You are here: BP HOME > TLB > MSV 1,01: Pravrajyāvastu > fulltext
MSV 1,01: Pravrajyāvastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPravrajyavastupiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionHistorical events
Click to Expand/Collapse OptionŚāriputra
Click to Expand/Collapse OptionMaudgalyāyana
Click to Expand/Collapse OptionMaudgalyāyana and Śāriputra searching for teachers of various philosopical creeds
Click to Expand/Collapse OptionThe conversion of Maudgalyāyana and Śāriputra
Click to Expand/Collapse OptionThe conversion of Koṣṭhila
Click to Expand/Collapse OptionAntaroddāna
Click to Expand/Collapse OptionWhy Śāriputra was wise 1
Click to Expand/Collapse OptionWhy Śāriputra was neither rich nor poor
Click to Expand/Collapse OptionWhy Śāriputra was wise 2
Click to Expand/Collapse OptionWhy Maudgalyāna has magical power 1
Click to Expand/Collapse OptionWhy Maudgalyāna has magical power 2
Click to Expand/Collapse OptionWhy Koṣṭhila is pratisaṃvedin
Click to Expand/Collapse OptionRules for pravrajyā and upasaṃpadā
Click to Expand/Collapse OptionAntaroddāna
Click to Expand/Collapse OptionAntaroddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionMaudgalyāyana’s journey to Hell and Heaven
Click to Expand/Collapse OptionĀnanda’s two nephews
Click to Expand/Collapse OptionBuddha’s smile
Click to Expand/Collapse OptionNāgakumāra
Click to Expand/Collapse OptionSaṃgharakṣitāvadāna
Click to Expand/Collapse OptionWhy Saṃgharakṣita was born in a rich family
Click to Expand/Collapse OptionNāgakumārāvadāna
Click to Expand/Collapse OptionRule against ordination of Tīrthkas
Click to Expand/Collapse OptionMātṛghātaka
Click to Expand/Collapse OptionPitṛghātaka
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse Optionānantaryāni karmāṇi, pārājika, utkṣepaṇīya
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionBodily imperfections
buddho bhagavāñ cchrāvastyāṃ viharati jetavane ’nāthapiṇḍadasyārāme |  yadā bhagavatā rājā bimbisāras satyeṣu pratiṣṭhāpitas sārdham aśītyā devatāsahasrair anekaiś ca māgadhakair brāhmaṇagṛhapatiśatasahasraiḥ tena sve vijite ghaṇṭāvaghoṣaṇaṃ kāritaṃ | na mama vijite cauryaṃ kartavyaṃ yaḥ karoti tam ahaṃ nirviṣayaṃ karomi | svasmāc ca kośakoṣṭhāgārān moṣakaṃ dadāmīti | 
saṅs rgyas bcom ldan ’das mñan yod na rgyal byed kyi tshal mgon med zas sbyin gyi kun dga’ rab na bźugs so ||  gaṅ gi tshe bcom ldan ’das kyis ltaṅ braṅ gi tshal gseb tu ma ga dhā’i rgyal po ’pho sbyaṅs gzugs can sñiṅ po (4) lha brgyaṅ khri daṅ | ma ga dhā’i bram ze daṅ khyim bdag ’bum phrag du ma dag daṅ lhan cig bden bdag la bkod pa na | des raṅ gi yul du dril bsgrags pa byed du bcug ste | ṅa’i yul du sus kyaṅ chom rkun mi bya’o || gaṅ źig byed pa na ṅas de yul med par bya źiṅ skyin pa (5) ni ṅa ñid kyi mdzod daṅ baṅ ba nas sbyin par bya’o źes bsgo’o || 
