You are here: BP HOME > TLB > MSV 1,01: Pravrajyāvastu > fulltext
MSV 1,01: Pravrajyāvastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPravrajyavastupiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionHistorical events
Click to Expand/Collapse OptionŚāriputra
Click to Expand/Collapse OptionMaudgalyāyana
Click to Expand/Collapse OptionMaudgalyāyana and Śāriputra searching for teachers of various philosopical creeds
Click to Expand/Collapse OptionThe conversion of Maudgalyāyana and Śāriputra
Click to Expand/Collapse OptionThe conversion of Koṣṭhila
Click to Expand/Collapse OptionAntaroddāna
Click to Expand/Collapse OptionWhy Śāriputra was wise 1
Click to Expand/Collapse OptionWhy Śāriputra was neither rich nor poor
Click to Expand/Collapse OptionWhy Śāriputra was wise 2
Click to Expand/Collapse OptionWhy Maudgalyāna has magical power 1
Click to Expand/Collapse OptionWhy Maudgalyāna has magical power 2
Click to Expand/Collapse OptionWhy Koṣṭhila is pratisaṃvedin
Click to Expand/Collapse OptionRules for pravrajyā and upasaṃpadā
Click to Expand/Collapse OptionAntaroddāna
Click to Expand/Collapse OptionAntaroddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionMaudgalyāyana’s journey to Hell and Heaven
Click to Expand/Collapse OptionĀnanda’s two nephews
Click to Expand/Collapse OptionBuddha’s smile
Click to Expand/Collapse OptionNāgakumāra
Click to Expand/Collapse OptionSaṃgharakṣitāvadāna
Click to Expand/Collapse OptionWhy Saṃgharakṣita was born in a rich family
Click to Expand/Collapse OptionNāgakumārāvadāna
Click to Expand/Collapse OptionRule against ordination of Tīrthkas
Click to Expand/Collapse OptionMātṛghātaka
Click to Expand/Collapse OptionPitṛghātaka
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse Optionānantaryāni karmāṇi, pārājika, utkṣepaṇīya
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionBodily imperfections
buddho bhagavāñ cchrāvastyāṃ viharati jetavane ’nāthapiṇḍadasyārāme |  yāvad anyatamo tīrthyo jetavanaṃ gataḥ tatra tena dṛṣṭā śobhanā āsanaprajñaptiḥ kṛtā praṇītaṃ cānnapānam upānvāhṛtam*  sa saṃlakṣayati śobhanaḥ śramaṇaśākyaputrīyāṇām āmiṣasaṃbhogo ’smākan tu śobhano dharmasaṃbhogaḥ tad eṣāṃ madhye pravrajāmīti | iha me āmiṣasaṃbhogas tatra dharmasaṃbhoga iti |  sa bhikṣos sakāśam upasaṃkrānta ārya icchāmi pravrajituṃ |  sa tena pravrājitopasaṃpāditaḥ | 
saṅs rgyas bcom ldan ’das mñan yod (2) na rgyal byed kyi tshal mgon med zas sbyin gyi kun dga’ rab na bźugs so ||  ji tsam na mu stegs can źig rgyal byed kyi tshal du phyin pa daṅ | des de na stan bzaṅ po bśams pa daṅ | bza’ ba daṅ btuṅ ba bsod pa’i spyi buṅs bśams pa mthoṅ nas  des bsams pa | zaṅ (3) ziṅ gi loṅs spyod ni śākya ’i bu’i dge sbyoṅ ’di dag gi bzaṅ la | chos kyi loṅs spyod ni bdag cag gi bzaṅ bas de’i phyir ’di dag gi naṅ du rab tu byuṅ la | zaṅ ziṅ gi loṅs spyod ni ’dir bya źiṅ chos kyi loṅs spyod ni der bya’o sñam nas |  de dge sloṅ gi gan du soṅ ste smras pa | (4) ’phags pa bdag rab tu ’byuṅ bar ’tshal lo ||  des de rab tu phyuṅ źiṅ bsñen par rdzogs par byas so || 
tīrthyānāṃ poṣadhaś cāturdaśiko bhikṣūṇāṃ ca pāṃcadaśikaḥ sa caturdaśyāṃ tīrthikānām antike poṣadhaṃ pratyanubhavati paṃcadaśyāṃ bhikṣūṇāṃ |  yāvad apareṇa samayena ūnarātrīpatitaṃ bhikṣūṇām api cāturdaśikaḥ poṣadho jātaḥ tasya saṃśaya utpannaḥ kiṃ tatra gacchāmi āhosvid ihaiva poṣadhaṃ pratyanubhavāmīti |  tasya buddhir utpannā | amī śramaṇāś śākyaputrīyāḥ sūratās sukhasaṃvāsāḥ mama sabrahmacāriṇo duḥśīlo duḥkhasaṃvāsāḥ sacen na gamiṣyāmi sthānam etad vidyate yac chalākā me pātayiṣyanti phalakaṃ saṃparivartayiṣyanti khoraṃ nikubjayiṣyanti sabrahmacārimadhyād uddhariṣyantīti sa tīrthyānāṃ madhye gataḥ  yāvad upadhivāriko vṛddhānte sthitaḥ bhikṣūṃ samanuyuṃkte | taṃ na paśyati | sa praṣṭum ārabdhaḥ  āyuṣmanta evaṃnāmā kaścid bhikṣur āgataḥ chando vāsyānītaḥ te kathayanti nāstīti |  uktaṃ bhagavatā | caturdiśaṃ vyavalokya poṣadhaḥ kartavya iti | tair bhikṣubhiś caturdiśaṃ vyavalokya poṣadhaḥ kṛtaḥ 
