You are here: BP HOME > TLB > MSV 1,01: Pravrajyāvastu > fulltext
MSV 1,01: Pravrajyāvastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPravrajyavastupiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionHistorical events
Click to Expand/Collapse OptionŚāriputra
Click to Expand/Collapse OptionMaudgalyāyana
Click to Expand/Collapse OptionMaudgalyāyana and Śāriputra searching for teachers of various philosopical creeds
Click to Expand/Collapse OptionThe conversion of Maudgalyāyana and Śāriputra
Click to Expand/Collapse OptionThe conversion of Koṣṭhila
Click to Expand/Collapse OptionAntaroddāna
Click to Expand/Collapse OptionWhy Śāriputra was wise 1
Click to Expand/Collapse OptionWhy Śāriputra was neither rich nor poor
Click to Expand/Collapse OptionWhy Śāriputra was wise 2
Click to Expand/Collapse OptionWhy Maudgalyāna has magical power 1
Click to Expand/Collapse OptionWhy Maudgalyāna has magical power 2
Click to Expand/Collapse OptionWhy Koṣṭhila is pratisaṃvedin
Click to Expand/Collapse OptionRules for pravrajyā and upasaṃpadā
Click to Expand/Collapse OptionAntaroddāna
Click to Expand/Collapse OptionAntaroddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionMaudgalyāyana’s journey to Hell and Heaven
Click to Expand/Collapse OptionĀnanda’s two nephews
Click to Expand/Collapse OptionBuddha’s smile
Click to Expand/Collapse OptionNāgakumāra
Click to Expand/Collapse OptionSaṃgharakṣitāvadāna
Click to Expand/Collapse OptionWhy Saṃgharakṣita was born in a rich family
Click to Expand/Collapse OptionNāgakumārāvadāna
Click to Expand/Collapse OptionRule against ordination of Tīrthkas
Click to Expand/Collapse OptionMātṛghātaka
Click to Expand/Collapse OptionPitṛghātaka
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse Optionānantaryāni karmāṇi, pārājika, utkṣepaṇīya
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionBodily imperfections
bhikṣavas saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ |  kiṃ bhadantāyuṣmatā saṃgharakṣitena karma kṛtaṃ yasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule jātaḥ | arhatvaṃ ca sākṣātkṛtaṃ mahac ca satvakāryaṃ kṛtam iti |  bhagavān āha | saṃgharakṣitena bhikṣavaḥ karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāny oghavat pratyupasthitāny avaśyabhāvīni saṃgharakṣitena bhikṣuṇaiva karmāṇi kṛtāny upacitāni ko ’nyaḥ pratyanubhaviṣyati | na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātāv api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca | || 
dge sloṅ rnams the tshom skyes nas the tshom thams cad gcod pa saṅs rgyas bcom ldan ’das la źus pa |  btsun pa tshe daṅ ldan pa dge ’dun ’tshos las ci źig bgyis na | las de’i (3) rnam par smin pas phyug pa nor maṅ pa loṅs spyod che ba’i khyim du skyes śiṅ dgra bcom pa ñid mṅon du bgyis pa daṅ | gdul ba’i don chen po bgyis par gyur |  bcom ldan ’das kyis bka’ stsal pa | dge sloṅ dag dge ’dun ’tsho ñid kyis las tshogs rñed pa | rkyen yoṅs (4) su bsgyur pa | ’od pa bźin du ñe bar gnas pa | gdon mi za bar ’byuṅ bar ’gyur ba dag byas śiṅ bsags pas | dge sloṅ dge ’dun ’tsho ’di ñid kyis las byas śiṅ bsags pa dag gźan su źig gis so sor myoṅ bar ’gyur | dge sloṅ dag las phyas śiṅ (5) bsags pa dag ni phyi rol gyi sa’i khams la rnam par smin par mi ’gyur | chu’i khams la mi ’gyur | me’i khams la mi ’gyur | rluṅ gi khams la mi ’gyur | ’di ltar las dge ba daṅ mi dge ba byas śiṅ bsags pa dag ni zin pa’i phuṅ po daṅ | khams daṅ | skye (6) mched dag la rnam par smin par ’gyur to | 