yadā ca bhagavatā rājā prasenajit kausalo dahropamena sūtreṇa vinītas tadā tenāpi sve vijite ghaṇṭāvaghoṣaṇaṃ kāritaṃ na mama vijite cauryaṃ kartavyaṃ yaḥ karoti tasya vadho daṇḍaḥ svasmāc ca kośakoṣṭhāgārān moṣakaṃ dadāmīti |  tato ye magadhaviṣaye caurā ye ca kausalaviṣaye te sīmāntarikāṃ gatvāvasthitāḥ yo magadhaviṣayāt sārtha āgacchati tam api muṣṇanti | yo ’pi kosalaviṣayāt* | 
gaṅ gi tshe bcom ldan ’das kyis ko sa la’i rgyal po gsal rgyal gźon nu’i dpe’i mdo sdes btul ba de’i tshe na des kyaṅ dril bsgrags pa byed du bcug ste | ṅa’i yul du sus kyaṅ chom rkun mi bya’o || gaṅ źig byed na de (6) gsad pa’i gyod la bskin ciṅ skyin pa ni ṅa ñid kyi mdzod daṅ baṅ ba nas sbyin par bya’o źes bsgo ba daṅ |  de nas yul ma ga dhā’i chom rkun pa gaṅ dag yin pa daṅ | yul go sa la’i chom rkun pa gaṅ yin pa de dag sa mtshams kyi bar du doṅ ste | ’khod nas yul ma ga dhā nas don mthun (7) ’oṅ ba gaṅ yin pa de yaṅ brjoms par byed do || yul ko sa la nas ṅon mthun ’oṅ ba gaṅ yin pa de yaṅ ’joms par byed do || 
yāvad apareṇa samayena magadhaviṣayāt sātiyātraḥ sārthaḥ kosalaviṣayaṃ saṃprasthito yadā sīmāntarikāṃ prāptas tadā sa sārthavāhaḥ kathayati |  bhavanto ’sau rājā prasenajit kausalo vyāḍo vikrāntaḥ śakto ’smākaṃ moṣaṃ dāpayituṃ kimarthaṃ vayam āyātrikāṇāṃ bhṛtim anuprayacchāma pratinivartantv ata eva eta iti |  te taiḥ pratinivartitāḥ avagaṇako ’sau sārthas saṃprasthitaḥ te ca corā bhalin datvāvasthitāḥ tena samākhyātaṃ bhavanto ’vagaṇakaḥ sārtho āgacchati | kim udāsīnāḥ tiṣṭhateti |  tatas te taskarāḥ pradhāvitāḥ tatra kecid vaṇijo jīvitād vyavaropitāḥ kecit paṇyaṃ chorayitvā niṣpalāyitāḥ asamanvāhṛtyārhatāṃ jñānadarśanaṃ na pravartate | arhanto ’pi tena sārthena gacchanto jīvitād vyavaropitāḥ 
ji tsam dus gźan źig na don mthun pa sel ba daṅ bcas pa yul ma ga dhā nas yul kos lar ’phags pa daṅ | gaṅ gi tshe sa mtshams (128a1) gyi bar du phyin pa de’i tshe deṅ dpon des smras pa |  śes ldan dag rgyal po gsal rgyal de ni gdug pa pha rol gnon pa yin pas bdag cag la sbyin pa sbyin du ’jug nus pa yin na | bdag cag gis ci’i phyir bsel ba la gla sbyin par bya | ’di dag (2) ñid nas phyir bzlog go źes  de dag phyir bzlog ste don mthun de tshogs ñuṅ ṅur chas pa daṅ | chom rkun de dag gis kyaṅ bya ma rta btsugs te bsdad pa daṅ | des de mthoṅ nas śes ldan dag don mthun tshogs ñuṅ ṅus ’oṅs na ci’i phyir btaṅ sñoms su ’khod cis smras pa daṅ | (3)  de nas chom rkun pa de dag gis der tshoṅ pa kha cig ni srog daṅ phral lo || kha cig ni zoṅ por te bros so || dgra bcom pa dag ni ma bsams par śes pa daṅ mthoṅ pa mi ’jug pas dgra bcom pa don mthun de daṅ ’gro ba źig kyaṅ srog daṅ phral lo || 
tatra ye vaṇijo niṣpalāyitās te pāṃsunā śiro gātraṃ ca dhūlayitvoddhvastamastakā vikrośanto rājñaḥ prasenajitaḥ kausalasya sakāśaṃ gatāḥ kṛtakarapuṭā vijñapayanti deva tava vijite vayam avaṇijo vyavasthāpitāḥ kiṃ kṛtaṃ | corair muṣitāḥ sma | katarasmin pradeśe | amuṣmin*  rājñā virūḍhakasya senāpater ājñā dattā śīghraṃ moṣakaṃ taskarāṃś cānayeti | 
