You are here: BP HOME > TLB > MSV 1,01: Pravrajyāvastu > fulltext
MSV 1,01: Pravrajyāvastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPravrajyavastupiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionHistorical events
Click to Expand/Collapse OptionŚāriputra
Click to Expand/Collapse OptionMaudgalyāyana
Click to Expand/Collapse OptionMaudgalyāyana and Śāriputra searching for teachers of various philosopical creeds
Click to Expand/Collapse OptionThe conversion of Maudgalyāyana and Śāriputra
Click to Expand/Collapse OptionThe conversion of Koṣṭhila
Click to Expand/Collapse OptionAntaroddāna
Click to Expand/Collapse OptionWhy Śāriputra was wise 1
Click to Expand/Collapse OptionWhy Śāriputra was neither rich nor poor
Click to Expand/Collapse OptionWhy Śāriputra was wise 2
Click to Expand/Collapse OptionWhy Maudgalyāna has magical power 1
Click to Expand/Collapse OptionWhy Maudgalyāna has magical power 2
Click to Expand/Collapse OptionWhy Koṣṭhila is pratisaṃvedin
Click to Expand/Collapse OptionRules for pravrajyā and upasaṃpadā
Click to Expand/Collapse OptionAntaroddāna
Click to Expand/Collapse OptionAntaroddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionMaudgalyāyana’s journey to Hell and Heaven
Click to Expand/Collapse OptionĀnanda’s two nephews
Click to Expand/Collapse OptionBuddha’s smile
Click to Expand/Collapse OptionNāgakumāra
Click to Expand/Collapse OptionSaṃgharakṣitāvadāna
Click to Expand/Collapse OptionWhy Saṃgharakṣita was born in a rich family
Click to Expand/Collapse OptionNāgakumārāvadāna
Click to Expand/Collapse OptionRule against ordination of Tīrthkas
Click to Expand/Collapse OptionMātṛghātaka
Click to Expand/Collapse OptionPitṛghātaka
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse Optionānantaryāni karmāṇi, pārājika, utkṣepaṇīya
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionBodily imperfections
śrāvastyān nidānam* || 
saṅs rgyas bcom ldan ’das (120b1) | mñan yod na rgyal byed kyi tshal mgon med zas sbyin gyi kun dga’ ra ban bźugs so || 
śrāvastyām anyatamo gṛhapatis tena sadṛśāt kulāt kaḍatram ānītaṃ sa tayā sārdhaṃ krīḍati ramate paricārayati |  tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ sa patnīm āmantrayate |  bhadre jāto ’smākaṃ ṛṇaharo dhanaharaḥ gacchāmy ahaṃ paṇyam ādāya deśāntaraṃ |  sā kathayaty āryaputra evaṃ kuru |  sa paṇyam ādāya deśāntaraṃ gataḥ tatraivānayena vyasanam āpannaḥ  tayāpy asau putro jñātibalena hastabalena āpāyito poṣitaḥ saṃvardhitaḥ  so ’pareṇa samayena vayasyakena sārdham anyatamasya gṛhasamīpe gacchati |  tasmiṃ gṛhe dārikāvatiṣṭhati tayā tasyopari sragdāmaṃ kṣiptaṃ | tena sā dṛṣṭā  vayasyakenābhihitaḥ vayasya mā tvam asmiṃ gṛhe kṛtasaṃketaḥ  sa kathayaty āma kṛtasaṃketo ’haṃ |  sa kathayati vayasya viṣamam etad gṛhaṃ mā pravekṣyasi mā anayena vyasanam āpatsyāma iti |  sa tena sakalaṃ divasaṃ bhrāmayitvā mātus sakāśaṃ nītaḥ  amba ayaṃ te putro amuṣmiṃ gṛhe kṛtasaṃketaḥ mayā kṛtsnaṃ divasaṃ rakṣitas tvam idānīṃ rātriṃ rakṣasva viṣamaṃ tad gṛhaṃ mā pravekṣyati mā anayena vyasanam āpatsyata iti |  sā kathayati putra śobhanaṃ te kṛtaṃ yad asmākam ārocitam* 