na praṇaśyanti karmāṇy api kalpaśatair api |
sāmagrīṃ prāpya kālaṃ ca phalaṃti khalu dehinām* || 
las rnams pa skal pa brgyar yaṅ ni || chud mi za ba’aṅ tshogs daṅ dus ||
rñen na lus can rnams la ni || ’bras bu dag tu ’gyur pa ñid || 
bhūtapūrvaṃ bhikṣavo ’sminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma śāstā loka utpannaḥ tathāgato ’rhaṃ samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* sa vārāṇasīnagarīm upaniśritya viharati ṛṣivadane mṛgadāve | 
dge sloṅ dag sṅon byuṅ ba ’das pa’i dus na | bskal pa bzaṅ po ’di ñid la skye (7) dgu’i tshe lo ñi khri thub pa na ston pa de bźin gśegs pa dgra bcom pa yaṅ dag par rdzogs pa’i saṅs rgyas rig pa daṅ źabs su ldan pa | bde bar gśegs pa | ’jig rten mkhyen pa | skyes bu ’dul ba’i kha lo sgyur pa bla na med pa lha daṅ mi rnams kyi ston pa | saṅs rgyas (116b1) bcom ldan ’das ’od sruṅ źes bya ba ’jig rten du byuṅ ste | de bā rā ṇa sī nā draṅ sroṅ smra ba ri dgas kyi nags na ñe bar rten ciṅ bźugs so || 
tasyāyaṃ śāsane pravrajitaḥ āsīd vaiyyāpṛtyakaraḥ | paṃca cāsya sārdhaṃvihāriṇāṃ śatāny āsaṃ  sa ca karvaṭakanivāsī janakāyaḥ bhūyasyā tasyaiva prasannaḥ  tena tatra yāvadāyur brahmacaryaṃ caritaṃ na ca kaścid guṇagaṇo ’dhigataḥ 
de’i bstan pa la ’di rab tu byuṅ nas źal ta byed par gyur ciṅ de la lhan cig gnas pa lṅa brgya yod par gyur to ||  ri brags na (2) gnas pa’i skye bo’i tshogs de yaṅ phal cher de la mṅon par dad par gyur to ||  de nas des tshe ji srid par tshaṅs par spyod pa spyad pa na yon tan gyi tshogs ’ga’ yaṅ ma thob bo || 
so ’pareṇa samayena glānas saṃvṛttaḥ sa upasthīyate mūlagaṇḍapatrapuṣpaphalabhaiṣajyair hīyata eva na cāsya so vyādhir upaśamaṃ gacchati |  sa maraṇakālasamaye praṇidhānaṃ kartum ārabdho yan mayā bhagavati kāśyape samyaksaṃbuddhe yāvadāyur brahmacaryaṃ caritaṃ na ca kaścid guṇagaṇo ’dhigataḥ  anenāhaṃ kuśalamūlena yo ’sau bhagavatā kāśyapena samyaksaṃbuddhenottaro nāma māṇavo vyākṛto bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunir nāma tathāgato ’rhaṃ samyaksaṃbuddha iti tasyāhaṃ śāsane pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkuryām iti | 
de dus gźan źig na na bar gyur nas de la rtsa ba daṅ | sdoṅ bu daṅ | lo ma daṅ | me tog (3) daṅ | ’bras bu’i sman dag gis bsñen bkur byas kyaṅ nad de ñe bar źi bar ma gyur ciṅ  ñam dmas nas de ’chi ba’i dus kyi tshe smon lam ’di skad ces | bdag gis bcom ldan ’das de bźin gśegs pa yaṅ dag par rdzogs pa’i saṅs rgyas yon gnas bla na med pa ’od sruṅ (4) la tshe ji srid par tshaṅs par spyod pa spyad pa na yon tan gyi tshogs ’ga’ yaṅ ma thob ste |  bdag gis tshe ji srid par tshaṅs par spyod pa spyad pa’i dge ba’i rtsa ba ’dis bcom ldan ’das de bźin gśegs pa yaṅ dag par rdzogs pa’i saṅs rgyas ’od sruṅ gis bram ze’i khye’u bla ma (5) la | bram ze’i khye’u khyod ma ’oṅs pa’i dus na skye dgu’i tshe lo brgya thub pa na de bźin gśegs pa dgra bcom pa yaṅ dag par rdzogs pa’i saṅs rgyas rig pa daṅ źabs su ldan pa | bde bar gśegs pa | ’jig rten mkhyen pa | skyes bu ’dul ba’i kha le sgyur ba bla na (6) med pa | lha daṅ mi rnams kyi ston pa | saṅs rgyas bcom ldan ’das śākya thub pa źes bya bar ’gyur ro źes luṅ bstan pa de’i bstan pa la bdag rab tu byuṅ nas ñon moṅs pa thams cad spaṅs pas dgra bcom pa ñid mṅon du byed par gyur cig ces gdab par brtsams (7) so || 
