You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > fulltext
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
āpa evedam agra āsuḥ | tā āpaḥ satyam asṛjanta | satyaṃ brahma | brahma prajāpatim | prajāpatir devān | te devāḥ satyam evopāsate | tad etat tryakṣaraṃ sa-ti-yam iti sa ity ekam akṣaram | tīty ekam akṣaram | yam ity ekam akṣaram | prathamottame akṣare satyam madhyato 'nṛtam | tad etad anṛtam ubhayataḥ satyena parigṛhītam | satyabhūyam eva bhavati | naivaṃvidvāṃsam anṛtaṃ hinasti || 
FIFTH BRÂHMANA
1. In the beginning this (world) was water. Water produced the true, and the true is 'Brahman. Brahman produced Pragâpati, Pragâpati the Devas (gods). The Devas adore the true (satyam) alone. This satyam consists of three syllables. One syllable is sa, another t(i), the third yam. The first and last syllables are true, in the middle there is the untrue. This untrue is on both sides enclosed by the true, and thus the true preponderates. The untrue does not hurt him who knows this. 
satyasya brahmaṇaḥ stutyarthamidamāha | mahadyakṣaṃ prathamajamityuktaṃ tatkathaṃ prathamajatvamiti | ucyate-āpa evedamagra āsuḥ | āpa iti karmasamavāyinyo 'gnihotrādyāhutayaḥ | agnihotrādyāhiterdravātmakatvādaptvam | tāścā'po 'gni hotrādikarmāpavargottarakālaṃ kenaciddṛṣṭena sūkṣmeṇā'tmanā karmasamavāyitvamaparityajantya itarabhūtasahitā eva na kevalāḥ | karmasamavāyitvāttu prādhānyamapāmiti | sarvāṇyeva bhūtāni prāgutpatteravyākṛtāvasthāni kartṛsahitāni nirdiśyanta āpa iti | tā āpo bījabhūtā jagato 'vyākṛtātmanāvasthitāstā evedaṃ sarvaṃ nāmarūpavikṛtaṃ jagadagra āsurnānyatkiñcidvikārajātamāsīt | tāḥ punarāpaḥ satyamasṛjanta | tasmātsatyaṃ brahma prathamajam | tadetaddhiraṇyagarbhasya sūtrātmano janma yadavyākṛtasya jagato vyākaraṇam | tatsatyaṃ brahma kutaḥ | mahattvāt | kathaṃ mahattvamityāha | yasmātsarvasya sraṣṭṭa | katham | yatsatyaṃ brahma tat prajāpatiṃ prajānāṃ patiṃ virājaṃ sūryādikaraṇamasṛjatetyanuṣaṅgaḥ | prajāpatirdevānsa virāṭprajāpatirdeva nasṛjata | yasmātsarvamevaṃ krameṇa satyādbrahmaṇo jātaṃ tasmānmahatsatyaṃ brahma | kathaṃ punaryakṣamiti | ucyate-ta evaṃ sṛṣṭā devāḥ pitaramapi virājamatītya tadeva satyaṃ brahmopāmate | ata etatprathamajaṃ mahadyakṣam | tasmātsarvātmanopāsyaṃ tattasyāpi satyasya brahmaṇo nāma satyamiti tadetattryakṣaram | kāni tānyakṣarāṇītyāha-sa ityekamakṣaram | tītyekamakṣaram | tītīkārānubandho nirdeśārthaḥ | yamityekamakṣaram | tatra teṣāṃ prathamottame akṣare sakārayakārau satyam | mṛtyurūpābhāvāt | madhyato madhye 'nṛtam |
anṛtaṃ hi mṛtyuḥ |
mṛtyvanṛtayostakārasāmānyāt |
tadetadanṛtaṃ takārākṣaraṃ mṛtyurūpamubhayataḥ satyena sakārayakāralakṣaṇena parigṛhotaṃvyāptamantarbhāvitaṃ satyarūpābhyāmato 'kiñcitkaraṃ tatsatyabhūyameva satyabāhulyameva bhavati |
evaṃ satyabāhulyaṃ sarvasya mṛtyoranṛtasyākiñcitkaratvaṃ ca yo vidvāṃstamevaṃ vidvāṃsamanṛtaṃ kadācitpramādoktaṃ na hinasti || 1 || 
tad yat tat satyam asau sa ādityaḥ | ya eṣa etasmin maṇḍale puruṣo yaś cāyaṃ dakṣiṇe 'kṣan puruṣas tāv etāv anyo 'nyasmin pratiṣṭhitau | raśmibhir eṣo 'smin pratiṣṭhitaḥ prāṇair ayam amuṣmin | sa yadotkramiṣyan bhavati śuddham evaitan maṇḍalaṃ paśyati | nainam ete raśmayaḥ pratyāyanti || 
2. Now what is the true, that is the Âditya (the sun), the person that dwells in yonder orb, and the person in the right eye. These two rest on each other, the former resting with his rays in the latter, the latter with his prânas (senses) in the former. When the latter is on the point of departing this life, he sees that orb as white only, and those rays (of the sun) do not return to him. 
