You are here: BP HOME > PT > Khuddakanikāya: Buddhavaṃsa > fulltext
Khuddakanikāya: Buddhavaṃsa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionRatanacaṅkamanakaṇḍaṃ
Click to Expand/Collapse OptionDīpaṅkarabuddhavaṃso
Click to Expand/Collapse OptionKoṇḍaññabuddhavaṃso
Click to Expand/Collapse OptionMaṅgalabuddhavaṃso
Click to Expand/Collapse OptionSumanabuddhavaṃso
Click to Expand/Collapse OptionRevatabuddhavaṃso
Click to Expand/Collapse OptionSobhitabuddhavaṃso
Click to Expand/Collapse OptionAnomadassibuddhavaṃso
Click to Expand/Collapse OptionPadumabuddhavaṃso
Click to Expand/Collapse OptionNāradabuddhavaṃso
Click to Expand/Collapse OptionPadumuttarabuddhavaṃso
Click to Expand/Collapse OptionSumedhabuddhavaṃso
Click to Expand/Collapse OptionSujātabuddhavaṃso
Click to Expand/Collapse OptionPiyadassibuddhavaṃso
Click to Expand/Collapse OptionAtthadassibuddhavaṃso
Click to Expand/Collapse OptionDhammadassibuddhavaṃso
Click to Expand/Collapse OptionSiddhatthabuddhavaṃso
Click to Expand/Collapse OptionTissabuddhavaṃso
Click to Expand/Collapse OptionPhussabuddhavaṃso
Click to Expand/Collapse OptionVipassibuddhavaṃso
Click to Expand/Collapse OptionSikhībuddhavaṃso
Click to Expand/Collapse OptionVessabhūbuddhavaṃso
Click to Expand/Collapse OptionKakusandhabuddhavaṃso
Click to Expand/Collapse OptionKoṇāgamanabuddhavaṃso
Click to Expand/Collapse OptionKassapabuddhavaṃso
Click to Expand/Collapse OptionGotamabuddhavaṃso
Click to Expand/Collapse OptionPakiṇṇakakathā
Click to Expand/Collapse OptionDhātubhājaniyakathā
I -- RATANACAṄKAMANAKAṆḌAṂ 
Brahmā ca lokādhipatī Sahampatī 
katañjalī anadhivaraṃ ayācatha: / 
santīdha sattā apparajakkhajātikā, 
desehi dhammaṃ anukamp’ imaṃ pajaṃ // Bv_1.1 // 
Sampannavijjācaraṇassa tādino 
jutindharass’ antimadehadhārino / 
tathāgatass’ appaṭipuggalassa 
uppajji kāruññatā sabbasatte // Bv_1.2 // 
Na h’ ete jānanti sadevamānusā 
buddho ayaṃ kīdisako nar’ uttamo / 
iddhibalaṃ paññābalañca kīdisaṃ 
buddhabalaṃ lokahitassa kīdisaṃ // Bv_1.3 // 
Na h’ ete jānanti sadevamānusā 
buddho ayaṃ īdisako nar’ uttamo / 
iddhibalaṃ paññābalañca īdisaṃ 
buddhabalaṃ lokahitassa īdisaṃ // Bv_1.4 // 
Handāhaṃ dassayissāmi buddhabalaṃ anuttaraṃ / 
caṅkamaṃ māpayissāmi nabhe ratanamaṇḍitaṃ // Bv_1.5 // 
Bhummā Mahārājika-Tāvatiṃsā 
Yāmā ca devā Tusitā ca Nimmitā / 
Paranimmitā ye pi ca Brahmakāyikā 
ānanditā vipulam-akaṃsu ghosaṃ // Bv_1.6 // 
Obhāsitā ca paṭhavī sadevakā 
puthū ca lok’ antarikā asaṃvutā, / 
tamo ca tibbo vihato tadā ahū 
disvāna accherakaṃ pāṭihīraṃ // Bv_1.7 // 
(002) Sadevagandhabbamanussarakkhase 
ābhā uḷārā vipulā ajāyatha / 
imasmiṃ loke parasmiṃ cobhayasmiṃ 
adho ca uddhaṃ tiriyañca vitthataṃ // Bv_1.8 // 
Satt’ uttamo anadhivaro vināyako 