tato ’sya sārdhaṃvihāriṇa upasaṃkrāntāḥ pṛcchaṃty asti upādhyāyena kaścit te guṇagaṇo ’dhigata iti | sa kathayati neti |  te pṛcchanti kiṃ praṇidhānaṃ kṛtam*  sa kathayati idaṃ cedaṃ ceti |  te kathayanti vayam apy upādhyāyaṃ kalyāṇamitram āgamya tasyaiva bhagavataḥ śāsane pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkuryāma iti | 
de nas de’i lhan cig gnas pa dag lhags te dris pa | mkhan pos yon tan gyi tshogs cuṅ zad brñes pa mchis sam | des smras pa med do ||  de dag gis dris pa | smon lam ji skad btab |  des smras pa | ’di daṅ ’di skad ces so ||  de dag gis smras pa | (117a1) bdag cag kyaṅ dge ba’i bśes gñen mkhan po la brten nas bcom ldan ’das de ñid kyi bstan pa la rab tu byuṅ nas ñon moṅs pa thams cad spaṅs pas dgra bcom pa ñid mṅon du byed par gyur cig | 
tatas tena karvaṭakanivāsinā janakāyena śrutam asāv ācāryo glāna iti |  te ’py upasaṃkramya pṛcchanty asti kaścid ācāryeṇa guṇagaṇo ’dhigata iti |  sa kathayati neti |  te kathayanti kiṃ praṇidhānaṃ kṛtaṃ  tena samākhyātaṃ idaṃ cedaṃ ceti |  te kathayanti vayam api ācāryaṃ kalyāṇamitram āgamya tasyaiva bhagavataḥ śāsane pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkuryāma iti | 
de nas ri brags na gnas pa’i skye bo’i tshogs (2) des ’phags pa de na’o źes  thos nas de dag kyaṅ de’i gan du soṅ ste dris pa | ’phags pas yon tan gyi tshogs cuṅ zad brñes pa mchis sam |  des smras pa med do ||  de dag gis smras pa | smon lam ji skad btab |  des smras pa | ’di daṅ ’di skad ces so ||  de dag (3) gis smras pa | bdag cag kyaṅ dge ba’i bśes gñen ’phags pa la brten nas bcom ldan ’das de ñid kyi bstan pa la rab tu byuṅ nas ñon moṅs pa thams cad spaṅs pas dgra bcom pa ñid mṅon du byed par gyur cig | 
kiṃ manyadhve bhikṣavaḥ yo ’sau tena kālena tena samayena vaiyyāpṛtyakaro bhikṣur āsīd eṣa evāsau saṃgharakṣito bhikṣuḥ  yāny asya paṃca sārdhaṃvihāriśatāny āsaṃ tāny eva tāni paṃca ṛṣiśatāni |  yo ’sau karvaṭakanivāsī janakāya etāny eva tāni paṃca vaṇikchatāni | 
dge sloṅ dag de la de’i tshe de’i dus na dge sloṅ (4) źal ta byed par gyur pa gaṅ yin pa de ni dge sloṅ dge ’dun ’tsho ’di ñid yin no ||  de’i lhan cig gnas pa lṅa brgya po gaṅ dag yin pa de dag ni draṅ sroṅ lṅa brgya po ’di dag ñid yin no ||  ri brags na gnas pa’i skye bo’i tshogs gaṅ yin pa de dag ni tshoṅ pa lṅa brgya po ’di dag (5) yin no || 
yad anena tatra vaiyyāpṛtyaṃ kṛtaṃ tasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule pratyājāto  yan maraṇasamaye praṇidhānaṃ kṛtaṃ tena sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtaṃ mahac ca vaineyakāryaṃ kṛtam  iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipāka ekāntaśuklānām ekāntaśuklo vyatimiśrāṇāṃ vyatimiśraḥ  tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīya ity evaṃ vo bhikṣavaḥ śikṣitavyam* || || 
’dis der chos daṅ ldan pas źal ta byas pa gaṅ yin pa’i las de’i rnam par smin pas phyug ciṅ nor maṅ ba loṅs spyod che ba’i khyim du skyes so ||  ’chi ba’i dus kyi tshe smon lam btab pa des ni ñon moṅs pa thams cad spaṅs pas dgra bcom pa ñid mṅon du (6) byas śeṅ gdul ba’i don chen po byas par gyur to ||  dge sloṅ dag de ltar na las gcig tu gnag pa rnams kyi rnam par smin pa ni gcig tu gnag pa yin la | las gcig tu dkar ba rnams kyi rnam par smin pa yaṅ gcig tu dkar ba yin | las ’dren ma rnams kyi rnam (7) par smin pa yaṅ ’dren ma yin no ||  dge sloṅ dag de lta bas na las gcig tu gnag pa rnams daṅ ’dren ma rnams spaṅs te las gcig tu dkar ba rnams la btsal bar bya ste | dge sloṅ dag khyed kyis de ltar bslab par bya’o || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login