mñan yod na khyim bdag cig ’dug pa des rigs mñam pa las chuṅ ma blaṅs nas de de daṅ lhan cig rtse bar byed | dga’ bar byed | dga’ mgur spyod par byed do ||  rtse bar byed (2) dga’ bar byed | dga’ mgur spyod par byed pa de’i bu byuṅ nas des chuṅ ma la smras pa |  ’braṅ mo’u bu cag gi bu lon ’khor bar byed pa | nor spyod pa btsas pas kho bo zoṅ thogs te yul gźan du ’gro bar bya’o ||  des smras pa | rje’i sras de bźin mdzod cig |  de chog (3) thogs te yul gźan du soṅ ba daṅ | de ñid du tshul ma yin pas sdug bsṅal bar gyur to ||  des kyaṅ bu de ñi du’i stobs daṅ lag mthus bsñod ciṅ gsos te bskyed do ||  de dus gźan źig na ne’u ldaṅs daṅ lhan cig khyim źig gi druṅ du soṅ ba na |  khyim de’i steṅ na bu mo źig (4) ’dug pa des de’i steṅ du me tog gi chun po ’phaṅs pa daṅ | des bu mo de mthoṅ ṅo ||  ne’u ldaṅs des smras pa | grogs po khyod kyis khyim der brda ma byas sam |  des smras pa | de yin te | kho bos brda byas so ||  des smras pa | grogs po khyim ’di ni yaṅ ba yin (5) gyis ma ’jug śig | tshul ma yin pas sdug bsṅal bar gyur ta re źes  des ñin thog thag du ’phyan du bcug ste | ma’i gan du khrid nas smras pa |  ma khyod kyi bu ’dis khyim che go mo źig tu brta byas pa | kho bos ñin thog thag tu bsruṅs kyis mtshan mo sruṅs śig | khyim de ni (6) ya ṅa pa yin gyis ’jug tu ma gźug cig | tshul ma yin pas sdug bsṅal bar gyur ta re |  des smras pa | bu khyod kyis kho mo la bsñad pa khyod kyis legs par byas so || 
tayā tasya avavarake śayyā prajñaptā | dvau karparakau praveśitau pānīyaṃ ca mṛttikāṃ ca tasminn avavarake praveśayitvā ātmano dvāre khaṭvāṃ prajñapayitvā śayitā |  sa kathayati amba dvāraṃ dehi | putra kasyārthe | prasrāvaṃ kariṣyāmi |  sā kathayati putra atraiva mayā karparakaḥ praveśitas tatra prasrāvaṃ kuru |  sa muhūrtaṃ sthitvā kathayati | amba dvāraṃ prayaccha | kasyārthe | uccārabhūmiṃ gamiṣyāmi |  sā kathayati putra atraiva mayā karparako mṛttikā pānīyaṃ ca praveśitam atraivoccāraṃ kuru |  sa punar api muhūrtaṃ sthitvā kathayati amba dvāram anuprayaccha |  sā kathayati putra kim ahaṃ na jāne yatra tvaṃ gantukāmaḥ na śakyaṃ mayā dvāraṃ dātuṃ |  amba ahaṃ te praghātayiṣye |  sā kathayati putra śreyo ’haṃ mṛtikā na tv evāhaṃ putravadhaṃ paśyāmi | kāmāṃ khalu pratisevamānasya nāsti kiṃcit pāpakaṃ karmākaraṇīyam iti |  tena nirghṛṇahṛdayena tyaktaparalokena utkośam asiṃ kṛtvā tasyā utkṛttamūlaṃ śiraḥ kṛtvā pṛthivyāṃ nipātitaṃ |  sa tāṃ praghātya gataḥ pāpakārī satvo vepate  sa tayā dārikayābhihita āryaputra mā bhair nāsty atra kaścid dārikādvitīyā |  sa saṃlakṣayaty ārocayiṣyāmy asyāḥ priyo bhaviṣyāmi |  sa kathayati bhadre mayā tvadarthe mātā praghātitā |  sā kathayati | kiṃ dhātrī āhosvij janitrī |  sa kathayati janitrī |  sā saṃlakṣayati yo nāma guṇānām anabhijño bhūtvā mātaraṃ praghātayati yadā mamāntike prakopaṃ janayiṣyati kā me samavasthā bhaviṣyati |  sā kathayaty āryaputra tiṣṭha tāvad uparimaṃ talakam abhiruhyāgacchāmi  sa kathayaty evaṃ kuru |  tayā uparimaṃ talakam adhiruhya coraś cora iti śabdaḥ kṛtaḥ  sa bhīto bhayena niṣpalāyitaḥ ātmīyaṃ gṛhaṃ gatvā dvāramūle ’siṃ prakṣipya ayaṃ sa coraḥ mātaraṃ me praghātya niṣpalāyita iti | sa tāṃ mātaraṃ satkārya gataḥ 