satthā ahū devamanussapūjito / 
mahānubhāvo satapuññalakkhaṇo 
dassesi accherakaṃ pāṭihīraṃ // Bv_1.9 // 
So yācito devavarena cakkhumā 
atthaṃ samekkhitva tadā nar’ uttamo / 
caṅkamaṃ tattha māpayi lokanāyako 
suniṭṭhitaṃ sabbaratananimmitaṃ // Bv_1.10 // 
Iddhī ca ādesanā’ nusāsanī 
tipāṭihīre bhagavā vasī ahu / 
caṅkamaṃ māpayi lokanāyako 
suniṭṭhitaṃ sabbaratananimmitaṃ // Bv_1.11 // 
Dasasahassīlokadhātuyā Sinerupabbat’ uttame / 
thambhe va dassesi paṭipāṭiyā caṅkame ratanāmaye // Bv_1.12 // 
Dasasahassī atikkamma caṅkamaṃ māpayī jino / 
sabbasovaṇṇamayā passe caṅkame ratanāmaye // Bv_1.13 // 
Tulāsaṅghāṭānuvaggā sovaṇṇaphalak’ atthatā / 
vedikā sabbasovaṇṇā d-ubhatopassesu nimmitā // Bv_1.14 // 
Maṇimuttāvālukākiṇṇā nimmitā ratanāmayā / 
obhāseti disā sabbā sataraṃsī va uggato // Bv_1.15 // 
Tasmiṃ caṅkamane dhīro dvattiṃsavaralakkhaṇo / 
virocamāno sambuddho caṅkame caṅkamī jino // Bv_1.16 // 
Dibbaṃ mandāravaṃ pupphaṃ padumaṃ pāricchattakaṃ / 
caṅkamane okiranti sabbe devā samāgatā // Bv_1.17 // 
Passanti taṃ devasaṅghā dasasahassī pamoditā / 
namassamānā nipatanti tuṭṭhahaṭṭhā pamoditā // Bv_1.18 // 
Tāvatiṃsā ca Yāmā ca Tusitā cāpi devatā / 
Nimmāṇaratino devā ye devā Vasavattino / 
udaggacittā sumanā passanti lokanāyakaṃ // Bv_1.19 // 
(003) Sadevagandhabbamanussarakkhasā 
nāgā supaṇṇā athavāpi kinnarā / 
passanti taṃ lokahitānukampakaṃ 
nabhe va accuggatacandamaṇḍalaṃ // Bv_1.20 // 
Ābhassarā Subhakiṇhā Vehapphalā Akaniṭṭhā ca devatā / 
susuddhasukkavatthavasanā tiṭṭhanti pañjalīkatā // Bv_1.21 // 
Muñcanti pupphaṃ pana pañcavaṇṇikaṃ 
mandāravaṃ candanacuṇṇamissitaṃ / 
bhamenti celāni ca ambare tadā 
aho jino lokahitānukampako // Bv_1.22 // 
Tuvaṃ satthā ca ketū ca dhajo yūpo ca pāṇinaṃ / 
parāyano patiṭṭhā ca dīpo ca dvipad’ uttamo // Bv_1.23 // 
Dasasahassī-3 lokadhātuyā devatāyo mah’ iddhikā / 
parivāretvā namassanti tuṭṭhahaṭṭhā pamoditā // Bv_1.24 // 
Devatā devakaññā ca pasannā tuṭṭhamānasā / 
pañcavaṇṇikapupphehi pūjayanti narāsabhaṃ // Bv_1.25 // 
Passanti taṃ devasaṅghā pasannā tuṭṭhamānasā / 
pañcavaṇṇikapupphehi pūjayanti narāsabhaṃ // Bv_1.26 // 
Aho acchariyaṃ loke abbhutaṃ lomahaṃsanaṃ / 
na-m-edisaṃ bhūtapubbaṃ accheraṃ lomahaṃsanaṃ // Bv_1.27 // 
Sakaṃsakamhi bhavane nisīditvāna devatā / 
hasanti mahāhasitaṃ disvan’ accherakaṃ nabhe // Bv_1.28 // 
Ākasaṭṭhā ca bhummaṭṭhā tiṇapanthanivāsino / 
katañjalī namassanti tuṭṭhahaṭṭhā pamoditā // Bv_1.29 // 
Ye pi dīghāyukā nāgā puññavanto mah’ iddhikā / 
pamoditā namassanti pūjayanti nar’ uttamaṃ // Bv_1.30 // 
Saṅgītiyo pavattenti ambare anil’ añjase / 
cammanaddhāni vādenti disvan’ accherakaṃ nabhe // Bv_1.31 // 
Saṅkhā ca paṇavā c’ eva atho pi ḍiṇḍimā bahū / 
antalikkhasmi vajjenti disvān’ accherakaṃ nabhe // Bv_1.32 // 
