You are here: BP HOME > PT > Khuddakanikāya: Buddhavaṃsa > fulltext
Khuddakanikāya: Buddhavaṃsa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionRatanacaṅkamanakaṇḍaṃ
Click to Expand/Collapse OptionDīpaṅkarabuddhavaṃso
Click to Expand/Collapse OptionKoṇḍaññabuddhavaṃso
Click to Expand/Collapse OptionMaṅgalabuddhavaṃso
Click to Expand/Collapse OptionSumanabuddhavaṃso
Click to Expand/Collapse OptionRevatabuddhavaṃso
Click to Expand/Collapse OptionSobhitabuddhavaṃso
Click to Expand/Collapse OptionAnomadassibuddhavaṃso
Click to Expand/Collapse OptionPadumabuddhavaṃso
Click to Expand/Collapse OptionNāradabuddhavaṃso
Click to Expand/Collapse OptionPadumuttarabuddhavaṃso
Click to Expand/Collapse OptionSumedhabuddhavaṃso
Click to Expand/Collapse OptionSujātabuddhavaṃso
Click to Expand/Collapse OptionPiyadassibuddhavaṃso
Click to Expand/Collapse OptionAtthadassibuddhavaṃso
Click to Expand/Collapse OptionDhammadassibuddhavaṃso
Click to Expand/Collapse OptionSiddhatthabuddhavaṃso
Click to Expand/Collapse OptionTissabuddhavaṃso
Click to Expand/Collapse OptionPhussabuddhavaṃso
Click to Expand/Collapse OptionVipassibuddhavaṃso
Click to Expand/Collapse OptionSikhībuddhavaṃso
Click to Expand/Collapse OptionVessabhūbuddhavaṃso
Click to Expand/Collapse OptionKakusandhabuddhavaṃso
Click to Expand/Collapse OptionKoṇāgamanabuddhavaṃso
Click to Expand/Collapse OptionKassapabuddhavaṃso
Click to Expand/Collapse OptionGotamabuddhavaṃso
Click to Expand/Collapse OptionPakiṇṇakakathā
Click to Expand/Collapse OptionDhātubhājaniyakathā
(059) XIV -- PIYADASSIBUDDHAVAṂSO 
Sujātassa aparena sayambhū lokanāyako / 
durāsado asamasamo Piyadassī mahāyaso // Bv_14.1 // 
So pi buddho amitayaso ādicco va virocati / 
nihantvāna tamaṃ sabbaṃ dhammacakkaṃ pavattayi // Bv_14.2 // 
Tassāpi atulatejassa ahesum-abhisamayā tayo / 
koṭisatasahassānaṃ paṭhamābhisamayo ahū // Bv_14.3 // 
Sudassano devarājā micchādiṭṭhim-aracoyi / 
tassa diṭṭhiṃ vinodento satthā dhammam-adesayi // Bv_14.4 // 
Janasannipāto atulo mahā sannipatī tadā / 
navutikoṭisahassānaṃ dutiyābhisamayo ahu // Bv_14.5 // 
Yadā Doṇamukhaṃ hatthiṃ vinesi narasārathi / 
asītikoṭisahassānaṃ tatiyābhisamayo ahu // Bv_14.6 // 
Sannipātā tayo āsuṃ tassāpi Piyadassino / 
koṭisatasahassānaṃ paṭhamo āsi samāgamo // Bv_14.7 // 
Tato paraṃ navutikoṭī samiṃsu ekato munī / 
tatiye sannipātamhi asītikoṭiyo ahū // Bv_14.8 // 
Ahaṃ tena samayena Kassapo nāma brāhmaṇo / 
ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū // Bv_14.9 // 
Tassa dhammaṃ suṇitvāna pasādaṃ janayī-m-ahaṃ / 
koṭisatasahassehi saṅghārāmaṃ amāpayiṃ // Bv_14.10 // 
Tassa datvāna ārāmaṃ haṭṭho saṃviggamānaso / 
saraṇaṃ pañcasīlañca daḷhaṃ katvā samādiyiṃ // Bv_14.11 // 
So pi maṃ buddho vyākāsi saṅghamajjhe nisīdiya: / 
aṭṭhārase kappasate ayaṃ buddho bhavissati // Bv_14.12 // 
Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_14.13 // 
Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_14.14 // 
(060) Sudhaññaṃ nāma nagaraṃ Sudatto nāma khattiyo / 
Sucandā nāma janikā Piyadassissa satthuno // Bv_14.15 // 
Navavassasahassāni agāraṃ ajjha so vasī / 
Sunimmala-Vimala-Giriguhā tayo pāsāda-m-uttamā // Bv_14.16 // 
Tettiṃsati sahassāni nāriyo samalaṅkatā / 
Vimalā nāma nārī ca Kañcanaveḷo nāma atrajo // Bv_14.17 // 
Nimitte caturo disvā rathayānena nikkhami / 
chamāsaṃ padhānacāraṃ acarī puris’ uttamo // Bv_14.18 // 
Brahmunā yācito santo Piyadassī mahāmunī / 
vatti cakkaṃ mahāvīro Ussāvan’ uyyāne manorame // Bv_14.19 // 
Pālito Sabbadassī ca ahesuṃ aggasāvakā / 
Sobhito nām’ upaṭṭhāko Piyadassissa satthuno // Bv_14.20 // 
Sujātā Dhammadinnā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato kakudho22 ’ti pavuccati // Bv_14.21 // 
Sannako Dhammiko c’ eva ahesuṃ agg’ upaṭṭhakā / 
Visākhā Dhammadinnā ca ahesuṃ agg’ upaṭṭhikā // Bv_14.22 // 
So pi buddho amitayaso dvattiṃsavaralakkhaṇo / 
asītihattha-m-ubhedho sālarājā va dissati // Bv_14.23 // 
Aggicandasuriyānaṃ n’ atthi tādisikā pabhā / 
yathā ahu pabhā tassa asamassa mahesino // Bv_14.24 // 
Tassāpi devadevassa āyu tāvatakaṃ ahu / 
navutivassasahassāni loke aṭṭhāsi cakkhumā // Bv_14.25 // 
So pi buddho asamasamo yugāni pi tāni atuliyāni / 
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_14.26 // 
So Piyadassī munivaro Assatthārāmamhi nibbuto / 
tatth’ eva tassa jinathūpo tīṇi yojana-m-uggato ti // Bv_14.27 // 
Piyadassissa bhagavato vaṃso terasamo 
(061) Blank Page.