des khye’u de khyim gyi naṅ du mal bcas te gyo mo gñis daṅ | chu daṅ | sa dag bźag nas khyim (7) der bcug ste | bdag ñid sgor khri bcas nas ñal lo ||  des smras pa | ma sto phye śig | bu ci’i phyir | gcir ’gro’o ||  des smras pa | bu ’di ñid du kho mos gyo mo bźag gis deṅ gcis cig |  des yud tsam źig bsdad de smras pa | ma sgo phye śig | bu ci’i phyir | (121a1) bśaṅ du ’gro’o ||  des smras pa | bu ’di ñid bu kho mos gyo mo daṅ | chu daṅ | sa bźag gis ’di ñid du bśaṅ ba ’byos śig |  des yar yud tsam źig bsdad de smras pa | ma sgo phyi śig |  des smras pa | bu khyod gaṅ du ’gro ’dod pa kho mos mi śes sam (2) ci | kho mos sgo dbye bar mi nus so ||  ma kho bos khyod bsad do ||  des smras pa | bu kho mo śi ba ni bla’i | kho mo bu śi ba la lta ni mi phod do || ’dod pa sten pas ni sdig pa’i las mi bya ba ci yaṅ med pas  sñiṅ rje med pa’i sems daṅ ldan pa | ’jig rten pha rol btaṅ ba (3) des ral gri śubs nas phyuṅ ste de’i mgo druṅs nas bcad de sa la bsgyel to ||  des ma bsad nas soṅ pa daṅ | sems can sdig pa’i las byas pa ’dar bas |  bu mo des de la smras pa | rje’i sras ’di na su yaṅ ma mchis te | bdag bu mo daṅ gñis su pas kyis ma (4) bsñeṅs śig |  des bsams pa | de ’di la smras na dga’ bar ’gyur ro sñam nas |  des smras pa | bzaṅ mo kho bos khyod kyi phyir ma bsad do ||  des smras pa | ci ma ma ’am | ’on te skyed ma mo |  des smras pa | skyed ma mo’o ||  des bsams pa | ’di yon (5) tan dag mṅon par mi śes te ma gsod par byed pas gaṅ gi tshe bdag la khro ba skye na | bdag la gnas skabs ci źig ’byuṅ bar ’gyur sñam nas |  des smras pa | rje’i sras bdag steṅ gi khaṅ thog tu ’dzegs nas slar mchi pa’i bar du re źig yud tsam źig gźes śig |  (6) des smras pa | de bźin gyis śig |  de nas de steṅ gi khaṅ thog tu ’dzegs nas chom rkun pa chom rkun pa źes sgra phyuṅ ba daṅ |  des ’jigs śiṅ skrag nas bros te raṅ gi khyim du soṅ nas sgo drur du ral gri bźag ste chom rkun pa de ni ’di yin te | kho bo’i ma bsad nas bros so (7) źes sgra phyuṅ nas des de’i ma’i ro de bkur sti byas te soṅ ṅo || 
pāpakarmakārī satvo dhṛtiṃ na labhate sa tāni tāni tīrthāni tapovanāni gatvā papraccha |  bhavantaḥ kiṃ karma kriyeta yena pāpakaṃ karma kṣayaṃ gacchet*  tatra kaścit kathayati agniṃ praviśa |  kaścit kathayati prapāte prapata |  kaścit kathayaty udake |  kaścit kathayati rajjvāvabaddhvā mriyeti  sarve te maraṇopāyaṃ darśayanti |  na ca kaścin niḥsaraṇopāyaṃ | 
sems can sdig pa’i las byas pas ni brtan pa mi rñed pas de mu stegs can gyi gnas daṅ | dka’ thub kyi gnas de daṅ de dag tu soṅ ste dris pa |  śes ldan dag las ci źig byas na sdig pa’i las zad par ’gyur |  (121b1) de na kha cig na re mer źugs śig ces zer ro ||  kha cig na re du gzo śig ces zer ro ||  kha cig na re g-yaṅ sar mchoṅs śig ces zer ro ||  kha cig na re thag pas ’gegs te śi śig ces zer te |  thams cad kyaṅ śi pa’i thabs ston par byed kyis  ṅes par ’byuṅ ba’i (2) thabs ston pa ni ’ga’ yaṅ med do || 
so ’pareṇa samayena jetavanaṃ gataḥ sa tatra paśyati bhikṣuṃ svādhyāyaṃ kurvantaṃ | 
de dus gźan źig na rgyal byed kyi tshal du soṅ pa daṅ | des de na dge sloṅ źig | 