de na don mthun gaṅ dag thos pa (4) de dag mgo daṅ lus rdul gyis yog ste klad pa’i skra yogs nas ku co ’don ciṅ ko sa la’i rgyal po gsal rgyal gyi druṅ du phyin nas thal mo sbyar te smras pa | lha khyod kyi yul du bdag cag tshor par mi ruṅ bar rnam par bźag go | ci źig byas | bdag cag chom rkun pa dag gis (5) bcom mo || phyogs gaṅ du | ga gi mo źig tu’o ||  rgyal pos dmag dpon ’phags skyes po la bsgo ba | rkun rdzas daṅ chom rkun pa dag myur du khug śig | 
sa caturaṅgaṃ balakāyaṃ sannāhya hastikāyaṃ aśvakāyaṃ rathakāyaṃ pattikāyaṃ sannāhya nirgataḥ te ’pi caurā visrabdhavihāriṇaḥ muktasannāhāḥ anyatamasyāṃ sālāṭavyāṃ moṣakaṃ bhājayamānās tiṣṭhanti |  te virūḍhakena caturdiśaṃ veṣṭayitvā madhye śaṃkhapaṭahaśabdair vitrāsitāḥ teṣāṃ kecin moṣakaṃ chorayitvā niṣpalāyitāḥ kecit praghātitāḥ ṣaṣṭis tu jīvagrāhaṃ gṛhītā sa tān moṣakaṃ cādāya rājñas sakāśaṃ gato deva amī corāḥ ayaṃ ca moṣaka iti | 
des dpuṅ gi tshogs yan lag bźi pa bsgo nas phyir byuṅ ba daṅ chom rkun pa de dag kyaṅ go cha phud nas bag yaṅs (6) su sā la’i dgon pa źig na rkun rdzas bged ciṅ ’khod pa las |  dmag dpon ’phags skyes pos de dag phyogs bźir bskor nas dbus su duṅ daṅ | rṅa pa ṭa ha’i sgra dag gis skrag par byas pa daṅ | de rnams las kha cig ni rkun rdzas por te bros so || kha cig ni bsad do | (7) | drug bcu ni gson por bzuṅ ste des rkun rdzas de yaṅ khyer nas rgyal po’i druṅ du soṅ ste smras pa | lha chom rkun pa dag ni ’di dag lags so || rkun rdzas ni ’di dag lags so || 
tatas te rājñābhihitā bhavanto na yuṣmābhiḥ śrutaṃ rājñā ghaṇṭāvaghoṣaṇaṃ kāritaṃ | 
de nas rgyal pos de rnams la smras pa | śes ldan dag khyed kyis rgyal pos dril bsgrags pa (128b1) byed du bcug ste | 
na me vijite kenacic cauryaṃ kartavyaṃ | yaḥ karoti tasya vadho daṇḍaḥ svasmāc ca kośakoṣṭhāgārān moṣakaṃ dāsyāmīti | 
ṅa’i yul du sus kyaṅ chom rkun mi bya’o || gaṅ źig byed na de gsad pa’i gyod la bsgrin ciṅ skyin pa ni ṅa ñid kyi mdzod daṅ | baṅ pa nas sbyin no źes ma thos sam | 
te kathayanti | śrutam* 
de dag gis smras pa | lha thos so || 
atha kasmād vaṇijo muṣitāḥ 
’o na ci’i phyir tshoṅ pa dag bcom | 
deva na jīvāmaḥ 
lha ’tsho ba (2) ma mchis so || 
kasmāj jīvitād vyavaropitā bhayam upadarśayadbhiḥ kīdṛśaṃ yuṣmābhir bhayam upadarśitam ’pīdānīṃ vas tādṛśaṃ bhayam upadarśayāmi yan na kenacid darśitapūrvaṃ | 
ci’i phyir srog daṅ phral | ’jigs pa ñe bar bstan pa’i slad du’o || khyod kyis ’jigs pa ṅe ’dra ba ñe bar bstan pa daṅ | da sṅon sus kyaṅ ma mthoṅ ba gaṅ yin pa’i ’jigs pa de ’dra ba ñe bar bstan par bya’o || 
tato rājñāmātyānām ājñā dattā gacchantu bhavantas sarvān etāṃ praghātayata | 
de nas rgyal pos blon po rnams la bsgo (3) pa | śes ldan dag deṅ la ’di dag thams cad sod cig | 