Abbhuto vata no ajja uppajji lomahaṃsano / 
dhuvam-atthasiddhiṃ labhāma khaṇo no paṭipādito // Bv_1.33 // 
(004) Buddho ’ti tesaṃ sutvāna pīti uppajji tāvade / 
buddho buddho ’ti kathayantā tiṭṭhanti pañjalīkatā // Bv_1.34 // 
Hiṃkāraṃ sādhukārañca ukkuṭṭhiṃ sampasādanaṃ / 
pajā vividhā gagane vattenti pañjalīkatā // Bv_1.35 // 
Gāyanti selenti ca vādayanti ca 
bhujāni poṭhenti ca naccayanti ca / 
muñcanti pupphaṃ pana pañcavaṇṇikaṃ 
mandāravaṃ candanacuṇṇamissitaṃ // Bv_1.36 // 
Yathā tuyhaṃ mahāvīra pādesu cakkalakkhaṇaṃ / 
dhajavajirapatākā vaḍḍhamān’ aṅkusācitaṃ,// Bv_1.37 // 
Rūpe sīle samādhimhi paññāya ca asādiso / 
vimuttiyā asamasamo dhammacakkappavattane // Bv_1.38 // 
Dasanāgabalaṃ kāye tuyhaṃ pākatikaṃ balaṃ / 
iddhibalena asamo dhammacakkappavattane // Bv_1.39 // 
Evaṃ sabbaguṇopetaṃ sabbaṅgasamupāgataṃ / 
mahāmuniṃ kāruṇikaṃ lokanāthaṃ namassatha // Bv_1.40 // 
Abhivādanaṃ thomanañca vandanañca pasaṃsanaṃ / 
namassanañca pūjañca sabbaṃ arahasī tuvaṃ // Bv_1.41 // 
Ye keci loke vandaneyyā vandanaṃ arahanti ye / 
sabbaseṭṭho mahāvīra, sadiso te na vijjati // Bv_1.42 // 
Sāriputto mahāpañño samādhijjhānakovido / 
Gijjhakūṭe ṭhito yeva passati lokanāyakaṃ // Bv_1.43 // 
Suphullaṃ sālarājaṃ va candaṃ va gagane yathā / 
majjhantike va suriyaṃ oloketi narāsabhaṃ // Bv_1.44 // 
Jalantaṃ dīparukkhaṃ va taruṇasuriyaṃ va uggataṃ / 
byāmappabhānurañjitaṃ dhīraṃ passati nāyakaṃ // Bv_1.45 // 
Pañcannaṃ bhikkhusatānaṃ katakiccāna tādinaṃ / 
khīṇasavānaṃ vimalānaṃ khaṇena sannipātayī // Bv_1.46 // 
Lokappasādanaṃ nāma pāṭihīraṃ nidassayī / 
amhe pi tattha gamissāma,vandissāma mayaṃ jinaṃ // Bv_1.47 // 
Etha sabbe samāgantvā pucchissāma mayaṃ jinaṃ / 
kaṅkhaṃ vinodayissāma passitvā lokanāyakaṃ // Bv_1.48 // 
(005) Sādhū ’ti te paṭissutvā nipakā saṃvut’ indriyā / 
pattacīvaram-ādāya taramānā upāgamuṃ // Bv_1.49 // 
Khīṇāsavehi vimalehi dantehi uttame dame / 
Sāriputto mahāpañño iddhiyā upasaṅkamī // Bv_1.50 // 
Tehi bhikkhūhi parivuto Sāriputto mahāgaṇī / 
jalanto devo va gagane iddhiyā upasaṅkamī // Bv_1.51 // 
Ukkāsitañca khipitaṃ ajjhupekkhiya subbatā / 
sagāravā sappatissā sambuddhaṃ upasaṅkamuṃ // Bv_1.52 // 
Upasaṅkamitvā passanti sayambhuṃ lokanāyakaṃ / 
nabhe accuggataṃ dhīraṃ candaṃ va gagane yathā // Bv_1.53 // 
Jalantaṃ dīparukkhaṃ va vijjū va gagane yathā / 
majjhantike va suriyaṃ passanti lokanāyakaṃ // Bv_1.54 // 
Pañca bhikkhusatā sabbe passanti lokanāyakaṃ / 
rahadam-iva vippasannaṃ suphullaṃ padumaṃ yathā // Bv_1.55 // 
Añjaliṃ paggahetvāna tuṭṭhahaṭṭhā pamoditā / 
namassamānā nipatanti satthuno cakkalakkhaṇe // Bv_1.56 // 
Sāriputto mahāpañño koraṇḍasamasādiso / 
samādhijjhānakusalo vandatī lokanāyakaṃ // Bv_1.57 // 