yasya pāpakṛtaṃ karma kuśalena pithīyate |
so ’sminn ābhāsate loke mukto ’bhrād iva candramā iti | 
gaṅ gis sdig pa’i las byas pa || dge ba yis ni ’gog byed de ||
ñi zla sprin nas byuṅ bltar || ’jig rten ’dir ni der snaṅ na gyur || źes (3) kha ton zer pa thos nas | 
sa saṃlakṣayati || śakyaṃ pāpakarma pithātuṃ no tu kṣapayituṃ eṣāṃ madhye pravrajāmi kṣapayiṣyāmīti |  sa bhikṣos sakāśam upasaṃkrāntaḥ ārya pravrajitum icchāmi |  sa tena pravrājita upasaṃpāditaḥ | so ’tyartham ārabdhavīryas paṭhitum ārabdhaḥ  tena paṭhatā svādhyāyatā trīṇi piṭakāny adhītāni tṛpiṭas saṃvṛttaḥ dhārmakathiko yuktamuktapratibhānaḥ  sa bhikṣubhir uktaḥ āyuṣmaṃ kiṃ tvam anena vīryeṇa prārthayase |  sa kathayati pāpaṃ karma kṣapayāmi |  kiṃ tvayā pāpaṃ karma kṛtaṃ |  mātā praghātitā | kiṃ dhātrī āhosvij jananī |  sa kathayati jananī |  etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | 
des bsams pa | sdig pa’i las kyaṅ dgag par nus kyis ’di dag gi naṅ du rab tu ’byuṅ ṅo sñam nas |  de dge sloṅ gi gan du soṅ ste smras pa | ’phags pa bdag rab tu ’byuṅ bar ’tshal lo ||  des de rab tu byuṅ źiṅ bsñen par rdzogs (4) par byas nas | des śin tu brtson ’grus brtsams te bklag par brtsams so ||  des klog ciṅ kha ton byed pa na sde snod gsum bklags śiṅ sde snod gsum daṅ ldan pa | rigs pa daṅ grol pa’i spobs pa can du gyur to ||  de la dge sloṅ dag gis smras pa | tshe daṅ (5) ldan pa khyod brtson ’grus ’dis ci źig don du gñer  des smras pa | sdig pa’i las zad par bya’o ||  khyod kyis sdig pa’i las ci byas |  ma bsad do | ci ma ma ’am | ’on te skyed ma mo yin |  des smras pa | skyed ma mo yin no  źes zer ba’i skabs de bcom ldan ’das (6) la dge sloṅ rnams kyis gsol ba daṅ | 
tatra bhagavān bhikṣūn āmantrayate sma | nāśayata yūyaṃ bhikṣavo mātṛghātakaṃ pudgalam asmād dharmavinayāt* aprarohaṇadharmā bhikṣavo mātṛghātakaḥ pudgalo ’smin dharmavinaye |  tasmāt tarhi bhikṣavaḥ yasya kasyacit pravrajyāpekṣa upasaṃkrāmati sa tena praṣṭavyo māsi mātṛghātaka iti |  apṛṣṭvā pravrājayati sātisāro bhavati || 
de nas bcom ldan ’das kyis dge sloṅ rnams la bka’ stsal pa | dge sloṅ dag ’di ni gaṅ zag ma bsad pa bsñil bar ’os pa yin te | dge sloṅ dag gaṅ zag ma bsad pa ni chos ’dul ba ’di la mi skye ba’i chos can yin pas dge sloṅ (7) dag khyed kyis gaṅ zag ma bsad pa chos ’dul ba ’di las bsñil bar bya’o ||  ’ga’ źig gi gan du rab tu ’byuṅ bar ’dod pa ’oṅs pa na des de la ma bsad pa ma yin nam | zes dri bar bya’o ||  ma dris par rab tu ’byin par byed na ’gal tshabs can du ’gyur ro || 
sa saṃlakṣayati kim idānīm avapravrajiṣyāmi pratyantaṃ gacchāmīti |  tena pratyantaṃ gatvānyatamo gṛhapatir anvāvartitaḥ tenābhiprasannena tam uddiśya vihāraḥ kārita iti |  sa nānādigdeśanivāsibhir bhikṣubhir āvāsitaḥ tasya cāvavādena prabhūtair arhatvaṃ sākṣātkṛtam* || 
des bsams pa || (122a1) ci ’babs par bya’am | mtha’ ’khob tu ’gro bar bya sñam nas |  de mtha’ ’khob tu soṅ ste | khyim bdag cig rjes su ’jug par byas so ||  des mṅon par dad pas de’i phyir gtsug lag khaṅ rtsig tu bcug ste | de phyogs daṅ yul tha dad pan ’khod (2) ba’i dge sloṅ dag gnas śiṅ de’i gdams ṅag gis maṅ po dag gis dgra bcom pa ñid mṅon du byas so || 