asyādhunā satyasya brahmaṇaḥ saṃsthānaviśeṣa upāsanamucyate-tadyat | kiṃ tatsatyaṃ brahma prathamajaṃ kimasau saḥ | ko 'sāvādityaḥ kaḥ punarasāvādityo ya eṣa ka eṣa ya etasminnādityamaṇḍale puruṣo 'bhimānī so 'sau satyaṃ brahma | yaścāyamadhyātmaṃ yo 'yaṃ dakṣiṇe 'kṣannakṣaṇi puruṣaḥ | caśabdātsa ca satyaṃ brahmeti saṃbandhaḥ | tāvetāvādityākṣisthau puruṣāvekasya satyasya brahmaṇaḥ saṃsthānaviśeṣau yasmāttasmādanyonyasminnitaretarasminnādityaścākṣuṣe cākṣuṣaścā'ditye pratiṣṭhitau | adhyātmādhidaivatayoranyonyopakāryopakārakatvāt | kathaṃ pratiṣṭhitāvityucyate raśmibhiḥ prakāśenānugrahaṃ kurvanneṣa ādityo 'smiṃścākṣuṣe 'dhyātme pratiṣṭhitaḥ | ayaṃ ca cākṣuṣaḥ prāṇairādityamanugṛhṇannamuṣminnāditye 'dhidaive pratiṣṭhitaḥ | so 'smiñcharīre vijñānamayo bhoktā yadā yasminkāla utkramiṣyanbhavati tadāsau cākṣuṣa ādityapuruṣo raśmīnupasaṃhṛtya kevalenaudāsīnyena rūpeṇa vyavatiṣṭhate | tadāyaṃ vijñānamayaḥ paśyati śuddhameva kevalaṃ viraśmyetanmaṇḍalaṃ candramaṇḍalamiva |
tadetadariṣṭadarśanaṃ prāsahgikaṃ pradarśayate |
kathaṃ nāma puruṣaḥ karaṇīye yatnavānsyāditi |
nainaṃ cākṣuṣaṃ puruṣamurarīkṛtya taṃ pratyanugrahāyaite raśmayaḥ svāmikartavyavaśātpūrvamāgacchanto 'pi punastatkarmakṣayamanurudhyamānā iva nopayanti na pratyāgacchantyenam |
ato 'vagamyate parasparopakāryopakārakabhāvātsatyasyaivaikasyā'tmanoṃ'śā vetāviti || 2 || 
ya eṣa etasmin maṇḍale puruṣas tasya bhūr iti śiraḥ | ekaṃ śira ekam etad akṣaram | bhuva iti bāhū | dvau bāhū dve ete akṣare | svar iti pratiṣṭhā | dve pratiṣṭhe dve ete akṣare | tasyopaniṣad ahar iti | hanti pāpmānaṃ jahāti ca ya evaṃ veda || 
3. Now of the person in that (solar) orb Bhûh is the head, for the head is one, and that syllable is one; Bhuvah the two arms, for the arms are two, and these syllables are two; Svar the foot, for the feet are two, and these syllables are two. Its secret name is Ahar (day), and he who knows this destroys (hanti) evil and leaves (gahâti) it. 
tatra yo 'sau ko ya eṣa etasminmaṇḍale puruṣaḥ satyanāmā tasya vyāhṛtayo 'vayavāḥ | katham | bhūriti yeyaṃ vyāhṛtiḥ sā tasya śiraḥ | prāthamyāt | tatra sāmānyaṃ svayamevāha śruti-ekamekasaṃkhyāyiktaṃ śirastathaitadakṣaramekaṃ bhūriti | bhuva iti bāhū dvitvasāmānyāddvau bāhū dve ete akṣare | tathā svariti pratiṣṭhā dve pratiṣṭhe dve ete akṣare |
pratiṣṭhe pādau pratitiṣṭhatyābhyāmiti |
tasyāsya vyāhṛtyavayavasya satyasya brahmaṇa upaniṣadrahasyamabhidhānam |
yenābhidhānenābhidhīyamānaṃ tadbrahmābhimukho bhavati lokavat |
kāsāvityāha - ahariti ahariti caitadrūpaṃ hanterjahāteśceti yo veda sa hanti jahāti ca pāpmānaṃ ya evaṃ veda || 3 || 
yo 'yaṃ dakṣiṇe 'kṣan puruṣas tasya bhūr iti śiraḥ | ekaṃ śira ekam etad akṣaram | bhuva iti bāhū | dvau bāhū dve ete akṣare | svar iti pratiṣṭhā | dve pratiṣṭhe dve ete akṣare | tasyopaniṣad aham iti | hanti pāpmānaṃ jahāti ca ya evaṃ veda || 
4. Of the person in the right eye Bhûh is the head, for the head is one, and that syllable is one; Bhuvah the two arms, for the arms are two, and these syllables are two; Svar the foot, for the feet are two, and these syllables are two. Its secret name is Aham (ego), and he who knows this, destroys (hanti) evil and leaves (gahâti) it. 
evaṃ yo 'yaṃ dakṣiṇe 'kṣanpuruṣastasya bhūriti śira ityādi sarvaṃ samānam |
tasyopaniṣadahamiti |
pratyagātmabhūtatvāt |
pūrvavaddhānterjahāteśceti || 4 ||
iti śrīmadbṛhadāraṇyakopaniṣadbhāṣye pañcamādhyāyasya pañcamaṃ brāhmaṇam || 5 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login