mu stegs can rnams kyi gso sbyoṅ ni bcu bźi pa yin la | dge sloṅ rnams kyi gso sbyoṅ ni bcwa lṅa pa yin pas de tshes bcu bźi la ni mu stegs can rnams kyi gso sbyoṅ (5) ñams su myoṅ bar byed | tshes bcwa lṅa la ni dge sbyoṅ rnams kyi’o ||  ci tsam dus gźan źig na źag bri bar gyur nas | dge sloṅ rnams kyi gso sbyoṅ bcu bźi pa la bab pa daṅ | de la the tsom skyes te | ci der ’gro bar bya ’am | ’on te ’di ñid du gso sbyoṅ ñams su (6) myoṅ bar bya sñam pa las |  de la blo skyes pa śākya ’i bu’i dge sbyoṅ ’di dag ni des pa ’grogs na bde ba yin la bdag gi tshaṅs pa mtshuṅs par spyod pa rnams ni daṅ tshul ṅan pa yin pas gal te ma soṅ na bdag gi tshul śiṅ yaṅ phyuṅ bar ’gyur | spaṅ leb khri’u yaṅ bsgyur bar (7) gyur | sloṅ phor yaṅ khas bub par ’gyur | khar ba yaṅ bor bar ’gyur | tshaṅs pa mtshuṅs par spyod pa rnams kyi naṅ nas kyaṅ phyuṅ bar ’gyur ro sñam nas | de mu stegs can rnams kyi naṅ du soṅ ṅo ||  ji tsam na dge skos rgan pa’i mtha’ logs su ’groṅ ste | dge (120a1) sloṅ rnams bsṅos pa na de mi snaṅ nas des dri bar brtsams pa |  tshe daṅ ldan pa dag dge sloṅ miṅ ’di źes bya ba źig ’dir ’oṅs sam | de’i ’dun pa yaṅ ’oṅs sam | de dag gis smras pa | ma ’oṅs so ||  bcom ldan ’das kyis phyogs bźir bltas nas (2) gso sbyoṅ bya’o źes bka’ stsal pas | dge sloṅ de dag gis phyogs bźir bltas te gso spyoṅ byas so || 
tataḥ paścād dvitīye divase sa bhikṣur āgataḥ sa bhikṣubhir uktaḥ āyuṣmaṃ kutas tvam āgataḥ sa kathayati sabrahmacāriṇām antikāt*  ke tava sabrahmacāriṇaḥ tīrthyāḥ mama yuṣmākam antike āmiṣasaṃbhogas teṣām antike dharmasaṃbhoga iti ||  etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | tatra bhagavān bhikṣūn āmantrayate sma |  tīrthikāvakrāntako ’yaṃ pudgalo nāśayata yūyaṃ bhikṣavas tīrthikāvakrāntakaṃ pudgalam asmād dharmavinayād aprarohaṇadharmā bhikṣavas tīrthikāvakrāntakaḥ pudgalo ’smin dharmavinaye |  tasmāt tarhi bhikṣavo yasya kasyacit pravrajyāpekṣa upasaṃkrāmati sa tena praṣṭavyo māsi tīrthikāvakrāntaka iti apṛṣṭvā pravrājayati sātisāro bhavati || || 
de’i ’og tu phyi de ñin par dge sloṅ de ’oṅs pa daṅ | dge sloṅ rnams kyis smras pa | tshe daṅ ldan pa khyod gaṅ nas ’oṅs | des smras pa | tshaṅs pa mtshuṅs par (3) spyod pa dag gi gan nas so ||  khyod kyi tshaṅs pa mtshuṅs par spyod pa dag su yin | mu stegs can dag yin te | kho bo zaṅ ziṅ gi loṅs spyod ni khyed cag gi gan du byed la | chos kyi loṅs spyod ni de dag gi gan du byed do źes  zer ba’i skabs de bcom ldan ’das la dge (4) sloṅ rnams kyis gsol pa daṅ | de na bcom ldan ’das kyis dge sloṅ rnams la bka’ stsal pa |  dge sloṅ dag gaṅ zag ’di ni mu stegs can źugs pa yin te | dge sloṅ dag gaṅ zag mu stegs can źugs pa ni chos ’dul pa ’di la mi skye ba’i chos can yin (5) pas dge sloṅ dag khyed kyis gaṅ zag mu stegs can źugs pa chos ’dul ba ’di las bsñil bar bya’o ||  ’ga’ źig gi gan du rab tu ’byuṅ bar ’dod pa ’oṅs na | des de la mu stegs can źus pa ma yin nam źes dri bar bya’o || ma dris par rab tu ’byin par byed na (6) ’gal tshabs can du ’gyur ro || 
āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati yad uktaṃ bhadanta bhagavatā tīrthikāvakrāntakaḥ pudgalo nāśanārha iti |  kiyatā bhadanta tīrthikāvakrāntakaḥ pudgalo nāśanārhaḥ yataś copāliṃ tīrthya imaṃ dhvajaṃ dhārayati tāṃ ca dṛṣṭiṃ rocayate | tatra cāruṇam udgamayati iyatā tīrthikāvakrāntakaḥ pudgalo nāśanārhaḥ || || 
saṅs rgyas bcom ldan ’das la tshe daṅ ldan pa ñe ba ’khor gyis źus pa | btsun pa bcom ldan ’das kyis gaṅ zag mu stegs can źugs pa chos ’dul ba ’di las bsñil bar bya’o źes bka’ stsal na |  btsun pa ji tsam gyis na gaṅ zag (7) mu stegs can źugs pa bsñil bar bgyi ba lags | ñe ba ’khor gaṅ tshun chad nas rgyal mtshan ’di ’chaṅ źiṅ lta ba de la dga’ bas der skya reṅs ’char bar byed na | de tsam gyis na gaṅ zag mu stegs can źugs pa bsñil par bya ba yin no || || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login