so ’pareṇa samayena glānas saṃvṛttaḥ sa mūlagaṇḍapatrapuṣpaphalabhaiṣajyair upasthīyamāno hīyata eva |  tena sārdhaṃvihāriṇo uktāḥ | āyuṣmanto jentākaṃ me uddiśya kuruta | tais tam uddiśya jentākaḥ kṛtaḥ || 
de dus gźan źig na na par gyur nas rtsa ba daṅ | sdoṅ bu daṅ | lo ma daṅ | me tog daṅ | ’bras bu’i sman dag gis rim gro byas na | ñam dmas pa ñid du gyur (3) nas |  des lhan cig gnas pa rnams la smras pa | tshe daṅ ldan pa dag kho bo’i phyir dge ’dun la bsro khaṅ gyis śig | de rnams kyis de’i phyir bsro khaṅ bgyis so || 
sarve kṣayāntā nicayāḥ patanāntās samucchrayāḥ
saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam iti ||
cyutaḥ kālagataḥ avīcau mahānarake upapannaḥ 
bsags pa kun gyi mtha’ zad ciṅ || mthon po rnams kyi mtha’ ltuṅ ’gyur ||
phrad pa’i mtha’ ni (4) ’bral bste || gson pa’i mtha’ ni ’chi ba yin ||
źes bya ba yin pas de śi źiṅ dus la bab nas sems can dmyal ba chen po mnar med par skyes so || 
tasya sārdhaṃvihārī arhāṃ samanvāhartuṃ pravṛttaḥ kutra me upādhyāya upapanna iti |  sa devāṃ vyavalokayitum ārabdho na paśyati manuṣyāṃs tiryaṃca pretāṃs tatrāpi na paśyati |  yāvan narakāṃ vyavalokayitum ārabdho paśyaty avīcau mahānarake upapannaḥ  sa saṃlakṣayaty upādhyāyaś śīlavān bahuśruto dharmeṇa parṣadā saṃgṛhītā |  kiṃ tena karma kṛtaṃ yenāvīcau mahānarake upapanna iti sa samanvāhartuṃ pravṛtto yāvat paśyati mātṛghātaka iti |  so ’py āvīcikai raśmibhis spṛṣṭaḥ sa kathayati atitīkṣṇo ’yaṃ jentāke ’gnisantāpa iti |  tato narakapālena mudgareṇa śirasi prahāraṃ datvā ukto mandabhāgya kutas te ’tra jentāko ’vīcir ayaṃ mahānarakaḥ |  sa mudgarābhihataḥ kuśalacittaḥ kālagataś cāturmahārājakāyikeṣu deveṣūpapannaḥ | 
de’i lhan cig gnas pa dgra bcom pa źig gis bdag gi mkhan po gaṅ du skyes źes sems par źugs nas (5)  de lha rnams kyi naṅ du rnam par blta bar brtsams nam mthoṅ źiṅ mi daṅ | dud ’gro daṅ | yi dgas rnams kyi naṅ du rnam par bltas na de yaṅ ma mthoṅ ṅo ||  sems can dmyal ba’i naṅ du rnam par blta bar brtsams na | sems can dmyal ba chen po mnar med par (6) skyes par mthoṅ nas |  des bsams pa | mkhan po ni tshul khrims daṅ ldan pa maṅ du thos pa | chos kyi ’khor sdud sdud pa yin na |  des las ci źig byas na des sems can dmyal ba chen po mnar med par skyes sñam nas bsams na ma bsad pa yin par mthoṅ ṅo  (7) de mnar med pa’i ’od zer dag gis phog pa daṅ smras pa kyi ma bsro khaṅ ’di me re tshe źes smras pa daṅ  sems can dmyal ba’i sruṅ mas tho ba blaṅs te mgor bsnun nas skal chad khyod kyi bsro khaṅ ga la yod ’di ltar ’di ni sems can dmyal ba chen po mnar med pa yin no || (122b1) źes smras so ||  de dge ba’i sems kyis dus la bab nas rgyal chen bźi’i ris kyi lha rnams kyi naṅ du skyes so || 