te rathyāvīthīcatvaraśṛṅgāṭakeṣv anuśrāvyamāṇā āghatanaṃ nīyante  ’nyatamaś ca coraḥ rathyāsaṃbādhe niṣpalāyito jetavanaṃ bhikṣos sakāśam upasaṃkramya kathayaty ārya pravrajitum icchāmi | 
de dag gis lam po che daṅ | sraṅ daṅ | lam gyi bźi mdo daṅ | sum mdo rnams su rjes su sgrogs śiṅ gsad par khrid pa na  chom rkun pa źig lam dog par bros te rgyal byed kyi tshal du dge sloṅ gi gan du soṅ ste smras (4) pa | ’phags pa bdag rab tu ’byuṅ bar ’tshal lo || 
sa tena pravrājita upasaṃpāditaḥ te ’pi corāḥ praghātitāḥ 
des de rab tu phyuṅ źiṅ bsñen par rdzogs par byas so || chom rkun pa de dag kyaṅ bsad do || 
uktaṃ bhagavatā ātmavipattiṃ paravipattiṃ ātmasaṃpattiṃ parasaṃpattiṃ bhikṣavo ’bhīkṣṇaṃ pratyavekṣadhvaṃ  tat kasya hetor ātmavipattiḥ bhikṣavaḥ saṃvejanīyaṃ sthānaṃ paravipattiḥ ātmasaṃpattiḥ parasaṃpattiḥ saṃvejanīyaṃ sthānam iti |  yāvad apareṇa samayena bhikṣavaḥ śmaśānacārikāṃ caranti | so ’pi tais sārdhaṃ śmaśānacārikāṃ carati |  tena te caurā dṛṣṭāḥ praghātitāḥ sāsrukaṇṭho vyavasthitaḥ 
bcom ldan ’das kyis dge sloṅ dag raṅ gi rgud pa daṅ | gźan gyi rgud pa daṅ | raṅ gi ’byor pa daṅ | gźan gyis (5) ’byor pa la yaṅ daṅ yaṅ du so sor rtogs cig |  de ci’i phyir źe na | dge sloṅ dag raṅ gi rgud pa daṅ | gźan gyi rgud pa ni kun du skyo bar ’gyur ba’i gnas yin la | raṅ gi ’byor pa daṅ | gźan gyi ’byor pa yaṅ kun du skyo bar ’gyur ba’i gnas yin pa’i phyir ro ||  źes (6) gsuṅs pas ji tsam dus gźan źig na dge sloṅ rnams dur khrod rgyur ’doṅ pa na dge sloṅ de yaṅ de rnams daṅ lhan cig dur khrod rgyur soṅ ba las  des chom rkun pa de dag bsad pa mthoṅ nas mchi mas brnaṅs te ’dug par gyur pa daṅ | 
bhikṣavaḥ kathayanty āyuṣmantaḥ īdṛśo ’py ayaṃ bhadrāśayo navapravrajita iti | 
dge sloṅ rnams kyis smras pa | tshe daṅ ldan pa dag (7) ’di gsar du rab tu byuṅ ba yin yaṅ bsam pa ’di ’dra bar bzaṅ ṅo || 
sa muktakenaiva kaṇṭhena roditum ārabdhaḥ bhikṣubhir ucyate āyuṣmaṃ kasyārthe tvam evam orāṭikāṃ karoṣīti | 
des skad phyuṅ ste du bar brtsams pa daṅ dge sloṅ rnams kyis smras pa | tshe daṅ ldan pa khyod ci’i phyir cho ges ’debs | 
sa kathayaty ayaṃ me pitā ayaṃ me bhrātā ayaṃ me pitṛvyo ’yaṃ me mātula iti | 
des smras pa | ’di ni bdag gi pha’o || ’di ni bdag gi phu nu’o ||’di ni khu bo’o || ’di (129a1) ni źaṅ po’o || 
te kathayanty ebhir arhanto jīvitād vyavaropitā mā tvayāpi vyavaropitāḥ 
de rnams kyis smras pa | ’di rnams kyis dgra bcom ba srog daṅ phral lam | 
sa kathayati vyavaropitāḥ | 
des smras pa | phral lo 
etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | 
źes zer ba’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ | 
bhagavān āha || arhadghātako ’yaṃ bhikṣavaḥ pudgalo  nāśayata yūyam arhadghātakaṃ pudgalam asmād dharmavinayād aprarohaṇadharmā arhadghātakaḥ pudgalo ’smin dharmavinaye |  tasmāt tarhi bhikṣavo yasya kasyacit pravrajyāpekṣa upasaṃkrāmati sa tena praṣṭavyo māsy arhadghātaka iti  apṛṣṭvā pravrājayaty upasaṃpādayati sātisāro bhavati || || 