Gajjitā kālamegho va nīl’ uppalasamasādiso / 
iddhibalena asamo Moggallāno mah’ iddhiko // Bv_1.58 // 
Mahākassapo pi ca thero uttattakanakasannibho / 
dhutaguṇe agganikkhitto thomito satthuvaṇṇito // Bv_1.59 // 
Dibbacakkhūnaṃ yo aggo Anuruddho mahāgaṇī / 
ñātiseṭṭho bhagavato avidūre va tiṭṭhati // Bv_1.60 // 
Āpatti-anāpattiyā satekicchāya kovido / 
vinaye agganikkhitto Upāli satthuvaṇṇito // Bv_1.61 // 
Sukhumanipuṇ’ atthapaṭividdho kathikānaṃ pavaro gaṇī / 
isi Mantāniyā putto Puṇṇo nāmā ’ti vissuto // Bv_1.62 // 
Etesaṃ cittam-aññāya opammakusalo muni / 
kaṅkhacchedo mahāvīro kathesi attano guṇaṃ // Bv_1.63 // 
(006) Cattāro te asaṅkheyyā koṭi yesaṃ na ñāyati / 
sattakāyo ca ākāso cakkavāḷā c’ anantakā, / 
Buddhañāṇaṃ appameyyaṃ na sakkā ete vijānituṃ // Bv_1.64 // 
Kim-etaṃ acchariyaṃ loke yaṃ me iddhivikubbanaṃ / 
aññe bahū acchariyā abbhutā lomahaṃsanā // Bv_1.65 // 
Yadā’ haṃ Tusite kāye Santusito nām’ ahaṃ tadā / 
dasasahassī samāgamma yācanti pañjalī mamaṃ // Bv_1.66 // 
Kālo deva mahāvīra, uppajja mātukucchiyaṃ / 
sadevakaṃ tārayanto bujjhassu amataṃ padaṃ // Bv_1.67 // 
Tusitā kāyā cavitvāna yadā okkami kucchiyaṃ / 
dasasahassī lokadhātu kampittha dharaṇī tadā // Bv_1.68 // 
Yadā’ haṃ mātukucchito sampajāno va nikkhamiṃ / 
sādhukāraṃ pavattentī dasasahassī pakampatha // Bv_1.69 // 
Okkanti me samo n’ atthi jātito abhinikkhame / 
sambodhiyaṃ ahaṃ seṭṭho dhammacakkappavattane // Bv_1.70 // 
Aho acchariyaṃ loke buddhānaṃ guṇamahantatā / 
dasasahassī lokadhātu chappakāraṃ pakampatha // Bv_1.71 // 
Obhāso ca mahā āsi accheraṃ lomahaṃsanaṃ / 
bhagavā ca tamhi samaye lokajeṭṭho narāsabho // Bv_1.72 // 
Sadevakaṃ dassayanto iddhiyā caṅkamī jino / 
caṅkame caṅkamanto va kathesi lokanāyako, / 
antarā na nivatteti catuhatthe caṅkame yathā // Bv_1.73 // 
Sāriputto mahāpañño samādhijjhānakovido / 
paññāya pāramippatto pucchati lokanāyakaṃ: // Bv_1.74 // 
Kīdiso te mahāvīra abhinīhāro nar’ uttama / 
kamhi kāle tayā dhīra pattitā bodhi-m-uttamā // Bv_1.75 // 
Dānaṃ sīlañca nekkhammaṃ paññāviriyañca kīdisaṃ / 
khanti-saccam-adhiṭṭhānaṃ mett’ upekkhā ca kīdisā // Bv_1.76 // 
Dasapāramī tayā dhīra kīdisā lokanāyaka / 
kathaṃ upapāramī puṇṇā param’ atthapāramī kathaṃ // Bv_1.77 // 
Tassa puṭṭho viyākāsi karavīkamadhuraṅgiro / 
nibbāpayanto hadayaṃ hāsayanto sadevakaṃ // Bv_1.78 // 
(007) Atītabuddhānaṃ jinānaṃ desitaṃ 
nikīḷitaṃ buddhaparamparāgataṃ / 
pubbenivāsānugatāya buddhiyā 
pakāsayī lokahitaṃ sadevake // Bv_1.79 // 
Pītipāmojjajananaṃ sokasallavinodanaṃ / 
sabbasampattipaṭilābhaṃ cittīkatvā suṇātha me // Bv_1.80 // 
Madanimmadanaṃ sokanudaṃ saṃsāraparimocanaṃ / 
sabbadukkhakkhayaṃ maggaṃ sakkaccaṃ paṭipajjathā ’ti // Bv_1.81 // 
Ratanacaṅkamanakaṇḍaṃ niṭṭhitaṃ 
(008) Blank Page.