dharmatā khalu devaputrasya vā devakanyāyā vā aciropapannasya trīṇi cittāny utpadyante |  kutaś cyutaḥ kutropapannaḥ kena karmaṇeti sa paśyati narakebhyaś cyutaḥ cāturmahārājikeṣu deveṣūpapannaḥ saṃghe jentākasnātraṃ kṛtvety  atha narakapūrviṇo devaputrasyaitad abhavan na mama pratirūpaṃ syād yad ahaṃ paryuṣitaparivāso bhagavantaṃ darśanāyopasaṃkrameyaṃ yanv aham aparyuṣitaparivāsa eva bhagavantaṃ darśanāyopasaṃkrameyam iti |  atha narakapūrvī devaputraś calavimalakuṇḍaladharo hārārdhahāravibhūṣitagātro divyānām utpalapadmakumudapuṇḍarīkamāndārakāṇāṃ puṣpāṇām utsaṃgaṃ pūrayitvā atikrāntavarṇo atikrāntāyāṃ rātryāṃ yena bhagavāṃs tenopasaṃkrāntaḥ upasaṃkramya bhagavantaṃ puṣpair avakīrya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ apīdānīṃ narakapūrviṇo devaputrasyānubhāvena sarvā kūṭāgāraśālā udāreṇāvabhāsena sphuṭābhūt* | 
lha’i bu’am | lha’i bu mo’i chos ñid ni skyes nas riṅ po ma lon pa la sems gsum skyes ste | gaṅ nas śi ’phos pa daṅ gaṅ du skyes pa daṅ las gaṅ gis skyes (2) pa’o ||  des sems can dmyal ba rnams kyi naṅ nas śi ’phos pa daṅ rgyal chen bźi’i ris kyi lha rnams kyi naṅ du skyes pa daṅ | dge ’dun la bsro khaṅ gi khrus byas pas skyes pa mthoṅ ṅo ||  de nas sṅon sems can dmyal ba’i lha’i bu de ’di sñam du sems te gaṅ gi phyir (3) bdag źag lon par gnas te bcom ldan ’das la blta ba daṅ bsñen bkur bya ba’i phyir ñe bar ’gro ba ni bdag gi tshul daṅ mthun pa ma yin gyis | bdag źag lon par ma gnas pa kho nar bcom ldan ’das la blta ba daṅ | bsñen bkur bya ba’i ñe bar ’gro’o sñam (4) mo ||  de nas sdon sems can dmyal ba’i lha’i bu rna cha gdub kor g-yo źiṅ dri ma med pa thogs te | do śal daṅ se mo dos brgyan pa’i lus kyis lha’i utpa la daṅ | pad ma daṅ | ku mu da daṅ | pad ma dkar po dag gis thu ba bkaṅ ste kha dog śin tu ’das pas mtshan mo (5) la bab pa daṅ | bcom ldan ’das ga la ba der soṅ ste phyin nas bcom ldan ’das la me tog dag gis mṅon par gtor te | bcom ldan ’das kyi źabs gñis la mgo bos phyag ’atsala nas mtha’ gcig tu ’dug pa daṅ | ’di ltar sṅon sems can dmyal ba’i lha’i bu’i (6) kha dog gi mthus rgyal byed kyi tshal thams cad snad brgya chen pos khyab par gyur to || 
tato bhagavatā narakapūrviṇo devaputrasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā narakapūrviṇā devaputreṇa tasminn evāsane niṣaṇṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtaṃ |  sa dṛṣṭasatyas trir udānam udānayati | idam asmākaṃ bhadanta na mātrā kṛtaṃ na pitrā na rājñā na devatābhir na pūrvapretair na śramaṇabrāhmaṇair neṣṭena svajanabandhuvargeṇa yad bhagavatāsmākaṃ kṛtam ucchoṣitā rudhirāsrusamudrā laṃghitā asthiparvatāḥ pihitāny apāyadvārāṇi vivṛtāni svargamokṣadvārāṇi uddhṛto narakatiryakpretebhyaḥ pādaḥ pratiṣṭhāpito devamanuṣyeṣv 
de nas bcom ldan ’das kyis sṅon sems can dmyal ba’i lha’i bu’i bsam pa daṅ | bag la ñal pa daṅ | khams daṅ raṅ bźin thugs su chud nas gaṅ thos nas sems can dmyal ba’i (7) lha’i bus stan de ñid la ’dug bźin du ’jig tshogs la lta ba’i ri’i rtse mo ñi śu mtho ba ye śes kyi rdo rjes bcom ste | rgyun du źugs pa’i ’bras bu mṅon sum du byas pa  de lta bur ’phags pa’i bden pa bźi yaṅ dag par so sor rtogs par byed pa’i chos bstan pa mdzad do || des (123a1) bden pa mthoṅ nas | btsun pa bcom ldan ’das kyis bdag la gaṅ mdzad pa ’di lta bu ni bdag la phas kyaṅ ma bgyis | mas kyaṅ ma bgyis | rgyal pos kyaṅ ma bgyis | lha rnams kyis kyaṅ ma bgyis | sṅon gyi pha mes dag gis kyaṅ ma bgyis | (2) dge sbyoṅ daṅ bram ze dag gis kyaṅ ma bgyis | byams pa daṅ | mdza’ bśes daṅ | rtsa lag gi tshogasasa kyis kyaṅ ma bgyis te | khrag daṅ mchi ma’i rgya mtsho ni bskams | rus pa’i ri dag las ni bsgral | ṅan soṅ gi sgo dag ni bkum | mtho ris daṅ thar pa’i sgo dag (3) ni phye | sems can dmyal ba daṅ | dud ’gro daṅ | yi dgas dag nas ni rkaṅ ba phyuṅ | lha daṅ mi rnams kyi naṅ du ni bźag go źes lan gsum du ched du brjod pa ched du brjod do || 