bcom ldan ’das kyis bka’ stsal pa | dge sloṅ (2) dag gaṅ zag ’di ni dgra bcom pa bsad pa yin te |  gaṅ zag dgra bcom pa bsad pa ni chos ’dul ba ’di la mi skye ba’i chos can yin pas dge sloṅ dag khyed kyis gaṅ zag dgra bcom pa bsad pa chos ’dul pa ’di las bsñil bar bya’o ||  ’ga’ źig gi gan du rab tu ’byuṅ (3) bar ’dod pa ’oṅs na | des de la dgra bcom pa bsad pa ma yin nam źes dri bar bya’o ||  ma dris par rab tu ’byin par byed | bsñin par rdzogs par byed na ’gal tshabs can du ’gyur ro || 
āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati | yena bhadanta pūrvikāyāṃ pravrajyāyāṃ tathāgatasya śrāvakasaṃgho bhinnaḥ sacet sa ākāṃkṣet svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvaṃ | pravrājayitavyo na pravrājayitavyaḥ |  na pravrājayitavya upāliṃ | tasmāt tarhi yasya kasyacit pravrajyāpekṣa upasaṃkrāmati sa tena praṣṭavyo māsi saṃghabhedaka ity apṛṣṭvā pravrājayati sātisāro bhavati || 
saṅs rgyas bcom ldan ’das la cho daṅ ldan pa ñe ba ’khor gyis źus pa | (4) btsun pa gaṅ gis sṅon rab tu phyuṅ ba na de bźin gśegs pa’i ñan thos kyi dge ’dun phye ba de gal te legs par gsuṅs pa’i chos ’dul ba la rab tu ’byuṅ ba daṅ bsñen par rdzogs pa dge sloṅ gi dṅos po ’tshal na | rab tu ’byuṅ bar bgyi ’am rab tu dbyuṅ bar mi bgyi |  (5) ñe ba ’khor rab tu dbyuṅ bar mi bya’o || de lta bas na ’ga’ źig gi gan du rab tu dbyuṅ bar ’dod pa ’oṅs na | des de la dge ’dun gyi dbyen byas pa ma yin nam źes dri bar bya’o || ma dris par rab tu ’byin par byed na ’gal tshabs can du ’gyur ro || 
āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati | yena bhadanta tathāgatasyāntike duṣṭacittarudhiram utpāditaṃ sa ākāṃkṣaṃ svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvaṃ | pravrājayitavyo na pravrājayitavyaḥ  na pravrājayitavya upāliṃ | tasmāt tarhi yasya kasyacit pravrajyāpekṣa upasaṃkrāmati sa tena praṣṭavyo māsi tathāgatasyāntike duṣṭacittarudhirotpādaka ity apṛṣṭvā pravrājayati sātisāro bhavati | || 
saṅs (6) rgyas bcom ldan ’das la tshe daṅ ldan pa ñe ba ’khor gyis źus pa | btsun pa gaṅ gis de bźin gśegs pa la ṅan sems kyis khrag phyuṅ ba gal te legs par gsuṅs pa’i chos ’dul ba la rab tu byuṅ ba daṅ bsñen par rdzogs pa dge sloṅ gi dṅos po ’tshal na | (7) rab tu dbyuṅ bar bgyi’am | rab tu ’byuṅ par mi bgyi |  ñe ba ’khor rab tu dbyuṅ bar mi bya’o || de lta bas na ’ga’ źig gi gan du rab tu dbyuṅ bar ’dod pa ’oṅs na | des de la de bźin gśegs pa la ṅan sems kyis khrag phyuṅ ba ma yin nam źes dri bar bya’o || ma dris (129b1) bar rab tu ’byin par byed na ’gal tshabs can du ’gyur ro || 
āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati | yo bhadanta pūrvikāyāṃ pravrajyāyāṃ caturṇāṃ pārājikānām anyatamānyatamām āpattim āpannaḥ sacet sa ākāṃkṣet svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvaṃ | pravrājayitavyo na pravrājayitavyaḥ  na pravrājayitavya upāliṃ || tasmāt tarhi yasya kasyacit pravrajyāpekṣa upasaṃkrāmati sa tena praṣṭavyo māsi caturṇāṃ pārājikānām anyatamānyatamām āpattim āpanna ity apṛṣṭvā pravrājayati upasaṃpādayati vā sātisāro bhavati || || 
saṅs rgyas bcom ldan ’das la tshe daṅ ldan pa ñe ba ’khor gyis źus pa | btsun pa sṅon gaṅ rab tu ’byuṅ ba na pham par ’gyur ba bźi las ltuṅ ba gaṅ yaṅ ruṅ ba byuṅ ba de gal te legs par gsuṅs pa’i (2) chos ’dul ba la rab tu ’byuṅ ba daṅ bsñen par rdzogs pa dge sloṅ gi dṅos po ’tshal na | rab tu dbyuṅ bar bgyi’am | rab tu dbyuṅ ba mi bgyi |  ñe ba ’khor rab tu dbyuṅ bar mi bya’o || de lta bas na ’ga’ źig gi gan du rab tu ’byuṅ bar ’doṅ pa ’oṅs na | (3) des de la pham par ’gyur ba bźi las ltuṅ ba gaṅ yaṅ ruṅ ba byuṅ ba ma yin nam źes dri bar bya’o || ma dris par rab tu ’byin par byed na ’gal tshabs can du ’gyur ro || || 
buddho bhagavāṃ śrāvastyāṃ viharati jetavane ’nāthapiṇḍadasyārāme |  tatra bhagavān bhikṣūn āmantrayate sma | saced bhikṣavo ’darśanāyotkṣiptakaḥ pudgalo vibhrāntakaḥ punar āgatya brūyāt pravrājayantu mām āyuṣmanto drakṣyāmy āpattim iti | pravrājayitavyaḥ |  pravrājayitvā brūyād upasaṃpādayantu mām āyuṣmanto deśayiṣyāmy āpattim ity upasaṃpādayitavyaḥ  yady upasampanno brūyān na paśyāmy āpattim iti |  sacet saṃghasāmagrīm ārāgayati punar api adarśanāyotkṣiptavyo  no ced ārāgayiṣyat* saced upasampannaḥ sūpasampanno  durlabho hi pudgalasya svākhyāte dharmavinaye pravrajyopasaṃpad bhikṣubhāvaḥ  yathādarśanāyotkṣiptakaḥ evam apratikarmaṇāyotkṣiptakaḥ || || 
saṅs rgyas bcom ldan ’das mñan yod na rgyal byed kyi tshal mgon med zas sbyin gyi kun (4) dga’ rab na bźugs so ||  de nas bcom ldan ’das kyis dge sloṅ rnams la bka’ stsal pa | dge sloṅ dag gal te gaṅ zag ma mthoṅ bas gnas nas phyuṅ pa babs pa źig yaṅ phyir ’oṅs nas | tshe daṅ ldan pa dag ltuṅ ba mthoṅ gis bdag rab tu dbyuṅ bar gsol źes (5) zer na de rab tu dbyuṅ bar bya’o ||  rab tu phyuṅ nas tshe daṅ ldan pa dag ltuṅ ba bśags par byas | bdag bsñen par rdzogs par mdzad du gsol źes zer na bsñen par rdzogs par bya’o ||  ji ste bsñin par rdzogs nas ltuṅ ba ma mthoṅ ṅo źes zer na |  gal te dge ’dun (6) tshogs pa yod na yaṅ ma mthoṅ bas gnas nas dbyuṅ bar bya’o ||  gal te tshogs pa med la ji ste bsñen par rdzogs na legs par bsñen pa yin te |  ’di ltar gaṅ zag gis legs par gsuṅs pa’i chos ’dul ba la rab tu ’byud pa daṅ bsñen par rdzogs (7) pa dge sloṅ gi dṅos po rñed par dka’ ba yin pa’i phyir ro ||  ma mthoṅ bas gnas nas phyuṅ ba ji lta ba bźin du phyir mi ’chos pas gnas nas phyuṅ ba daṅ | sdig pa can gyi lta ba’i rnam pa mi gtoṅ pas gnas nas phyuṅ ba yaṅ de bźin no || || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login