You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > fulltext
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
manomayo 'yaṃ puruṣo bhāḥsatyaḥ | tasminn antar hṛdaye yathā vrīhir vā yavo vā | sa eṣa sarvasyeśānaḥ sarvasyādhipatiḥ sarvam idaṃ praśāsti yad idaṃ kiñca || 
SIXTH BRÂHMANA
1. That person, under the form of mind (manas), being light indeed, is within the heart, small like a grain of rice or barley. He is the ruler of all, the lord of all--he rules all this, whatsoever exists. 
upādhīnāmanekatvādanekaviśeṣaṇatvācca tasyaiva prakṛtasya brahmaṇo manaupādhiviśiṣṭasyopāsanaṃ vidhitsannāhamanomayo manaḥprāyo manasyupalabhyamānatvāt | manasā copalabhata iti manomayo 'yaṃ puruṣo bhāḥ satyo bhā eva satyaṃ sadbhāvaḥ svarūpaṃ yasya so 'yaṃ bhāḥ satyo bhāsvara ityetat | manasaḥ sarvārthāvabhāsamatvānmanomayatvāccāsya bhāsvaratvāt | tasminnantarhṛdaye hṛdayasyāntastasminnityetat | yathā vrīhirvā yavo vā pariṇamata evaṃ parimāṇastasminnantarhṛdaye yogibhirdṛśyata ityarthaḥ | sa eṣa sarvasyeśānaḥ sarvasya svabhedajātasyeśānaḥ svāmī |
svāmitve 'pi sati kaścidamātyāditantro 'yaṃ tu na tathā kiṃ tarhyadhipatiradhiṣṭhāya pālayitā |
sarvamidaṃ praśāsti yadidaṃ kiñca yatkiñccitsarvaṃ jagattatsarvaṃ praśāsti |
eṃ manomayasyopāsanāttathārūpāpattireva phalam |
taṃ tathā yathepāsate tadeva bhavatīti brāhmaṇam || 1 ||
iti śrīmadbṛhadāraṇyakopaniṣadbhāṣye pañcamādhyāyasya ṣaṣṭhaṃ brāhmaṇam || 6 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login