāgaritaṃ pratipitsoḥ | tatkathamiti lokaprasiddho dṛṣṭānta ucyate-tattatra yathā rājānaṃ rājyābhiṣiktamāyāntaṃ svarāṣṭra ugrā jātiviśeṣāḥ krūrakarmaṇo vā pratyenasaḥ prati pratenasi pāpakarmaṇi niyuktāḥ pratyenasastaskarādidaṇḍanādau niyuktāḥ sūtāśca grāmaṇyo grāmanetāraste pūrvameva rājña āgamanaṃ buddhvānnairbhojyabhakṣyādiprakāraiḥ pānairmadirādibhirāvasathaiśca prāsādādibhiḥ pratikalpante niṣpannaireva pritīkṣante 'yaṃ rājā'yātyayamāgacchatītyevaṃ vadantaḥ |
yathāyaṃ dṛṣṭānta evaṃ haivaṃvidaṃ karmaphalasya veditāraṃ saṃsāriṇamityarthaḥ |
karmaphalaṃ hi prastutaṃ tadevaṃśabdena parāmṛśyate |
sarvāṇi bhūtāni śarīrakartṝṇi karaṇānugrahītṝṇi cā'dityādīni tatkarmaprayuktāni kṛtaireva karmaphalobabhogasādhanaiḥ pratīkṣante |
idaṃ brahma bhoktṛkartṛ cāsmākamāyāti tathedamāgacchatītyevameva ca kṛtvā pratīkṣanta ityarthaḥ ||4,3.37|| 
tad yathā rājānaṃ prayiyāsantam ugrāḥ pratyenasaḥ sūtagrāmaṇyo 'bhisamāyanti | evam evemam ātmānam antakāle sarve prāṇā abhisamāyanti | yatraitad ūrdhvocchvāsī bhavati || 
38. 'And as policemen, magistrates, equerries, and governors gather round a king who is departing, thus do all the senses (prânas) gather round the Self at the time of death, when a man is thus going to expire.' 
tameva jigamiṣuṃ ke saha gacchante |
ye vā gacchanti te kiṃ tatkriyāpraṇunnā āhosvittatkarmavaśātsvayameva gacchanti paralokaśarīrakartṝṇi ca bhūtānīti |
atrocyate dṛṣṭāntaḥ - tatadyathā rājānaṃ prayiyāsantaṃ prakarṣeṇa yātumicchantamugrāḥ pratyenasaḥ sūtagrāmaṇyastaṃ yathābhisamāyantyābhumikhyena samāyantyekībhāvena tamabhimukhā āyantyanājñaptā eva rājñā kevalaṃ tajjigamiṣābhijñāḥ, evamevemamātmānaṃ bhoktāramantakāle maraṇakāle sarve prāṇā vāgādayo 'bhisamāyanti |
yatrātadūrdhvocchvāsī bhavatīti vyākhyātam ||4,3.38||
iti bṛhadāraṇyakopaniṣadbhāṣye caturthādhyāyasya tṛtīyaṃ brāhmaṇam || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login