You are here: BP HOME > PT > Khuddakanikāya: Buddhavaṃsa > fulltext
Khuddakanikāya: Buddhavaṃsa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionRatanacaṅkamanakaṇḍaṃ
Click to Expand/Collapse OptionDīpaṅkarabuddhavaṃso
Click to Expand/Collapse OptionKoṇḍaññabuddhavaṃso
Click to Expand/Collapse OptionMaṅgalabuddhavaṃso
Click to Expand/Collapse OptionSumanabuddhavaṃso
Click to Expand/Collapse OptionRevatabuddhavaṃso
Click to Expand/Collapse OptionSobhitabuddhavaṃso
Click to Expand/Collapse OptionAnomadassibuddhavaṃso
Click to Expand/Collapse OptionPadumabuddhavaṃso
Click to Expand/Collapse OptionNāradabuddhavaṃso
Click to Expand/Collapse OptionPadumuttarabuddhavaṃso
Click to Expand/Collapse OptionSumedhabuddhavaṃso
Click to Expand/Collapse OptionSujātabuddhavaṃso
Click to Expand/Collapse OptionPiyadassibuddhavaṃso
Click to Expand/Collapse OptionAtthadassibuddhavaṃso
Click to Expand/Collapse OptionDhammadassibuddhavaṃso
Click to Expand/Collapse OptionSiddhatthabuddhavaṃso
Click to Expand/Collapse OptionTissabuddhavaṃso
Click to Expand/Collapse OptionPhussabuddhavaṃso
Click to Expand/Collapse OptionVipassibuddhavaṃso
Click to Expand/Collapse OptionSikhībuddhavaṃso
Click to Expand/Collapse OptionVessabhūbuddhavaṃso
Click to Expand/Collapse OptionKakusandhabuddhavaṃso
Click to Expand/Collapse OptionKoṇāgamanabuddhavaṃso
Click to Expand/Collapse OptionKassapabuddhavaṃso
Click to Expand/Collapse OptionGotamabuddhavaṃso
Click to Expand/Collapse OptionPakiṇṇakakathā
Click to Expand/Collapse OptionDhātubhājaniyakathā
(041) VIII -- ANOMADASSIBUDDHAVAṂSO 
Sobhitassa aparena sambuddho dvipad’ uttamo / 
Anomadassī amitayaso tejasī duratikkamo // Bv_8.1 // 
So chetvā bandhanaṃ sabbaṃ viddhaṃsetvā tayo bhave / 
anivattigamanaṃ maggaṃ desesi devamānuse // Bv_8.2 // 
Sāgaro va asaṅkhobho pabbato va durāsado / 
ākāso va ananto so sālarājā va phullito // Bv_8.3 // 
Dassanena pi taṃ buddhaṃ tositā honti pāṇino / 
vyāharantaṃ giraṃ sutvā amataṃ pāpuṇanti te // Bv_8.4 // 
Dhammābhisamayo tassa iddho phīto tadā ahu / 
koṭisatāni abhisamiṃsu paṭhame dhammadesane // Bv_8.5 // 
Tato param-pi abhisamaye vassante dhammavuṭṭhiyo / 
asīti koṭiyo abhisamiṃsu dutiye dhammadesane // Bv_8.6 // 
Tato param-pi vassante tappayante ca pāṇinaṃ / 
aṭṭhasattatikoṭīnaṃ tatiyābhisamayo ahu // Bv_8.7 // 
Sannipātā tayo āsuṃ tassāpi ca mahesino / 
abhiññābalappattānaṃ pupphitānaṃ vimuttiyā // Bv_8.8 // 
Aṭṭhasatasahassānaṃ sannipāto tadā ahu / 
pahīṇamadamohānaṃ santacittāna tādinaṃ // Bv_8.9 // 
Sattasatasahassānaṃ dutiyo āsi samāgamo / 
anaṅgaṇānaṃ virajānaṃ upasantāna tādinaṃ // Bv_8.10 // 
Channaṃ satasahassānaṃ tatiyo āsi samāgamo / 
abhiññābalappattānaṃ nibbutānaṃ tapassinaṃ // Bv_8.11 // 
Ahaṃ tena samayena yakkho āsiṃ mah’ iddhiko / 
nekānaṃ yakkhakoṭīnaṃ vasavatti’ mhi issaro // Bv_8.12 // 
Tadā pi taṃ buddhavaraṃ upagantvā mahesinaṃ / 
annapānena tappesiṃ sasaṅghaṃ lokanāyakaṃ // Bv_8.13 // 
(042) So pi maṃ tadā vyākāsi visuddhanayano muni: / 
aparimeyye ito kappe ayaṃ buddho bhavissati // Bv_8.14 // 
Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_8.15 // 
Tassāpi vacanaṃ sutvā haṭṭho saṃviggamānaso / 
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_8.16 // 
Nagaraṃ Candavatī nāma Yasavā nāma khattiyo / 
mātā Yasodharā nāma Anomadassissa satthuno // Bv_8.17 // 
Dasavassasahassāni agāraṃ ajjha so vasi / 
Sirī Upasirī Vaḍḍho tayo pāsāda-m-uttamā // Bv_8.18 // 
Tevīsati sahassāni nāriyo samalaṅkatā / 
Sirimā nāma nārī ca Upavāno nāma atrajo // Bv_8.19 // 
Nimitte caturo disvā sivikāyābhinikkhami / 
anūnadasamāsāni padhānaṃ padahī jino // Bv_8.20 // 
Brahmunā yācito santo Anomadassī mahāmuni / 
vatti cakkaṃ mahāvīro uyyāne so Sudassane // Bv_8.21 // 
Nisabho ca Asoko ca ahesuṃ aggasāvakā / 
Varuṇo nām’ upaṭṭhāko Anomadassissa satthuno // Bv_8.22 // 
Sundarī ca Sumanā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato ajjuno ’ti pavuccati // Bv_8.23 // 
Nandivaḍḍho Sirivaḍḍho ahesuṃ agg’ upaṭṭhakā / 
Uppalā c’ eva Padumā ca ahesuṃ agg’ upaṭṭhikā // Bv_8.24 // 
Aṭṭhapaññāsaratanaṃ accuggato mahāmuni / 
pabhā niddhāvatī tassa sataraṃsī va uggato // Bv_8.25 // 
Vassasatasahassāni āyu vijjati tāvade / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_8.26 // 
Supupphitaṃ pāvacanaṃ arahantehi tādihi / 
vītarāgehi vimalehi sobhittha jinasāsanaṃ // Bv_8.27 // 
So ca satthā amitayaso yugāni tāni atuliyāni / 
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_8.28 // 
(043) Anomadassī jino satthā Dhammārāmamhi nibbuto / 
tatth’ eva tassa jinathūpo ubbedho pañcavīsatī ti // Bv_8.29 // 
Anomadassissa bhagavato vaṃso sattamo