āha ca || tavānubhāvāt pihitas sughoro hy apāyamārgo bahudoṣayuktaḥ
apāvṛtā svargagatis supuṇyā nirvāṇamārgaś ca mayopalabdhaḥ 
yaṅ smras pa |
khyod mthus rab drag ñis pa mdo ldan pa’i || ṅan soṅ śul bkag bsod (4) nams rab ldan pa’i ||
mtho ris ’gro ba bye źiṅ bdag gis ni || mya ṅan ’das pa’i śul yaṅ thob par gyur || 
tvadāśrayāc cāptaṃ apetadoṣaṃ mayādya śuddhaṃ suviśuddha cakṣuḥ
prāptaṃ ca śāntaṃ padam āryakāntaṃ tīrṇaś ca duḥkhārṇavapāram asmi | 
śin tu rnam dag khyod brten bdag gis ni || de riṅ skyon bral dag pa’i mig thob ciṅ ||
go ’phaṅ źi pa ’phags pa dgyes thob ste || sdug bsṅal rgya (5) mtsho’i pha rol rgal bar gyur || 
jagati daityanarāmarapūjitaṃ vigatajanmajarāmaraṇāmayaṃ |
bhavasahasrasudurlabhadarśanaṃ saphalam adya mune tava darśanam* || 
’gro bar lha min mi daṅ lhas mchod pa || skye daṅ rga daṅ na ’chi bral ba po ||
srid pa stoṅ du mthoṅ bar rab dkon pa || thub pa de riṅ khyod mthoṅ ’bras bu mchis || 
avanamya tataḥ pralambahāraś caraṇau dvāv abhivandya jātaharṣaḥ
praṇipatya ca dakṣiṇaṃ jitāriṃ suralokābhimukho divaṃ jagāma | 
de nas ’dud byas do śal rab ’phyaṅ bas || źabs la phyag ’tshal (6) raṅs pa skyes gyur nas ||
dgra thul g-yas nas yoṅs su bskor byas te || lha yi ’jig rten mṅon phyogs mkha’ la soṅ || 
atha narakapūrvī devaputro vaṇig iva labdhalābhaḥ sasyasampanna iva kārṣakaḥ śūra iva vijitasaṃgrāmaḥ sarvarogaparimukta ivāturo yayā vibhūtyā bhagavatsakāśam āgataḥ tayaiva vibhūtyā svabhavanaṃ gataḥ 
de nas sṅon sems can dmyal ba’i lha’i bu tshoṅ pa khe spogs rñed pa lta bu daṅ | źiṅ pa lo tog ’byor ba lta bu daṅ | dpa’ bo g-yul (7) las rnam par rgyal ba lta bu daṅ | nad pa nad thams cad las yoṅs su thar blta bur gyur te | cha lugs gaṅ gis bcom ldan ’das kyi spyan sṅar ’oṅs pa ri cha lugs de ñid kyis raṅ gi gnas su soṅ ṅo || 
tasya sārdhaṃvihārī saṃghasthaviro ’rhaṃ bhaktāgre niṣaṇṇo ’nyaś cāsya sārdhaṃvihārī saṃghe pānīyaṃ cārayati |  yāvat tena saṃghasthavireṇa pānīyaṃ kāṃsikāyāṃ gṛhṇatā aṅgulyagreṇa spṛṣṭam atiśītalaṃ |  sa saṃlakṣayati vayan nāma īdṛśaṃ pānīyaṃ pibāma upādhyāyo ’py avīcau mahānarake kvathitaṃ tāmrarasaṃ pāsyatīti |  so ’vīciṃ mahānarakaṃ vyavalokayitum ārabdho na paśyati  tiraścaḥ pretāṃś ca manuṣyāṃ anyāṃś ca narakāṃs teṣv api na paśyati yāvad devāṃ vyavalokayitum ārabdhaḥ paśyati cāturmahārājikeṣu deveṣūpapannaḥ devabhūtena ca bhagavato ’ntike satyadarśanaṃ kṛtaṃ deveṣūccāvatiṣṭhantaṃ |  sa smitapūrvaṃgamo bhagavati labdhaprasāda udānam udānayam* | aho buddha | aho dharma aho saṃgha : aho dharmasya svākhyātatā yatredānīm evaṃvidhā api pāpakāriṇo vinipātaṃ gatāḥ evaṃvidhaṃ guṇagaṇam adhigacchantīti | 
de’i lhan cig gnas pa dge ’dun gyi gnas brtan dgra bcom (123b1) pa zas kyi gral du ’dug ste | de’i lhan cig gnas pa gźan źig dge ’dun la chu ’grim par byed do ||  ji tsam na dge ’dun gyi gnas brtan des chu kha por du blaṅs nas sor mo’i rtse mos reg na śin tu graṅs nas  des bsams pa | bdag cag ni chu śin tu graṅ mo ’di lta bu ’thuṅ (2) na | mkhan po ni sems can dmyal ba chen po mnar med pa na zaṅs khu bskol ba ’thuṅ ṅo sñam nas |  des sems can dmyal ba chen po mnar med par rnam par blta bar brtsams na mi snaṅ ṅo ||  dud ’gro daṅ | yi dgas daṅ | mi daṅ | sems can dmyal ba (3) gźan rnams su yaṅ rnam par bltas na | de rnams na yaṅ mi snaṅ nas | lha rnams kyi bar gyi naṅ du rnam par blta bar brtsams na | rgyal chen bźi’i ris kyi lha rnams kyi naṅ du skyes te lhar gyur pas bcom ldan ’das kyi spyan sṅar bden pa mthoṅ par byas te lha rnams kyi naṅ (4) na ’dug pa mthoṅ nas  ’dzum pa sṅon du btaṅ ste | bcom ldan ’das la dad pa thob nas | kye ma saṅs rgyas | kye ma chos | kye ma dge ’dun | kye ma chos kyi legs par gsuṅs pa ñid | ’di ltar sdig pa byed pa log par ltuṅ bar soṅ ba de lta bu dag gis kyaṅ yon tan (5) gyi tshogs ’di lta bu thob po źes ched du brjod pa ched du brjod do || 
sa tena samānopādhyāyena hṛṣṭatuṣṭapramudito dṛṣṭaḥ uktaś ca āyuṣman kiṃ tvaṃ parituṣṭo ’sy upādhyāyaḥ kālagato ’haṃ saṃghasthaviro jāta iti |  sa kathayaty āyuṣman na kālas tāvat te praśnasya vyākaraṇāya | saṃghamadhye me prakṣyasi tatra te kālo bhaviṣyati praśnasya vyākaraṇāyeti |  yāvad apareṇa samayena bhikṣusaṃghe sanniṣaṇṇe sannipatite saṃghasthaviras taṃ samānopādhyāyaṃ pṛcchati |  āyuṣman kiṃ tvaṃ tasyāṃ velāyāṃ kathayasīti |  sa kathayati tvaṃ mayoktaḥ kiṃ tvaṃ tuṣṭo ’sy upādhyāyaḥ kālagato ’haṃ saṃghasthaviro jāta iti |  sa etat prakaraṇaṃ vistareṇa saṃghamadhye tasya nivedayām āsa |  so ’py āttamanāttamanā bhikṣavaś ca udānam udānayaṃti | aho buddha aho dharma aho saṃgha | aho dharmasya svākhyātatā | yatredānīm evaṃvidhā api pāpakāriṇo vinipātaṃ gatā evaṃvidhaṃ guṇagaṇam adhigacchantīti || 
mkhan po gcig pa des de raṅs śiṅ mgu ba daṅ | mchog tu dga’ ba mthoṅ nas spras pa | tshe daṅ lhan pa khyod mkhan po dus la bab pas bdag dge ’dun gyi gnas brtan du gyur to sñam nas raṅs śiṅ mgu (6) pa daṅ mchog tu dga’ bar gyur tam |  des smras pa | che daṅ ldan pa re źig khyod kyi dri ba’i lan gdab pa’i dus ma yin gyis | dge ’dun gyi naṅ du dris śig daṅ der khyod kyi du ba’i lan gdab pa’i dus la bab par ’gyur ro ||  ji tsam na dus gźan źig na dge sloṅ gi dge (7) ’dun tshogs śiṅ ’khod pa na | dge ’dun gyi gnas brtan gyis mkhan po gcig pa de la dris pa |  tshe daṅ ldan pa khyod kyis de’i tshe ci smras  des smras pa | khyod la kho bos khyod mkhan po dus la bab pas bdag dge ’dun gyi gnas brtan du gyur to sñam nas raṅs śiṅ mgu ba (124a1) daṅ mchog tu dga’ bar gyur tam źes smras so ||  des skabs de dge ’dun gyi naṅ du de la rgya cher brjod pa daṅ |  de yaṅ yi raṅs śiṅ dge sloṅ rnams kyaṅ kye ma saṅs rgyas | kye ma chos | kye ma dge ’dun | kye ma chos kyi legs par gsuṅs pa (2) ñid ’di ltar sdig pa byed pa log par ltuṅ bar soṅ bde lta bu dag gis kyaṅ yon tan gyi tshogs de lta bu thob bo źes ched du brjod pa ched du brjod do || || 
yathā mātṛghātaka evaṃ pitṛghātako vistareṇa vaktavyaḥ || || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login